This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvicatvāriṃśaḥ sargaḥ ..3-42..
एवमुक्त्वा तु परुषं मारीचो रावणं ततः । गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः॥ १॥
evamuktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ . gacchāvetyabravīd dīno bhayād rātriṃcaraprabhoḥ.. 1..
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे॥ २॥
dṛṣṭaścāhaṃ punastena śaracāpāsidhāriṇā . madvadhodyataśastreṇa nihataṃ jīvitaṃ ca me.. 2..
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ ३॥
nahi rāmaṃ parākramya jīvan pratinivartate . vartate pratirūpo'sau yamadaṇḍahatasya te.. 3..
किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ ४॥
kiṃ nu kartuṃ mayā śakyamevaṃ tvayi durātmani . eṣa gacchāmyahaṃ tāta svasti te'stu niśācara.. 4..
प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ५॥
prahṛṣṭastvabhavat tena vacanena sa rākṣasaḥ . pariṣvajya susaṃśliṣṭamidaṃ vacanamabravīt.. 5..
एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः । इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः॥ ६॥
etacchauṭīryayuktaṃ te macchandavaśavartinaḥ . idānīmasi mārīcaḥ pūrvamanyo hi rākṣasaḥ.. 6..
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः । मया सह रथो युक्तः पिशाचवदनैः खरैः॥ ७॥
āruhyatāmayaṃ śīghraṃ khago ratnavibhūṣitaḥ . mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ.. 7..
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ८॥
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantumarhasi . tāṃ śūnye prasabhaṃ sītāmānayiṣyāmi maithilīm.. 8..
ततस्तथेत्युवाचैनं रावणं ताटकासुतः । ततो रावणमारीचौ विमानमिव तं रथम्॥ ९॥
tatastathetyuvācainaṃ rāvaṇaṃ tāṭakāsutaḥ . tato rāvaṇamārīcau vimānamiva taṃ ratham.. 9..
आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात् । तथैव तत्र पश्यन्तौ पत्तनानि वनानि च॥ १०॥
āruhyāyayatuḥ śīghraṃ tasmādāśramamaṇḍalāt . tathaiva tatra paśyantau pattanāni vanāni ca.. 10..
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च । समेत्य दण्डकारण्यं राघवस्याश्रमं ततः॥ ११॥
girīṃśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca . sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ.. 11..
ददर्श सहमारीचो रावणो राक्षसाधिपः । अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्॥ १२॥
dadarśa sahamārīco rāvaṇo rākṣasādhipaḥ . avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt.. 12..
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् । एतद् रामाश्रमपदं दृश्यते कदलीवृतम्॥ १३॥
haste gṛhītvā mārīcaṃ rāvaṇo vākyamabravīt . etad rāmāśramapadaṃ dṛśyate kadalīvṛtam.. 13..
क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः । स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा॥ १४॥
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayamāgatāḥ . sa rāvaṇavacaḥ śrutvā mārīco rākṣasastadā.. 14..
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह । स तु रूपं समास्थाय महदद्भुतदर्शनम्॥ १५॥
mṛgo bhūtvā''śramadvāri rāmasya vicacāra ha . sa tu rūpaṃ samāsthāya mahadadbhutadarśanam.. 15..
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः । रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः॥ १६॥
maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ . raktapadmotpalamukha indranīlotpalaśravāḥ.. 16..
किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः । मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः॥ १७॥
kiṃcidabhyunnatagrīva indranīlanibhodaraḥ . madhūkanibhapārśvaśca kañjakiñjalkasaṃnibhaḥ.. 17..
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः । इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ १८॥
vaidūryasaṃkāśakhurastanujaṅghaḥ susaṃhataḥ . indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ.. 18..
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः । क्षणेन राक्षसो जातो मृगः परमशोभनः॥ १९॥
manoharasnigdhavarṇo ratnairnānāvidhairvṛtaḥ . kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ.. 19..
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् । मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०॥
vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat . manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ.. 20..
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् । विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ २१॥
pralobhanārthaṃ vaidehyā nānādhātuvicitritam . vicaran gacchate samyak śādvalāni samantataḥ.. 21..
रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः । विटपीनां किसलयान् भक्षयन् विचचार ह॥ २२॥
raupyairbinduśataiścitraṃ bhūtvā ca priyadarśanaḥ . viṭapīnāṃ kisalayān bhakṣayan vicacāra ha.. 22..
कदलीगृहकं गत्वा कर्णिकारानितस्ततः । समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः॥ २३॥
kadalīgṛhakaṃ gatvā karṇikārānitastataḥ . samāśrayan mandagatiṃ sītāsaṃdarśanaṃ tataḥ.. 23..
राजीवचित्रपृष्ठः स विरराज महामृगः । रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ २४॥
rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ . rāmāśramapadābhyāśe vicacāra yathāsukham.. 24..
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ २५॥
punargatvā nivṛttaśca vicacāra mṛgottamaḥ . gatvā muhūrtaṃ tvarayā punaḥ pratinivartate.. 25..
विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ २६॥
vikrīḍaṃśca kvacid bhūmau punareva niṣīdati . āśramadvāramāgamya mṛgayūthāni gacchati.. 26..
मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः॥ २७॥
mṛgayūthairanugataḥ punareva nivartate . sītādarśanamākāṃkṣan rākṣaso mṛgatāṃ gataḥ.. 27..
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् । समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः॥ २८॥
paribhramati citrāṇi maṇḍalāni viniṣpatan . samudvīkṣya ca sarve taṃ mṛgā ye'nye vanecarāḥ.. 28..
उपगम्य समाघ्राय विद्रवन्ति दिशो दश । राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ २९॥
upagamya samāghrāya vidravanti diśo daśa . rākṣasaḥ so'pi tān vanyān mṛgān mṛgavadhe rataḥ.. 29..
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् । तस्मिन् नेव ततः काले वैदेही शुभलोचना॥ ३०॥
pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan . tasmin neva tataḥ kāle vaidehī śubhalocanā.. 30..
कुसुमापचये व्यग्रा पादपानत्यवर्तत । कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ ३१॥
kusumāpacaye vyagrā pādapānatyavartata . karṇikārānaśokāṃśca cūtāṃśca madirekṣaṇā.. 31..
कुसुमान्यपचिन्वन्ती चचार रुचिरानना । अनर्हा वनवासस्य सा तं रत्नमयं मृगम्॥ ३२॥
kusumānyapacinvantī cacāra rucirānanā . anarhā vanavāsasya sā taṃ ratnamayaṃ mṛgam.. 32..
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना । तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ ३३॥
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā . taṃ vai ruciradantoṣṭhaṃ rūpyadhātutanūruham.. 33..
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत । स च तां रामदयितां पश्यन् मायामयो मृगः॥ ३४॥
vismayotphullanayanā sasnehaṃ samudaikṣata . sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ.. 34..
विचचार ततस्तत्र दीपयन्निव तद् वनम् । अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा॥ ३५॥
vicacāra tatastatra dīpayanniva tad vanam . adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam . vismayaṃ paramaṃ sītā jagāma janakātmajā.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvyearaṇyakāṇḍe dvicatvāriṃśaḥ sargaḥ ..3-42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In