This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuścatvāriṃśaḥ sargaḥ ..3-44..
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ १॥
tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ . babandhāsiṃ mahātejā jāmbūnadamayatsarum.. 1..
ततस्त्रिविनतं चापमादायात्मविभूषणम् । आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः॥ २॥
tatastrivinataṃ cāpamādāyātmavibhūṣaṇam . ābadhya ca kapālau dvau jagāmodagravikramaḥ.. 2..
तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्॥ ३॥
taṃ vanyarājo rājendramāpatantaṃ nirīkṣya vai . babhūvāntarhitastrāsāt punaḥ saṃdarśane'bhavat.. 3..
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः । तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः॥ ४॥
baddhāsirdhanurādāya pradudrāva yato mṛgaḥ . taṃ sma paśyati rūpeṇa dyotayantamivāgrataḥ.. 4..
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने । अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन॥ ५॥
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇirmahāvane . ativṛttamivotpātāllobhayānaṃ kadācana.. 5..
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम् । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्॥ ६॥
śaṅkitaṃ tu samudbhrāntamutpatantamivāmbaram . dṛśyamānamadṛśyaṃ ca vanoddeśeṣu keṣucit.. 6..
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते॥ ७॥
chinnābhrairiva saṃvītaṃ śāradaṃ candramaṇḍalam . muhūrtādeva dadṛśe muhurdūrāt prakāśate.. 7..
दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् । स दूरमाश्रमस्यास्य मारीचो मृगतां गतः॥ ८॥
darśanādarśanenaiva so'pākarṣata rāghavam . sa dūramāśramasyāsya mārīco mṛgatāṃ gataḥ.. 8..
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले॥ ९॥
āsīt kruddhastu kākutstho vivaśastena mohitaḥ . athāvatasthe suśrāntaśchāyāmāśritya śādvale.. 9..
स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत॥ १०॥
sa tamunmādayāmāsa mṛgarūpo niśācaraḥ . mṛgaiḥ parivṛto'thānyairadūrāt pratyadṛśyata.. 10..
ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्॥ ११॥
grahītukāmaṃ dṛṣṭvā taṃ punarevābhyadhāvata . tatkṣaṇādeva saṃtrāsāt punarantarhito'bhavat.. 11..
पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः॥ १२॥
punareva tato dūrād vṛkṣakhaṇḍād viniḥsṛtaḥ . dṛṣṭvā rāmo mahātejāstaṃ hantuṃ kṛtaniścayaḥ.. 12..
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम्॥ १३॥
bhūyastu śaramuddhṛtya kupitastatra rāghavaḥ . sūryaraśmipratīkāśaṃ jvalantamarimardanam.. 13..
संधाय सुदृढे चापे विकृष्य बलवद्बली । तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्॥ १४॥
saṃdhāya sudṛḍhe cāpe vikṛṣya balavadbalī . tameva mṛgamuddiśya śvasantamiva pannagam.. 14..
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः॥ १५॥
mumoca jvalitaṃ dīptamastraṃ brahmavinirmitam . śarīraṃ mṛgarūpasya vinirbhidya śarottamaḥ.. 15..
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः । तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः॥ १६॥
mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ . tālamātramathotplutya nyapatat sa bhṛśāturaḥ.. 16..
व्यनदद् भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्॥ १७॥
vyanadad bhairavaṃ nādaṃ dharaṇyāmalpajīvitaḥ . mriyamāṇastu mārīco jahau tāṃ kṛtrimāṃ tanum.. 17..
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्॥ १८॥
smṛtvā tadvacanaṃ rakṣo dadhyau kena tu lakṣmaṇam . iha prasthāpayet sītā tāṃ śūnye rāvaṇo haret.. 18..
स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् । सदृशं राघवस्येव हा सीते लक्ष्मणेति च॥ १९॥
sa prāptakālamājñāya cakāra ca tataḥ svanam . sadṛśaṃ rāghavasyeva hā sīte lakṣmaṇeti ca.. 19..
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि । मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः॥ २०॥
tena marmaṇi nirviddhaṃ śareṇānupamena hi . mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpamāsthitaḥ.. 20..
चक्रे स सुमहाकायं मारीचो जीवितं त्यजन् । तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्॥ २१॥
cakre sa sumahākāyaṃ mārīco jīvitaṃ tyajan . taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ bhīmadarśanam.. 21..
रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्॥ २२॥
rāmo rudhirasiktāṅgaṃ ceṣṭamānaṃ mahītale . jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran.. 22..
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ २३॥
mārīcasya tu māyaiṣā pūrvoktaṃ lakṣmaṇena tu . tat tathā hyabhavaccādya mārīco'yaṃ mayā hataḥ.. 23..
हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् । ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ २४॥
hā sīte lakṣmaṇetyevamākruśya tu mahāsvanam . mamāra rākṣasaḥ so'yaṃ śrutvā sītā kathaṃ bhavet.. 24..
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥ २५॥
lakṣmaṇaśca mahābāhuḥ kāmavasthāṃ gamiṣyati . iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ.. 25..
तत्र रामं भयं तीव्रमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्॥ २६॥
tatra rāmaṃ bhayaṃ tīvramāviveśa viṣādajam . rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvanam.. 26..
निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखं तदा॥ २७॥
nihatya pṛṣataṃ cānyaṃ māṃsamādāya rāghavaḥ . tvaramāṇo janasthānaṃ sasārābhimukhaṃ tadā.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catuścatvāriṃśaḥ sargaḥ ..3-44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In