This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptatriṃśaḥ sargaḥ ..3-37..
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजा मारीचो राक्षसेश्वरम्॥ १॥
tacchrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ . pratyuvāca mahātejā mārīco rākṣaseśvaram.. 1..
सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥ २॥
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ . apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ.. 2..
न नूनं बुध्यसे रामं महावीर्यगुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्॥ ३॥
na nūnaṃ budhyase rāmaṃ mahāvīryaguṇonnatam . ayuktacāraścapalo mahendravaruṇopamam.. 3..
अपि स्वस्ति भवेत् तात सर्वेषामपि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याल्लोकानराक्षसान्॥ ४॥
api svasti bhavet tāta sarveṣāmapi rakṣasām . api rāmo na saṃkruddhaḥ kuryāllokānarākṣasān.. 4..
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न भवेद् व्यसनं महत्॥ ५॥
api te jīvitāntāya notpannā janakātmajā . api sītānimittaṃ ca na bhaved vyasanaṃ mahat.. 5..
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा॥ ६॥
api tvāmīśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam . na vinaśyet purī laṅkā tvayā saha sarākṣasā.. 6..
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः । आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः॥ ७॥
tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ . ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ.. 7..
न च पित्रा परित्यक्तो नामर्यादः कथंचन । न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः॥ ८॥
na ca pitrā parityakto nāmaryādaḥ kathaṃcana . na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ.. 8..
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः । न च तीक्ष्णो हि भूतानां सर्वभूतहिते रतः॥ ९॥
na ca dharmaguṇairhīnaḥ kausalyānandavardhanaḥ . na ca tīkṣṇo hi bhūtānāṃ sarvabhūtahite rataḥ.. 9..
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्॥ १०॥
vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam . kariṣyāmīti dharmātmā tataḥ pravrajito vanam.. 10..
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च । हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्॥ ११॥
kaikeyyāḥ priyakāmārthaṃ piturdaśarathasya ca . hitvā rājyaṃ ca bhogāṃśca praviṣṭo daṇḍakāvanam.. 11..
न रामः कर्कशस्तात नाविद्वान् नाजितेन्द्रियः । अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि॥ १२॥
na rāmaḥ karkaśastāta nāvidvān nājitendriyaḥ . anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktumarhasi.. 12..
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः । राजा सर्वस्य लोकस्य देवानामिव वासवः॥ १३॥
rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ . rājā sarvasya lokasya devānāmiva vāsavaḥ.. 13..
कथं नु तस्य वैदेहीं रक्षितां स्वेन तेजसा । इच्छसे प्रसभं हर्तुं प्रभामिव विवस्वतः॥ १४॥
kathaṃ nu tasya vaidehīṃ rakṣitāṃ svena tejasā . icchase prasabhaṃ hartuṃ prabhāmiva vivasvataḥ.. 14..
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे । रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि॥ १५॥
śarārciṣamanādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe . rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvamarhasi.. 15..
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् । चापबाणधरं तीक्ष्णं शत्रुसेनापहारिणम्॥ १६॥
dhanurvyāditadīptāsyaṃ śarārciṣamamarṣaṇam . cāpabāṇadharaṃ tīkṣṇaṃ śatrusenāpahāriṇam.. 16..
राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः । नात्यासादयितुं तात रामान्तकमिहार्हसि॥ १७॥
rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭamātmanaḥ . nātyāsādayituṃ tāta rāmāntakamihārhasi.. 17..
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने॥ १८॥
aprameyaṃ hi tattejo yasya sā janakātmajā . na tvaṃ samarthastāṃ hartuṃ rāmacāpāśrayāṃ vane.. 18..
तस्य वै नरसिंहस्य सिंहोरस्कस्य भामिनी । प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता॥ १९॥
tasya vai narasiṃhasya siṃhoraskasya bhāminī . prāṇebhyo'pi priyatarā bhāryā nityamanuvratā.. 19..
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा॥ २०॥
na sā dharṣayituṃ śakyā maithilyojasvinaḥ priyā . dīptasyeva hutāśasya śikhā sītā sumadhyamā.. 20..
किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप । दृष्टश्चेत् त्वं रणे तेन तदन्तमुपजीवितम्॥ २१॥
kimudyamaṃ vyarthamimaṃ kṛtvā te rākṣasādhipa . dṛṣṭaścet tvaṃ raṇe tena tadantamupajīvitam.. 21..
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ २२॥
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham . yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam.. 22..
स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः । मन्त्रयित्वा स धर्मिष्ठैः कृत्वा निश्चयमात्मनः । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ २३॥
sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ . mantrayitvā sa dharmiṣṭhaiḥ kṛtvā niścayamātmanaḥ . doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam.. 23..
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि॥ २४॥
ātmanaśca balaṃ jñātvā rāghavasya ca tattvataḥ . hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartumarhasi.. 24..
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप॥ २५॥
ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā . idaṃ hi bhūyaḥ śṛṇu vākyamuttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥३-३७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptatriṃśaḥ sargaḥ ..3-37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In