This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 42

Sita Sees Golden Deer

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvicatvāriṃśaḥ sargaḥ || 3-42 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   0

एवमुक्त्वा तु परुषं मारीचो रावणं ततः । गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः॥ १॥
evamuktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ | gacchāvetyabravīd dīno bhayād rātriṃcaraprabhoḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   1

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे॥ २॥
dṛṣṭaścāhaṃ punastena śaracāpāsidhāriṇā | madvadhodyataśastreṇa nihataṃ jīvitaṃ ca me || 2 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   2

नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते॥ ३॥
nahi rāmaṃ parākramya jīvan pratinivartate | vartate pratirūpo'sau yamadaṇḍahatasya te || 3 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   3

किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर॥ ४॥
kiṃ nu kartuṃ mayā śakyamevaṃ tvayi durātmani | eṣa gacchāmyahaṃ tāta svasti te'stu niśācara || 4 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   4

प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्॥ ५॥
prahṛṣṭastvabhavat tena vacanena sa rākṣasaḥ | pariṣvajya susaṃśliṣṭamidaṃ vacanamabravīt || 5 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   5

एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः । इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः॥ ६॥
etacchauṭīryayuktaṃ te macchandavaśavartinaḥ | idānīmasi mārīcaḥ pūrvamanyo hi rākṣasaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   6

आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः । मया सह रथो युक्तः पिशाचवदनैः खरैः॥ ७॥
āruhyatāmayaṃ śīghraṃ khago ratnavibhūṣitaḥ | mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   7

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्॥ ८॥
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantumarhasi | tāṃ śūnye prasabhaṃ sītāmānayiṣyāmi maithilīm || 8 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   8

ततस्तथेत्युवाचैनं रावणं ताटकासुतः । ततो रावणमारीचौ विमानमिव तं रथम्॥ ९॥
tatastathetyuvācainaṃ rāvaṇaṃ tāṭakāsutaḥ | tato rāvaṇamārīcau vimānamiva taṃ ratham || 9 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   9

आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात् । तथैव तत्र पश्यन्तौ पत्तनानि वनानि च॥ १०॥
āruhyāyayatuḥ śīghraṃ tasmādāśramamaṇḍalāt | tathaiva tatra paśyantau pattanāni vanāni ca || 10 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   10

गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च । समेत्य दण्डकारण्यं राघवस्याश्रमं ततः॥ ११॥
girīṃśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca | sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   11

ददर्श सहमारीचो रावणो राक्षसाधिपः । अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्॥ १२॥
dadarśa sahamārīco rāvaṇo rākṣasādhipaḥ | avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt || 12 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   12

हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् । एतद् रामाश्रमपदं दृश्यते कदलीवृतम्॥ १३॥
haste gṛhītvā mārīcaṃ rāvaṇo vākyamabravīt | etad rāmāśramapadaṃ dṛśyate kadalīvṛtam || 13 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   13

क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः । स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा॥ १४॥
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayamāgatāḥ | sa rāvaṇavacaḥ śrutvā mārīco rākṣasastadā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   14

मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह । स तु रूपं समास्थाय महदद्भुतदर्शनम्॥ १५॥
mṛgo bhūtvā''śramadvāri rāmasya vicacāra ha | sa tu rūpaṃ samāsthāya mahadadbhutadarśanam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   15

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः । रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः॥ १६॥
maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ | raktapadmotpalamukha indranīlotpalaśravāḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   16

किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः । मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः॥ १७॥
kiṃcidabhyunnatagrīva indranīlanibhodaraḥ | madhūkanibhapārśvaśca kañjakiñjalkasaṃnibhaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   17

वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः । इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः॥ १८॥
vaidūryasaṃkāśakhurastanujaṅghaḥ susaṃhataḥ | indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   18

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः । क्षणेन राक्षसो जातो मृगः परमशोभनः॥ १९॥
manoharasnigdhavarṇo ratnairnānāvidhairvṛtaḥ | kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   19

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् । मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः॥ २०॥
vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat | manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   20

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् । विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः॥ २१॥
pralobhanārthaṃ vaidehyā nānādhātuvicitritam | vicaran gacchate samyak śādvalāni samantataḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   21

रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः । विटपीनां किसलयान् भक्षयन् विचचार ह॥ २२॥
raupyairbinduśataiścitraṃ bhūtvā ca priyadarśanaḥ | viṭapīnāṃ kisalayān bhakṣayan vicacāra ha || 22 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   22

कदलीगृहकं गत्वा कर्णिकारानितस्ततः । समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः॥ २३॥
kadalīgṛhakaṃ gatvā karṇikārānitastataḥ | samāśrayan mandagatiṃ sītāsaṃdarśanaṃ tataḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   23

राजीवचित्रपृष्ठः स विरराज महामृगः । रामाश्रमपदाभ्याशे विचचार यथासुखम्॥ २४॥
rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ | rāmāśramapadābhyāśe vicacāra yathāsukham || 24 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   24

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते॥ २५॥
punargatvā nivṛttaśca vicacāra mṛgottamaḥ | gatvā muhūrtaṃ tvarayā punaḥ pratinivartate || 25 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   25

विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति॥ २६॥
vikrīḍaṃśca kvacid bhūmau punareva niṣīdati | āśramadvāramāgamya mṛgayūthāni gacchati || 26 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   26

मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः॥ २७॥
mṛgayūthairanugataḥ punareva nivartate | sītādarśanamākāṃkṣan rākṣaso mṛgatāṃ gataḥ || 27 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   27

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् । समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः॥ २८॥
paribhramati citrāṇi maṇḍalāni viniṣpatan | samudvīkṣya ca sarve taṃ mṛgā ye'nye vanecarāḥ || 28 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   28

उपगम्य समाघ्राय विद्रवन्ति दिशो दश । राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः॥ २९॥
upagamya samāghrāya vidravanti diśo daśa | rākṣasaḥ so'pi tān vanyān mṛgān mṛgavadhe rataḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   29

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् । तस्मिन् नेव ततः काले वैदेही शुभलोचना॥ ३०॥
pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan | tasmin neva tataḥ kāle vaidehī śubhalocanā || 30 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   30

कुसुमापचये व्यग्रा पादपानत्यवर्तत । कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा॥ ३१॥
kusumāpacaye vyagrā pādapānatyavartata | karṇikārānaśokāṃśca cūtāṃśca madirekṣaṇā || 31 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   31

कुसुमान्यपचिन्वन्ती चचार रुचिरानना । अनर्हा वनवासस्य सा तं रत्नमयं मृगम्॥ ३२॥
kusumānyapacinvantī cacāra rucirānanā | anarhā vanavāsasya sā taṃ ratnamayaṃ mṛgam || 32 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   32

मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना । तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्॥ ३३॥
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā | taṃ vai ruciradantoṣṭhaṃ rūpyadhātutanūruham || 33 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   33

विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत । स च तां रामदयितां पश्यन् मायामयो मृगः॥ ३४॥
vismayotphullanayanā sasnehaṃ samudaikṣata | sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ || 34 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   34

विचचार ततस्तत्र दीपयन्निव तद् वनम् । अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा॥ ३५॥
vicacāra tatastatra dīpayanniva tad vanam | adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam | vismayaṃ paramaṃ sītā jagāma janakātmajā || 35 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   35

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येअरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-४२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvyearaṇyakāṇḍe dvicatvāriṃśaḥ sargaḥ || 3-42 ||

Kanda : Aranyaka Kanda

Sarga :   42

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In