This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 38

Mareecha's Narration: Interaction with Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭātriṃśaḥ sargaḥ || 3-38 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   0

कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥ १॥
kadācidapyahaṃ vīryāt paryaṭan pṛthivīmimām | balaṃ nāgasahasrasya dhārayan parvatopamaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   1

नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः॥ २॥
nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ | bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   2

व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन् । विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः॥ ३॥
vyacaran daṇḍakāraṇyamṛṣimāṃsāni bhakṣayan | viśvāmitro'tha dharmātmā madvitrasto mahāmuniḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   3

स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् । अयं रक्षतु मां रामः पर्वकाले समाहितः॥ ४॥
svayaṃ gatvā daśarathaṃ narendramidamabravīt | ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   4

मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर । इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा॥ ५॥
mārīcānme bhayaṃ ghoraṃ samutpannaṃ nareśvara | ityevamukto dharmātmā rājā daśarathastadā || 5 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   5

प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् । ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः॥ ६॥
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim | ūnadvādaśavarṣo'yamakṛtāstraśca rāghavaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   6

कामं तु मम तत् सैन्यं मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्॥ ७॥
kāmaṃ tu mama tat sainyaṃ mayā saha gamiṣyati | balena caturaṅgeṇa svayametya niśācaram || 7 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   7

वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् । एवमुक्तः स तु मुनी राजानमिदमब्रवीत्॥ ८॥
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam | evamuktaḥ sa tu munī rājānamidamabravīt || 8 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   8

रामान्नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः । देवतानामपि भवान् समरेष्वभिपालकः॥ ९॥
rāmānnānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ | devatānāmapi bhavān samareṣvabhipālakaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   9

आसीत् तव कृतं कर्म त्रिलोकविदितं नृप । काममस्ति महत् सैन्यं तिष्ठत्विह परंतप॥ १०॥
āsīt tava kṛtaṃ karma trilokaviditaṃ nṛpa | kāmamasti mahat sainyaṃ tiṣṭhatviha paraṃtapa || 10 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   10

बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे । गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप॥ ११॥
bālo'pyeṣa mahātejāḥ samarthastasya nigrahe | gamiṣye rāmamādāya svasti te'stu paraṃtapa || 11 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   11

इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥ १२॥
ityevamuktvā sa munistamādāya nṛpātmajam | jagāma paramaprīto viśvāmitraḥ svamāśramam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   12

तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः॥ १३॥
taṃ tathā daṇḍakāraṇye yajñamuddiśya dīkṣitam | babhūvopasthito rāmaścitraṃ visphārayan dhanuḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   13

अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः । एकवस्त्रधरो धन्वी शिखी कनकमालया॥ १४॥
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ | ekavastradharo dhanvī śikhī kanakamālayā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   14

शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा । अदृश्यत तदा रामो बालचन्द्र इवोदितः॥ १५॥
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā | adṛśyata tadā rāmo bālacandra ivoditaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   15

ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पादाजगामाश्रमान्तरम्॥ १६॥
tato'haṃ meghasaṃkāśastaptakāñcanakuṇḍalaḥ | balī dattavaro darpādājagāmāśramāntaram || 16 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   16

तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः । मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह॥ १७॥
tena dṛṣṭaḥ praviṣṭo'haṃ sahasaivodyatāyudhaḥ | māṃ tu dṛṣṭvā dhanuḥ sajyamasambhrāntaścakāra ha || 17 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   17

अवजानन्नहं मोहाद् बालोऽयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८॥
avajānannahaṃ mohād bālo'yamiti rāghavam | viśvāmitrasya tāṃ vedimabhyadhāvaṃ kṛtatvaraḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   18

तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः । तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने॥ १९॥
tena muktastato bāṇaḥ śitaḥ śatrunibarhaṇaḥ | tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane || 19 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   19

नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः॥ २०॥
necchatā tāta māṃ hantuṃ tadā vīreṇa rakṣitaḥ | rāmasya śaravegena nirasto bhrāntacetanaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   20

पातितोऽहं तदा तेन गम्भीरे सागराम्भसि । प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्॥ २१॥
pātito'haṃ tadā tena gambhīre sāgarāmbhasi | prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm || 21 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   21

एवमस्मि तदा मुक्तः सहायास्ते निपातिताः । अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा॥ २२॥
evamasmi tadā muktaḥ sahāyāste nipātitāḥ | akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā || 22 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   22

तन्मया वार्यमाणस्तु यदि रामेण विग्रहम् । करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि॥ २३॥
tanmayā vāryamāṇastu yadi rāmeṇa vigraham | kariṣyasyāpadāṃ ghorāṃ kṣipraṃ prāpya na śiṣyasi || 23 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   23

क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम् । रक्षसां चैव संतापमनर्थं चाहरिष्यसि॥ २४॥
krīḍāratividhijñānāṃ samājotsavadarśinām | rakṣasāṃ caiva saṃtāpamanarthaṃ cāhariṣyasi || 24 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   24

हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥ २५॥
harmyaprāsādasambādhāṃ nānāratnavibhūṣitām | drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte || 25 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   25

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥ २६॥
akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt | parapāpairvinaśyanti matsyā nāgahrade yathā || 26 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   26

दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् । द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान्॥ २७॥
divyacandanadigdhāṅgān divyābharaṇabhūṣitān | drakṣyasyabhihatān bhūmau tava doṣāt tu rākṣasān || 27 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   27

हृतदारान् सदारांश्च दश विद्रवतो दिशः । हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्॥ २८॥
hṛtadārān sadārāṃśca daśa vidravato diśaḥ | hataśeṣānaśaraṇān drakṣyasi tvaṃ niśācarān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   28

शरजालपरिक्षिप्तामग्निज्वालासमावृताम् । प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्॥ २९॥
śarajālaparikṣiptāmagnijvālāsamāvṛtām | pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvamasaṃśayam || 29 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   29

परदाराभिमर्शात् तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन् परिग्रहे॥ ३०॥
paradārābhimarśāt tu nānyat pāpataraṃ mahat | pramadānāṃ sahasrāṇi tava rājan parigrahe || 30 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   30

भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान् । मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥ ३१॥
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasān | mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭamātmanaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   31

कलत्राणि च सौम्यानि मित्रवर्गं तथैव च । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ ३२॥
kalatrāṇi ca saumyāni mitravargaṃ tathaiva ca | yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam || 32 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   32

निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि । गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरास्तजीवितः॥ ३३॥
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi | gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāstajīvitaḥ || 33 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭātriṃśaḥ sargaḥ || 3-38 ||

Kanda : Aranyaka Kanda

Sarga :   38

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In