This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭātriṃśaḥ sargaḥ ..3-38..
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥ १॥
kadācidapyahaṃ vīryāt paryaṭan pṛthivīmimām . balaṃ nāgasahasrasya dhārayan parvatopamaḥ.. 1..
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः॥ २॥
nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ . bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ.. 2..
व्यचरन् दण्डकारण्यमृषिमांसानि भक्षयन् । विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः॥ ३॥
vyacaran daṇḍakāraṇyamṛṣimāṃsāni bhakṣayan . viśvāmitro'tha dharmātmā madvitrasto mahāmuniḥ.. 3..
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् । अयं रक्षतु मां रामः पर्वकाले समाहितः॥ ४॥
svayaṃ gatvā daśarathaṃ narendramidamabravīt . ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ.. 4..
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर । इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा॥ ५॥
mārīcānme bhayaṃ ghoraṃ samutpannaṃ nareśvara . ityevamukto dharmātmā rājā daśarathastadā.. 5..
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् । ऊनद्वादशवर्षोऽयमकृतास्त्रश्च राघवः॥ ६॥
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim . ūnadvādaśavarṣo'yamakṛtāstraśca rāghavaḥ.. 6..
कामं तु मम तत् सैन्यं मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयमेत्य निशाचरम्॥ ७॥
kāmaṃ tu mama tat sainyaṃ mayā saha gamiṣyati . balena caturaṅgeṇa svayametya niśācaram.. 7..
वधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम् । एवमुक्तः स तु मुनी राजानमिदमब्रवीत्॥ ८॥
vadhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam . evamuktaḥ sa tu munī rājānamidamabravīt.. 8..
रामान्नान्यद् बलं लोके पर्याप्तं तस्य रक्षसः । देवतानामपि भवान् समरेष्वभिपालकः॥ ९॥
rāmānnānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ . devatānāmapi bhavān samareṣvabhipālakaḥ.. 9..
आसीत् तव कृतं कर्म त्रिलोकविदितं नृप । काममस्ति महत् सैन्यं तिष्ठत्विह परंतप॥ १०॥
āsīt tava kṛtaṃ karma trilokaviditaṃ nṛpa . kāmamasti mahat sainyaṃ tiṣṭhatviha paraṃtapa.. 10..
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे । गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप॥ ११॥
bālo'pyeṣa mahātejāḥ samarthastasya nigrahe . gamiṣye rāmamādāya svasti te'stu paraṃtapa.. 11..
इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥ १२॥
ityevamuktvā sa munistamādāya nṛpātmajam . jagāma paramaprīto viśvāmitraḥ svamāśramam.. 12..
तं तथा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः॥ १३॥
taṃ tathā daṇḍakāraṇye yajñamuddiśya dīkṣitam . babhūvopasthito rāmaścitraṃ visphārayan dhanuḥ.. 13..
अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः । एकवस्त्रधरो धन्वी शिखी कनकमालया॥ १४॥
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ . ekavastradharo dhanvī śikhī kanakamālayā.. 14..
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा । अदृश्यत तदा रामो बालचन्द्र इवोदितः॥ १५॥
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā . adṛśyata tadā rāmo bālacandra ivoditaḥ.. 15..
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पादाजगामाश्रमान्तरम्॥ १६॥
tato'haṃ meghasaṃkāśastaptakāñcanakuṇḍalaḥ . balī dattavaro darpādājagāmāśramāntaram.. 16..
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः । मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार ह॥ १७॥
tena dṛṣṭaḥ praviṣṭo'haṃ sahasaivodyatāyudhaḥ . māṃ tu dṛṣṭvā dhanuḥ sajyamasambhrāntaścakāra ha.. 17..
अवजानन्नहं मोहाद् बालोऽयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८॥
avajānannahaṃ mohād bālo'yamiti rāghavam . viśvāmitrasya tāṃ vedimabhyadhāvaṃ kṛtatvaraḥ.. 18..
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः । तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने॥ १९॥
tena muktastato bāṇaḥ śitaḥ śatrunibarhaṇaḥ . tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane.. 19..
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः॥ २०॥
necchatā tāta māṃ hantuṃ tadā vīreṇa rakṣitaḥ . rāmasya śaravegena nirasto bhrāntacetanaḥ.. 20..
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि । प्राप्य संज्ञां चिरात् तात लङ्कां प्रति गतः पुरीम्॥ २१॥
pātito'haṃ tadā tena gambhīre sāgarāmbhasi . prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm.. 21..
एवमस्मि तदा मुक्तः सहायास्ते निपातिताः । अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा॥ २२॥
evamasmi tadā muktaḥ sahāyāste nipātitāḥ . akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā.. 22..
तन्मया वार्यमाणस्तु यदि रामेण विग्रहम् । करिष्यस्यापदां घोरां क्षिप्रं प्राप्य न शिष्यसि॥ २३॥
tanmayā vāryamāṇastu yadi rāmeṇa vigraham . kariṣyasyāpadāṃ ghorāṃ kṣipraṃ prāpya na śiṣyasi.. 23..
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम् । रक्षसां चैव संतापमनर्थं चाहरिष्यसि॥ २४॥
krīḍāratividhijñānāṃ samājotsavadarśinām . rakṣasāṃ caiva saṃtāpamanarthaṃ cāhariṣyasi.. 24..
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥ २५॥
harmyaprāsādasambādhāṃ nānāratnavibhūṣitām . drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte.. 25..
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥ २६॥
akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt . parapāpairvinaśyanti matsyā nāgahrade yathā.. 26..
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् । द्रक्ष्यस्यभिहतान् भूमौ तव दोषात् तु राक्षसान्॥ २७॥
divyacandanadigdhāṅgān divyābharaṇabhūṣitān . drakṣyasyabhihatān bhūmau tava doṣāt tu rākṣasān.. 27..
हृतदारान् सदारांश्च दश विद्रवतो दिशः । हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्॥ २८॥
hṛtadārān sadārāṃśca daśa vidravato diśaḥ . hataśeṣānaśaraṇān drakṣyasi tvaṃ niśācarān.. 28..
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् । प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्॥ २९॥
śarajālaparikṣiptāmagnijvālāsamāvṛtām . pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvamasaṃśayam.. 29..
परदाराभिमर्शात् तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन् परिग्रहे॥ ३०॥
paradārābhimarśāt tu nānyat pāpataraṃ mahat . pramadānāṃ sahasrāṇi tava rājan parigrahe.. 30..
भव स्वदारनिरतः स्वकुलं रक्ष राक्षसान् । मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥ ३१॥
bhava svadāranirataḥ svakulaṃ rakṣa rākṣasān . mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭamātmanaḥ.. 31..
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥ ३२॥
kalatrāṇi ca saumyāni mitravargaṃ tathaiva ca . yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam.. 32..
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि । गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरास्तजीवितः॥ ३३॥
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi . gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāstajīvitaḥ.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭātriṃśaḥ sargaḥ ..3-38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In