This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 41

Ravana's Proposal to Mareecha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekacatvāriṃśaḥ sargaḥ || 3-41 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   0

आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् । अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्॥ १॥
ājñapto rāvaṇenetthaṃ pratikūlaṃ ca rājavat | abravīt paruṣaṃ vākyaṃ niḥśaṅko rākṣasādhipam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   1

केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर॥ २॥
kenāyamupadiṣṭaste vināśaḥ pāpakarmaṇā | saputrasya sarājyasya sāmātyasya niśācara || 2 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   2

कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः॥ ३॥
kastvayā sukhinā rājan nābhinandati pāpakṛt | kenedamupadiṣṭaṃ te mṛtyudvāramupāyataḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   3

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥ ४॥
śatravastava suvyaktaṃ hīnavīryā niśācara | icchanti tvāṃ vinaśyantamuparuddhaṃ balīyasā || 4 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   4

केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर॥ ५॥
kenedamupadiṣṭaṃ te kṣudreṇāhitabuddhinā | yastvāmicchati naśyantaṃ svakṛtena niśācara || 5 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   5

वध्याः खलु न वध्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥ ६॥
vadhyāḥ khalu na vadhyante sacivāstava rāvaṇa | ye tvāmutpathamārūḍhaṃ na nigṛhṇanti sarvaśaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   6

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे॥ ७॥
amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ | nigrāhyaḥ sarvathā sadbhiḥ sa nigrāhyo na gṛhyase || 7 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   7

धर्ममर्थं च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर॥ ८॥
dharmamarthaṃ ca kāmaṃ ca yaśaśca jayatāṃ vara | svāmiprasādāt sacivāḥ prāpnuvanti niśācara || 8 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   8

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः॥ ९॥
viparyaye tu tatsarvaṃ vyarthaṃ bhavati rāvaṇa | vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   9

राजमूलो हि धर्मश्च यशश्च जयतां वर । तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः॥ १०॥
rājamūlo hi dharmaśca yaśaśca jayatāṃ vara | tasmāt sarvāsvavasthāsu rakṣitavyā narādhipāḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   10

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर । न चातिप्रतिकूलेन नाविनीतेन राक्षस॥ ११॥
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara | na cātipratikūlena nāvinītena rākṣasa || 11 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   11

ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै । विषमेषु रथाः शीघ्रं मन्दसारथयो यथा॥ १२॥
ye tīkṣṇamantrāḥ sacivā bhujyante saha tena vai | viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   12

बहवः साधवो लोके युक्तधर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥ १३॥
bahavaḥ sādhavo loke yuktadharmamanuṣṭhitāḥ | pareṣāmaparādhena vinaṣṭāḥ saparicchadāḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   13

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा॥ १४॥
svāminā pratikūlena prajāstīkṣṇena rāvaṇa | rakṣyamāṇā na vardhante meṣā gomāyunā yathā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   14

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ १५॥
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ | yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   15

तदिदं काकतालीयं घोरमासादितं मया । अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि॥ १६॥
tadidaṃ kākatālīyaṃ ghoramāsāditaṃ mayā | atra tvaṃ śocanīyo'si sasainyo vinaśiṣyasi || 16 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   16

मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः॥ १७॥
māṃ nihatya tu rāmo'sāvacirāt tvāṃ vadhiṣyati | anena kṛtakṛtyo'smi mriye cāpyariṇā hataḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   17

दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्॥ १८॥
darśanādeva rāmasya hataṃ māmavadhāraya | ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   18

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया । नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः॥ १९॥
ānayiṣyasi cet sītāmāśramāt sahito mayā | naiva tvamapi nāhaṃ vai naiva laṅkā na rākṣasāḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   19

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्॥ २०॥
nivāryamāṇastu mayā hitaiṣiṇā na mṛṣyase vākyamidaṃ niśācara | paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekacatvāriṃśaḥ sargaḥ || 3-41 ||

Kanda : Aranyaka Kanda

Sarga :   41

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In