This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekacatvāriṃśaḥ sargaḥ ..3-41..
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् । अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्॥ १॥
ājñapto rāvaṇenetthaṃ pratikūlaṃ ca rājavat . abravīt paruṣaṃ vākyaṃ niḥśaṅko rākṣasādhipam.. 1..
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर॥ २॥
kenāyamupadiṣṭaste vināśaḥ pāpakarmaṇā . saputrasya sarājyasya sāmātyasya niśācara.. 2..
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः॥ ३॥
kastvayā sukhinā rājan nābhinandati pāpakṛt . kenedamupadiṣṭaṃ te mṛtyudvāramupāyataḥ.. 3..
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥ ४॥
śatravastava suvyaktaṃ hīnavīryā niśācara . icchanti tvāṃ vinaśyantamuparuddhaṃ balīyasā.. 4..
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर॥ ५॥
kenedamupadiṣṭaṃ te kṣudreṇāhitabuddhinā . yastvāmicchati naśyantaṃ svakṛtena niśācara.. 5..
वध्याः खलु न वध्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥ ६॥
vadhyāḥ khalu na vadhyante sacivāstava rāvaṇa . ye tvāmutpathamārūḍhaṃ na nigṛhṇanti sarvaśaḥ.. 6..
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे॥ ७॥
amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ . nigrāhyaḥ sarvathā sadbhiḥ sa nigrāhyo na gṛhyase.. 7..
धर्ममर्थं च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर॥ ८॥
dharmamarthaṃ ca kāmaṃ ca yaśaśca jayatāṃ vara . svāmiprasādāt sacivāḥ prāpnuvanti niśācara.. 8..
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः॥ ९॥
viparyaye tu tatsarvaṃ vyarthaṃ bhavati rāvaṇa . vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ.. 9..
राजमूलो हि धर्मश्च यशश्च जयतां वर । तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः॥ १०॥
rājamūlo hi dharmaśca yaśaśca jayatāṃ vara . tasmāt sarvāsvavasthāsu rakṣitavyā narādhipāḥ.. 10..
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर । न चातिप्रतिकूलेन नाविनीतेन राक्षस॥ ११॥
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara . na cātipratikūlena nāvinītena rākṣasa.. 11..
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै । विषमेषु रथाः शीघ्रं मन्दसारथयो यथा॥ १२॥
ye tīkṣṇamantrāḥ sacivā bhujyante saha tena vai . viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā.. 12..
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ १३॥
bahavaḥ sādhavo loke yuktadharmamanuṣṭhitāḥ . pareṣāmaparādhena vinaṣṭāḥ saparicchadāḥ.. 13..
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा॥ १४॥
svāminā pratikūlena prajāstīkṣṇena rāvaṇa . rakṣyamāṇā na vardhante meṣā gomāyunā yathā.. 14..
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ १५॥
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ . yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ.. 15..
तदिदं काकतालीयं घोरमासादितं मया । अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि॥ १६॥
tadidaṃ kākatālīyaṃ ghoramāsāditaṃ mayā . atra tvaṃ śocanīyo'si sasainyo vinaśiṣyasi.. 16..
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः॥ १७॥
māṃ nihatya tu rāmo'sāvacirāt tvāṃ vadhiṣyati . anena kṛtakṛtyo'smi mriye cāpyariṇā hataḥ.. 17..
दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्॥ १८॥
darśanādeva rāmasya hataṃ māmavadhāraya . ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam.. 18..
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया । नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः॥ १९॥
ānayiṣyasi cet sītāmāśramāt sahito mayā . naiva tvamapi nāhaṃ vai naiva laṅkā na rākṣasāḥ.. 19..
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २०॥
nivāryamāṇastu mayā hitaiṣiṇā na mṛṣyase vākyamidaṃ niśācara . paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekacatvāriṃśaḥ sargaḥ ..3-41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In