This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..3-46..
तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव॥ १॥
tayā paruṣamuktastu kupito rāghavānujaḥ . sa vikāṃkṣan bhṛśaṃ rāmaṃ pratasthe nacirādiva.. 1..
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेहीं परिव्राजकरूपधृक्॥ २॥
tadāsādya daśagrīvaḥ kṣipramantaramāsthitaḥ . abhicakrāma vaidehīṃ parivrājakarūpadhṛk.. 2..
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू॥ ३॥
ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī . vāme cāṃse'vasajyātha śubhe yaṣṭikamaṇḍalū.. 3..
परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने॥ ४॥
parivrājakarūpeṇa vaidehīmanvavartata . tāmāsasādātibalo bhrātṛbhyāṃ rahitāṃ vane.. 4..
रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्॥ ५॥
rahitāṃ sūryacandrābhyāṃ saṃdhyāmiva mahattamaḥ . tāmapaśyat tato bālāṃ rājaputrīṃ yaśasvinīm.. 5..
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः॥ ६॥
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ . tamugraṃ pāpakarmāṇaṃ janasthānagatā drumāḥ.. 6..
संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्॥ ७॥
saṃdṛśya na prakampante na pravāti ca mārutaḥ . śīghrasrotāśca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam.. 7..
स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी । रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे॥ ८॥
stimitaṃ gantumārebhe bhayād godāvarī nadī . rāmasya tvantaraṃ prepsurdaśagrīvastadantare.. 8..
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्॥ ९॥
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ . abhavyo bhavyarūpeṇa bhartāramanuśocatīm.. 9..
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ १०॥
abhyavartata vaidehīṃ citrāmiva śanaiścaraḥ . sahasā bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ.. 10..
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् । तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः॥ ११॥
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm . tiṣṭhan samprekṣya ca tadā patnīṃ rāmasya rāvaṇaḥ.. 11..
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ १२॥
śubhāṃ ruciradantoṣṭhīṃ pūrṇacandranibhānanām . āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām.. 12..
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः॥ १३॥
sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm . abhyagacchata vaidehīṃ hṛṣṭacetā niśācaraḥ.. 13..
दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः॥ १४॥
dṛṣṭvā kāmaśarāviddho brahmaghoṣamudīrayan . abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ.. 14..
तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह॥ १५॥
tāmuttamāṃ trilokānāṃ padmahīnāmiva śriyam . vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha.. 15..
रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव च बिभ्रती॥ १६॥
raupyakāñcanavarṇābhe pītakauśeyavāsini . kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī.. 16..
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी॥ १७॥
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīrapsarā vā śubhānane . bhūtirvā tvaṃ varārohe ratirvā svairacāriṇī.. 17..
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके॥ १८॥
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanāstava . viśāle vimale netre raktānte kṛṣṇatārake.. 18..
विशालं जघनं पीनमूरू करिकरोपमौ । एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ॥ १९॥
viśālaṃ jaghanaṃ pīnamūrū karikaropamau . etāvupacitau vṛttau saṃhatau sampragalbhitau.. 19..
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ॥ २०॥
pīnonnatamukhau kāntau snigdhatālaphalopamau . maṇipravekābharaṇau rucirau te payodharau.. 20..
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकूलमिवाम्भसा॥ २१॥
cārusmite cārudati cārunetre vilāsini . mano harasi me rāme nadīkūlamivāmbhasā.. 21..
करान्तमितमध्यासि सुकेशे संहतस्तनि । नैव देवी न गन्धर्वी न यक्षी न च किंनरी॥ २२॥
karāntamitamadhyāsi sukeśe saṃhatastani . naiva devī na gandharvī na yakṣī na ca kiṃnarī.. 22..
नैवंरूपा मया नारी दृष्टपूर्वा महीतले । रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते॥ २३॥
naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale . rūpamagryaṃ ca lokeṣu saukumāryaṃ vayaśca te.. 23..
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे । सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि॥ २४॥
iha vāsaśca kāntāre cittamunmāthayanti me . sā pratikrāma bhadraṃ te na tvaṃ vastumihārhasi.. 24..
राक्षसानामयं वासो घोराणां कामरूपिणाम् । प्रासादाग्राणि रम्याणि नगरोपवनानि च॥ २५॥
rākṣasānāmayaṃ vāso ghorāṇāṃ kāmarūpiṇām . prāsādāgrāṇi ramyāṇi nagaropavanāni ca.. 25..
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया । वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने॥ २६॥
sampannāni sugandhīni yuktānyācarituṃ tvayā . varaṃ mālyaṃ varaṃ gandhaṃ varaṃ vastraṃ ca śobhane.. 26..
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे । का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते॥ २७॥
bhartāraṃ ca varaṃ manye tvadyuktamasitekṣaṇe . kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite.. 27..
वसूनां वा वरारोहे देवता प्रतिभासि मे । नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः॥ २८॥
vasūnāṃ vā varārohe devatā pratibhāsi me . neha gacchanti gandharvā na devā na ca kinnarāḥ.. 28..
राक्षसानामयं वासः कथं तु त्वमिहागता । इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः॥ २९॥
rākṣasānāmayaṃ vāsaḥ kathaṃ tu tvamihāgatā . iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgā vṛkāḥ.. 29..
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे । मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्॥ ३०॥
ṛkṣāstarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase . madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām.. 30..
कथमेका महारण्ये न बिभेषि वरानने । कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्॥ ३१॥
kathamekā mahāraṇye na bibheṣi varānane . kāsi kasya kutaśca tvaṃ kiṃ nimittaṃ ca daṇḍakān.. 31..
एका चरसि कल्याणि घोरान् राक्षससेवितान् । इति प्रशस्ता वैदेही रावणेन महात्मना॥ ३२॥
ekā carasi kalyāṇi ghorān rākṣasasevitān . iti praśastā vaidehī rāvaṇena mahātmanā.. 32..
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् । सर्वैरतिथिसत्कारैः पूजयामास मैथिली॥ ३३॥
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇamāgatam . sarvairatithisatkāraiḥ pūjayāmāsa maithilī.. 33..
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च । अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्॥ ३४॥
upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca . abravīt siddhamityeva tadā taṃ saumyadarśanam.. 34..
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्द्वेष्टुमुपायदर्शना- न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम्॥ ३५॥
dvijātiveṣeṇa samīkṣya maithilī samāgataṃ pātrakusumbhadhāriṇam . aśakyamuddveṣṭumupāyadarśanā- nnyamantrayad brāhmaṇavat tathāgatam.. 35..
इयं बृसी ब्राह्मण काममास्यता- मिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्॥ ३६॥
iyaṃ bṛsī brāhmaṇa kāmamāsyatā- midaṃ ca pādyaṃ pratigṛhyatāmiti . idaṃ ca siddhaṃ vanajātamuttamaṃ tvadarthamavyagramihopabhujyatām.. 36..
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः॥ ३७॥
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm . prasahya tasyā haraṇe dṛḍhaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ.. 37..
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । निरीक्षमाणा हरितं ददर्श त- न्महद् वनं नैव तु रामलक्ष्मणौ॥ ३८॥
tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā . nirīkṣamāṇā haritaṃ dadarśa ta- nmahad vanaṃ naiva tu rāmalakṣmaṇau.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..3-46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In