This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 44

Mareecha is Killed

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuścatvāriṃśaḥ sargaḥ || 3-44 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   0

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ १॥
tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ | babandhāsiṃ mahātejā jāmbūnadamayatsarum || 1 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   1

ततस्त्रिविनतं चापमादायात्मविभूषणम् । आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः॥ २॥
tatastrivinataṃ cāpamādāyātmavibhūṣaṇam | ābadhya ca kapālau dvau jagāmodagravikramaḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   2

तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्॥ ३॥
taṃ vanyarājo rājendramāpatantaṃ nirīkṣya vai | babhūvāntarhitastrāsāt punaḥ saṃdarśane'bhavat || 3 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   3

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः । तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः॥ ४॥
baddhāsirdhanurādāya pradudrāva yato mṛgaḥ | taṃ sma paśyati rūpeṇa dyotayantamivāgrataḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   4

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने । अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन॥ ५॥
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇirmahāvane | ativṛttamivotpātāllobhayānaṃ kadācana || 5 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   5

शङ्कितं तु समुद्‍भ्रान्तमुत्पतन्तमिवाम्बरम् । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ ६॥
śaṅkitaṃ tu samud‍bhrāntamutpatantamivāmbaram | dṛśyamānamadṛśyaṃ ca vanoddeśeṣu keṣucit || 6 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   6

छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते॥ ७॥
chinnābhrairiva saṃvītaṃ śāradaṃ candramaṇḍalam | muhūrtādeva dadṛśe muhurdūrāt prakāśate || 7 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   7

दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् । स दूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ ८॥
darśanādarśanenaiva so'pākarṣata rāghavam | sa dūramāśramasyāsya mārīco mṛgatāṃ gataḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   8

आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले॥ ९॥
āsīt kruddhastu kākutstho vivaśastena mohitaḥ | athāvatasthe suśrāntaśchāyāmāśritya śādvale || 9 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   9

स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत॥ १०॥
sa tamunmādayāmāsa mṛgarūpo niśācaraḥ | mṛgaiḥ parivṛto'thānyairadūrāt pratyadṛśyata || 10 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   10

ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्॥ ११॥
grahītukāmaṃ dṛṣṭvā taṃ punarevābhyadhāvata | tatkṣaṇādeva saṃtrāsāt punarantarhito'bhavat || 11 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   11

पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ १२॥
punareva tato dūrād vṛkṣakhaṇḍād viniḥsṛtaḥ | dṛṣṭvā rāmo mahātejāstaṃ hantuṃ kṛtaniścayaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   12

भूयस्तु शरमुद‍्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम्॥ १३॥
bhūyastu śaramuda‍्dhṛtya kupitastatra rāghavaḥ | sūryaraśmipratīkāśaṃ jvalantamarimardanam || 13 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   13

संधाय सुदृढे चापे विकृष्य बलवद‍्बली । तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्॥ १४॥
saṃdhāya sudṛḍhe cāpe vikṛṣya balavada‍्balī | tameva mṛgamuddiśya śvasantamiva pannagam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   14

मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः॥ १५॥
mumoca jvalitaṃ dīptamastraṃ brahmavinirmitam | śarīraṃ mṛgarūpasya vinirbhidya śarottamaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   15

मारीचस्यैव हृदयं बिभेदाशनिसंनिभः । तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः॥ १६॥
mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ | tālamātramathotplutya nyapatat sa bhṛśāturaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   16

व्यनदद् भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्॥ १७॥
vyanadad bhairavaṃ nādaṃ dharaṇyāmalpajīvitaḥ | mriyamāṇastu mārīco jahau tāṃ kṛtrimāṃ tanum || 17 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   17

स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्॥ १८॥
smṛtvā tadvacanaṃ rakṣo dadhyau kena tu lakṣmaṇam | iha prasthāpayet sītā tāṃ śūnye rāvaṇo haret || 18 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   18

स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् । सदृशं राघवस्येव हा सीते लक्ष्मणेति च॥ १९॥
sa prāptakālamājñāya cakāra ca tataḥ svanam | sadṛśaṃ rāghavasyeva hā sīte lakṣmaṇeti ca || 19 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   19

तेन मर्मणि निर्विद्धं शरेणानुपमेन हि । मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः॥ २०॥
tena marmaṇi nirviddhaṃ śareṇānupamena hi | mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpamāsthitaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   20

चक्रे स सुमहाकायं मारीचो जीवितं त्यजन् । तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्॥ २१॥
cakre sa sumahākāyaṃ mārīco jīvitaṃ tyajan | taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ bhīmadarśanam || 21 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   21

रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्॥ २२॥
rāmo rudhirasiktāṅgaṃ ceṣṭamānaṃ mahītale | jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran || 22 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   22

मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ २३॥
mārīcasya tu māyaiṣā pūrvoktaṃ lakṣmaṇena tu | tat tathā hyabhavaccādya mārīco'yaṃ mayā hataḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   23

हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् । ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ २४॥
hā sīte lakṣmaṇetyevamākruśya tu mahāsvanam | mamāra rākṣasaḥ so'yaṃ śrutvā sītā kathaṃ bhavet || 24 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   24

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥ २५॥
lakṣmaṇaśca mahābāhuḥ kāmavasthāṃ gamiṣyati | iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   25

तत्र रामं भयं तीव्रमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्॥ २६॥
tatra rāmaṃ bhayaṃ tīvramāviveśa viṣādajam | rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvanam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   26

निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखं तदा॥ २७॥
nihatya pṛṣataṃ cānyaṃ māṃsamādāya rāghavaḥ | tvaramāṇo janasthānaṃ sasārābhimukhaṃ tadā || 27 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catuścatvāriṃśaḥ sargaḥ || 3-44 ||

Kanda : Aranyaka Kanda

Sarga :   44

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In