This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 45

Lakshmana in Search of Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcacatvāriṃśaḥ sargaḥ || 3-45 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   0

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्॥ १॥
ārtasvaraṃ tu taṃ bharturvijñāya sadṛśaṃ vane | uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   1

नहि मे जीवितं स्थाने हृदयं वावतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्॥ २॥
nahi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate | krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   2

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्॥ ३॥
ākrandamānaṃ tu vane bhrātaraṃ trātumarhasi | taṃ kṣipramabhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam || 3 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   3

रक्षसां वशमापन्नं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्॥ ४॥
rakṣasāṃ vaśamāpannaṃ siṃhānāmiva govṛṣam | na jagāma tathoktastu bhrāturājñāya śāsanam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   4

तमुवाच ततस्तत्र क्षुभिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्॥ ५॥
tamuvāca tatastatra kṣubhitā janakātmajā | saumitre mitrarūpeṇa bhrātustvamasi śatruvat || 5 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   5

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे । इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते॥ ६॥
yastvamasyāmavasthāyāṃ bhrātaraṃ nābhipadyase | icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte || 6 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   6

लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते॥ ७॥
lobhāttu matkṛte nūnaṃ nānugacchasi rāghavam | vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te || 7 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   7

तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत्॥ ८॥
tena tiṣṭhasi visrabdhaṃ tamapaśyan mahādyutim | kiṃ hi saṃśayamāpanne tasminniha mayā bhavet || 8 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   8

कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । एवं ब्रुवाणां वैदेहीं बाष्पशोकसमन्विताम्॥ ९॥
kartavyamiha tiṣṭhantyā yatpradhānastvamāgataḥ | evaṃ bruvāṇāṃ vaidehīṃ bāṣpaśokasamanvitām || 9 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   9

अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवदानवराक्षसैः॥ १०॥
abravīllakṣmaṇastrastāṃ sītāṃ mṛgavadhūmiva | pannagāsuragandharvadevadānavarākṣasaiḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   10

अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः । देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु॥ ११॥
aśakyastava vaidehi bhartā jetuṃ na saṃśayaḥ | devi devamanuṣyeṣu gandharveṣu patatriṣu || 11 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   11

राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च । दानवेषु च घोरेषु न स विद्येत शोभने॥ १२॥
rākṣaseṣu piśāceṣu kinnareṣu mṛgeṣu ca | dānaveṣu ca ghoreṣu na sa vidyeta śobhane || 12 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   12

यो रामं प्रतियुध्येत समरे वासवोपमम् । अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि॥ १३॥
yo rāmaṃ pratiyudhyeta samare vāsavopamam | avadhyaḥ samare rāmo naivaṃ tvaṃ vaktumarhasi || 13 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   13

न त्वामस्मिन् वने हातुमुत्सहे राघवं विना । अनिवार्यं बलं तस्य बलैर्बलवतामपि॥ १४॥
na tvāmasmin vane hātumutsahe rāghavaṃ vinā | anivāryaṃ balaṃ tasya balairbalavatāmapi || 14 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   14

त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि । हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव॥ १५॥
tribhirlokaiḥ samuditaiḥ seśvaraiḥ sāmarairapi | hṛdayaṃ nirvṛtaṃ te'stu saṃtāpastyajyatāṃ tava || 15 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   15

आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् । न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः॥ १६॥
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam | na sa tasya svaro vyaktaṃ na kaścidapi daivataḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   16

गन्धर्वनगरप्रख्या माया तस्य च रक्षसः । न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना॥ १७॥
gandharvanagaraprakhyā māyā tasya ca rakṣasaḥ | nyāsabhūtāsi vaidehi nyastā mayi mahātmanā || 17 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   17

रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे । कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः॥ १८॥
rāmeṇa tvaṃ varārohe na tvāṃ tyaktumihotsahe | kṛtavairāśca kalyāṇi vayametairniśācaraiḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   18

खरस्य निधने देवि जनस्थानवधं प्रति । राक्षसा विविधा वाचो व्याहरन्ति महावने॥ १९॥
kharasya nidhane devi janasthānavadhaṃ prati | rākṣasā vividhā vāco vyāharanti mahāvane || 19 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   19

हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना॥ २०॥
hiṃsāvihārā vaidehi na cintayitumarhasi | lakṣmaṇenaivamuktā tu kruddhā saṃraktalocanā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   20

अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् । अनार्याकरुणारम्भ नृशंस कुलपांसन॥ २१॥
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam | anāryākaruṇārambha nṛśaṃsa kulapāṃsana || 21 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   21

अहं तव प्रियं मन्ये रामस्य व्यसनं महत् । रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे॥ २२॥
ahaṃ tava priyaṃ manye rāmasya vyasanaṃ mahat | rāmasya vyasanaṃ dṛṣṭvā tenaitāni prabhāṣase || 22 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   22

नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु॥ २३॥
naiva citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet | tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu || 23 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   23

सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा॥ २४॥
suduṣṭastvaṃ vane rāmamekameko'nugacchasi | mama hetoḥ praticchannaḥ prayukto bharatena vā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   24

तन्न सिध्यति सौमित्रे तवापि भरतस्य वा । कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम्॥ २५॥
tanna sidhyati saumitre tavāpi bharatasya vā | kathamindīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam || 25 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   25

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् । समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम्॥ २६॥
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthagjanam | samakṣaṃ tava saumitre prāṇāṃstyakṣyāmyasaṃśayam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   26

रामं विना क्षणमपि नैव जीवामि भूतले । इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्॥ २७॥
rāmaṃ vinā kṣaṇamapi naiva jīvāmi bhūtale | ityuktaḥ paruṣaṃ vākyaṃ sītayā romaharṣaṇam || 27 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   27

अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः । उत्तरं नोत्सहे वक्तुं दैवतं भवती मम॥ २८॥
abravīllakṣmaṇaḥ sītāṃ prāñjaliḥ sa jitendriyaḥ | uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama || 28 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   28

वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि । स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते॥ २९॥
vākyamapratirūpaṃ tu na citraṃ strīṣu maithili | svabhāvastveṣa nārīṇāmeṣu lokeṣu dṛśyate || 29 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   29

विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः । न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे॥ ३०॥
vimuktadharmāścapalāstīkṣṇā bhedakarāḥ striyaḥ | na sahe hīdṛśaṃ vākyaṃ vaidehi janakātmaje || 30 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   30

श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम् । उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः॥ ३१॥
śrotrayorubhayormadhye taptanārācasaṃnibham | upaśṛṇvantu me sarve sākṣiṇo hi vanecarāḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   31

न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया । धिक् त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे॥ ३२॥
nyāyavādī yathā vākyamukto'haṃ paruṣaṃ tvayā | dhik tvāmadya vinaśyantīṃ yanmāmevaṃ viśaṅkase || 32 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   32

स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् । गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने॥ ३३॥
strītvād duṣṭasvabhāvena guruvākye vyavasthitam | gacchāmi yatra kākutsthaḥ svasti te'stu varānane || 33 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   33

रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः । निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वां सह रामेण पश्येयं पुनरागतः॥ ३४॥
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ | nimittāni hi ghorāṇi yāni prādurbhavanti me | api tvāṃ saha rāmeṇa paśyeyaṃ punarāgataḥ || 34 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   34

लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा । प्रत्युवाच ततो वाक्यं तीव्रबाष्पपरिप्लुता॥ ३५॥
lakṣmaṇenaivamuktā tu rudatī janakātmajā | pratyuvāca tato vākyaṃ tīvrabāṣpapariplutā || 35 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   35

गोदावरीं प्रवेक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः॥ ३६॥
godāvarīṃ pravekṣyāmi hīnā rāmeṇa lakṣmaṇa | ābandhiṣye'thavā tyakṣye viṣame dehamātmanaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   36

पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे॥ ३७॥
pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam | na tvahaṃ rāghavādanyaṃ kadāpi puruṣaṃ spṛśe || 37 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   37

इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता । पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह॥ ३८॥
iti lakṣmaṇamāśrutya sītā śokasamanvitā | pāṇibhyāṃ rudatī duḥkhādudaraṃ prajaghāna ha || 38 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   38

तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् । आश्वासयामास न चैव भर्तु- स्तं भ्रातरं किंचिदुवाच सीता॥ ३९॥
tāmārtarūpāṃ vimanā rudantīṃ saumitrirālokya viśālanetrām | āśvāsayāmāsa na caiva bhartu- staṃ bhrātaraṃ kiṃciduvāca sītā || 39 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   39

ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य । अवेक्षमाणो बहुशः स मैथिलीं जगाम रामस्य समीपमात्मवान्॥ ४०॥
tatastu sītāmabhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃcidabhipraṇamya | avekṣamāṇo bahuśaḥ sa maithilīṃ jagāma rāmasya samīpamātmavān || 40 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   40

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-४५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcacatvāriṃśaḥ sargaḥ || 3-45 ||

Kanda : Aranyaka Kanda

Sarga :   45

Shloka :   41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In