This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 46

Ravana as Mendicant

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ || 3-46 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   0

तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव॥ १॥
tayā paruṣamuktastu kupito rāghavānujaḥ | sa vikāṃkṣan bhṛśaṃ rāmaṃ pratasthe nacirādiva || 1 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   1

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेहीं परिव्राजकरूपधृक्॥ २॥
tadāsādya daśagrīvaḥ kṣipramantaramāsthitaḥ | abhicakrāma vaidehīṃ parivrājakarūpadhṛk || 2 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   2

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू॥ ३॥
ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī | vāme cāṃse'vasajyātha śubhe yaṣṭikamaṇḍalū || 3 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   3

परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने॥ ४॥
parivrājakarūpeṇa vaidehīmanvavartata | tāmāsasādātibalo bhrātṛbhyāṃ rahitāṃ vane || 4 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   4

रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्॥ ५॥
rahitāṃ sūryacandrābhyāṃ saṃdhyāmiva mahattamaḥ | tāmapaśyat tato bālāṃ rājaputrīṃ yaśasvinīm || 5 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   5

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः॥ ६॥
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ | tamugraṃ pāpakarmāṇaṃ janasthānagatā drumāḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   6

संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्॥ ७॥
saṃdṛśya na prakampante na pravāti ca mārutaḥ | śīghrasrotāśca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   7

स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी । रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे॥ ८॥
stimitaṃ gantumārebhe bhayād godāvarī nadī | rāmasya tvantaraṃ prepsurdaśagrīvastadantare || 8 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   8

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्॥ ९॥
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ | abhavyo bhavyarūpeṇa bhartāramanuśocatīm || 9 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   9

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ १०॥
abhyavartata vaidehīṃ citrāmiva śanaiścaraḥ | sahasā bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   10

अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् । तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः॥ ११॥
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm | tiṣṭhan samprekṣya ca tadā patnīṃ rāmasya rāvaṇaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   11

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ १२॥
śubhāṃ ruciradantoṣṭhīṃ pūrṇacandranibhānanām | āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām || 12 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   12

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः॥ १३॥
sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm | abhyagacchata vaidehīṃ hṛṣṭacetā niśācaraḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   13

दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः॥ १४॥
dṛṣṭvā kāmaśarāviddho brahmaghoṣamudīrayan | abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   14

तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह॥ १५॥
tāmuttamāṃ trilokānāṃ padmahīnāmiva śriyam | vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha || 15 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   15

रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव च बिभ्रती॥ १६॥
raupyakāñcanavarṇābhe pītakauśeyavāsini | kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī || 16 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   16

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी॥ १७॥
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīrapsarā vā śubhānane | bhūtirvā tvaṃ varārohe ratirvā svairacāriṇī || 17 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   17

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके॥ १८॥
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanāstava | viśāle vimale netre raktānte kṛṣṇatārake || 18 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   18

विशालं जघनं पीनमूरू करिकरोपमौ । एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ॥ १९॥
viśālaṃ jaghanaṃ pīnamūrū karikaropamau | etāvupacitau vṛttau saṃhatau sampragalbhitau || 19 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   19

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ॥ २०॥
pīnonnatamukhau kāntau snigdhatālaphalopamau | maṇipravekābharaṇau rucirau te payodharau || 20 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   20

चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकूलमिवाम्भसा॥ २१॥
cārusmite cārudati cārunetre vilāsini | mano harasi me rāme nadīkūlamivāmbhasā || 21 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   21

करान्तमितमध्यासि सुकेशे संहतस्तनि । नैव देवी न गन्धर्वी न यक्षी न च किंनरी॥ २२॥
karāntamitamadhyāsi sukeśe saṃhatastani | naiva devī na gandharvī na yakṣī na ca kiṃnarī || 22 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   22

नैवंरूपा मया नारी दृष्टपूर्वा महीतले । रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते॥ २३॥
naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale | rūpamagryaṃ ca lokeṣu saukumāryaṃ vayaśca te || 23 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   23

इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे । सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि॥ २४॥
iha vāsaśca kāntāre cittamunmāthayanti me | sā pratikrāma bhadraṃ te na tvaṃ vastumihārhasi || 24 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   24

राक्षसानामयं वासो घोराणां कामरूपिणाम् । प्रासादाग्राणि रम्याणि नगरोपवनानि च॥ २५॥
rākṣasānāmayaṃ vāso ghorāṇāṃ kāmarūpiṇām | prāsādāgrāṇi ramyāṇi nagaropavanāni ca || 25 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   25

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया । वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने॥ २६॥
sampannāni sugandhīni yuktānyācarituṃ tvayā | varaṃ mālyaṃ varaṃ gandhaṃ varaṃ vastraṃ ca śobhane || 26 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   26

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे । का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते॥ २७॥
bhartāraṃ ca varaṃ manye tvadyuktamasitekṣaṇe | kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite || 27 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   27

वसूनां वा वरारोहे देवता प्रतिभासि मे । नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः॥ २८॥
vasūnāṃ vā varārohe devatā pratibhāsi me | neha gacchanti gandharvā na devā na ca kinnarāḥ || 28 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   28

राक्षसानामयं वासः कथं तु त्वमिहागता । इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः॥ २९॥
rākṣasānāmayaṃ vāsaḥ kathaṃ tu tvamihāgatā | iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgā vṛkāḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   29

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे । मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्॥ ३०॥
ṛkṣāstarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase | madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām || 30 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   30

कथमेका महारण्ये न बिभेषि वरानने । कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्॥ ३१॥
kathamekā mahāraṇye na bibheṣi varānane | kāsi kasya kutaśca tvaṃ kiṃ nimittaṃ ca daṇḍakān || 31 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   31

एका चरसि कल्याणि घोरान् राक्षससेवितान् । इति प्रशस्ता वैदेही रावणेन महात्मना॥ ३२॥
ekā carasi kalyāṇi ghorān rākṣasasevitān | iti praśastā vaidehī rāvaṇena mahātmanā || 32 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   32

द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् । सर्वैरतिथिसत्कारैः पूजयामास मैथिली॥ ३३॥
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇamāgatam | sarvairatithisatkāraiḥ pūjayāmāsa maithilī || 33 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   33

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च । अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्॥ ३४॥
upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca | abravīt siddhamityeva tadā taṃ saumyadarśanam || 34 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   34

द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद‍्द्वेष्टुमुपायदर्शना- न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम्॥ ३५॥
dvijātiveṣeṇa samīkṣya maithilī samāgataṃ pātrakusumbhadhāriṇam | aśakyamuda‍्dveṣṭumupāyadarśanā- nnyamantrayad brāhmaṇavat tathāgatam || 35 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   35

इयं बृसी ब्राह्मण काममास्यता- मिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्॥ ३६॥
iyaṃ bṛsī brāhmaṇa kāmamāsyatā- midaṃ ca pādyaṃ pratigṛhyatāmiti | idaṃ ca siddhaṃ vanajātamuttamaṃ tvadarthamavyagramihopabhujyatām || 36 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   36

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः॥ ३७॥
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm | prasahya tasyā haraṇe dṛḍhaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   37

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । निरीक्षमाणा हरितं ददर्श त- न्महद् वनं नैव तु रामलक्ष्मणौ॥ ३८॥
tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā | nirīkṣamāṇā haritaṃ dadarśa ta- nmahad vanaṃ naiva tu rāmalakṣmaṇau || 38 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ || 3-46 ||

Kanda : Aranyaka Kanda

Sarga :   46

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In