This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catvāriṃśaḥ sargaḥ ..3-40..
मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥ १॥
mārīcasya tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ . ukto na pratijagrāha martukāma ivauṣadham.. 1..
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः॥ २॥
taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ . abravīt paruṣaṃ vākyamayuktaṃ kālacoditaḥ.. 2..
दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे॥ ३॥
duṣkulaitadayuktārthaṃ mārīca mayi kathyate . vākyaṃ niṣphalamatyarthaṃ bījamuptamivoṣare.. 3..
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे । मूर्खस्य पापशीलस्य मानुषस्य विशेषतः॥ ४॥
tvadvākyairna tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge . mūrkhasya pāpaśīlasya mānuṣasya viśeṣataḥ.. 4..
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा । स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः॥ ५॥
yastyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā . strīvākyaṃ prākṛtaṃ śrutvā vanamekapade gataḥ.. 5..
अवश्यं तु मया तस्य संयुगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥ ६॥
avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ . prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau.. 6..
एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ७॥
evaṃ me niścitā buddhirhṛdi mārīca vidyate . na vyāvartayituṃ śakyā sendrairapi surāsuraiḥ.. 7..
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि । अपायं वा उपायं वा कार्यस्यास्य विनिश्चये॥ ८॥
doṣaṃ guṇaṃ vā sampṛṣṭastvamevaṃ vaktumarhasi . apāyaṃ vā upāyaṃ vā kāryasyāsya viniścaye.. 8..
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः॥ ९॥
sampṛṣṭena tu vaktavyaṃ sacivena vipaścitā . udyatāñjalinā rājño ya icched bhūtimātmanaḥ.. 9..
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् । उपचारेण वक्तव्यो युक्तं च वसुधाधिपः॥ १०॥
vākyamapratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam . upacāreṇa vaktavyo yuktaṃ ca vasudhādhipaḥ.. 10..
सावमर्दं तु यद्वाक्यमथवा हितमुच्यते । नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्॥ ११॥
sāvamardaṃ tu yadvākyamathavā hitamucyate . nābhinandeta tad rājā mānārthī mānavarjitam.. 11..
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च॥ १२॥
pañca rūpāṇi rājāno dhārayantyamitaujasaḥ . agnerindrasya somasya yamasya varuṇasya ca.. 12..
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर॥ १३॥
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām . dhārayanti mahātmāno rājānaḥ kṣaṇadācara.. 13..
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा । त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः॥ १४॥
tasmāt sarvāsvavasthāsu mānyāḥ pūjyāśca nityadā . tvaṃ tu dharmamavijñāya kevalaṃ mohamāśritaḥ.. 14..
अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम् । गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस॥ १५॥
abhyāgataṃ tu daurātmyāt paruṣaṃ vadasīdṛśam . guṇadoṣau na pṛcchāmi kṣemaṃ cātmani rākṣasa.. 15..
मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम । अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि॥ १६॥
mayoktamapi caitāvat tvāṃ pratyamitavikrama . asmiṃstu sa bhavān kṛtye sāhāyyaṃ kartumarhasi.. 16..
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम । सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः॥ १७॥
śṛṇu tatkarma sāhāyye yatkāryaṃ vacanānmama . sauvarṇastvaṃ mṛgo bhūtvā citro rajatabindubhiḥ.. 17..
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि॥ १८॥
āśrame tasya rāmasya sītāyāḥ pramukhe cara . pralobhayitvā vaidehīṃ yatheṣṭaṃ gantumarhasi.. 18..
त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया । आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥ १९॥
tvāṃ hi māyāmayaṃ dṛṣṭvā kāñcanaṃ jātavismayā . ānayainamiti kṣipraṃ rāmaṃ vakṣyati maithilī.. 19..
अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥ २०॥
apakrānte ca kākutsthe dūraṃ gatvāpyudāhara . hā sīte lakṣmaṇetyevaṃ rāmavākyānurūpakam.. 20..
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः । अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्॥ २१॥
tacchrutvā rāmapadavīṃ sītayā ca pracoditaḥ . anugacchati sambhrāntaḥ saumitrirapi sauhṛdāt.. 21..
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव॥ २२॥
apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham . āhariṣyāmi vaidehīṃ sahasrākṣaḥ śacīmiva.. 22..
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस । राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत॥ २३॥
evaṃ kṛtvā tvidaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa . rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata.. 23..
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये । अहं त्वानुगमिष्यामि सरथो दण्डकावनम्॥ २४॥
gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye . ahaṃ tvānugamiṣyāmi saratho daṇḍakāvanam.. 24..
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् । लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया॥ २५॥
prāpya sītāmayuddhena vañcayitvā tu rāghavam . laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā.. 25..
नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै । एतत् कार्यमवश्यं मे बलादपि करिष्यसि । राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते॥ २६॥
no cet karoṣi mārīca hanmi tvāmahamadya vai . etat kāryamavaśyaṃ me balādapi kariṣyasi . rājño vipratikūlastho na jātu sukhamedhate.. 26..
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः । एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्॥ २७॥
āsādya taṃ jīvitasaṃśayaste mṛtyurdhruvo hyadya mayā virudhyataḥ . etad yathāvat parigaṇya buddhyā yadatra pathyaṃ kuru tattathā tvam.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catvāriṃśaḥ sargaḥ ..3-40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In