This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptacatvāriṃśaḥ sargaḥ ..3-47..
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजकरूपेण शशंसात्मानमात्मना॥ १॥
rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā . parivrājakarūpeṇa śaśaṃsātmānamātmanā.. 1..
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्॥ २॥
brāhmaṇaścātithiścaiṣa anukto hi śapeta mām . iti dhyātvā muhūrtaṃ tu sītā vacanamabravīt.. 2..
दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया॥ ३॥
duhitā janakasyāhaṃ maithilasya mahātmanaḥ . sītā nāmnāsmi bhadraṃ te rāmasya mahiṣī priyā.. 3..
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी॥ ४॥
uṣitvā dvādaśa samā ikṣvākūṇāṃ niveśane . bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī.. 4..
तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः । अभिषेचयितुं रामं समेतो राजमन्त्रिभिः॥ ५॥
tatra trayodaśe varṣe rājā'mantrayata prabhuḥ . abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ.. 5..
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारं ममार्या याचते वरम्॥ ६॥
tasmin sambhriyamāṇe tu rāghavasyābhiṣecane . kaikeyī nāma bhartāraṃ mamāryā yācate varam.. 6..
परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्॥ ७॥
parigṛhya tu kaikeyī śvaśuraṃ sukṛtena me . mama pravrājanaṃ bharturbharatasyābhiṣecanam.. 7..
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् । नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन॥ ८॥
dvāvayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam . nādya bhokṣye na ca svapsye na pāsye na kadācana.. 8..
एष मे जीवितस्यान्तो रामो यदभिषिच्यते । इति ब्रुवाणां कैकेयीं श्वशुरो मे स पार्थिवः॥ ९॥
eṣa me jīvitasyānto rāmo yadabhiṣicyate . iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa pārthivaḥ.. 9..
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा । मम भर्ता महातेजा वयसा पञ्चविंशकः॥ १०॥
ayācatārthairanvarthairna ca yācñāṃ cakāra sā . mama bhartā mahātejā vayasā pañcaviṃśakaḥ.. 10..
अष्टादश हि वर्षाणि मम जन्मनि गण्यते । रामेति प्रथितो लोके सत्यवान् शीलवान् शुचिः॥ ११॥
aṣṭādaśa hi varṣāṇi mama janmani gaṇyate . rāmeti prathito loke satyavān śīlavān śuciḥ.. 11..
विशालाक्षो महाबाहुः सर्वभूतहिते रतः । कामार्तश्च महाराजः पिता दशरथः स्वयम्॥ १२॥
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ . kāmārtaśca mahārājaḥ pitā daśarathaḥ svayam.. 12..
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् । अभिषेकाय तु पितुः समीपं राममागतम्॥ १३॥
kaikeyyāḥ priyakāmārthaṃ taṃ rāmaṃ nābhyaṣecayat . abhiṣekāya tu pituḥ samīpaṃ rāmamāgatam.. 13..
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः । तव पित्रा समाज्ञप्तं ममेदं शृणु राघव॥ १४॥
kaikeyī mama bhartāramityuvāca drutaṃ vacaḥ . tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava.. 14..
भरताय प्रदातव्यमिदं राज्यमकण्टकम् । त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च॥ १५॥
bharatāya pradātavyamidaṃ rājyamakaṇṭakam . tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca.. 15..
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् । तथेत्युवाच तां रामः कैकेयीमकुतोभयः॥ १६॥
vane pravraja kākutstha pitaraṃ mocayānṛtāt . tathetyuvāca tāṃ rāmaḥ kaikeyīmakutobhayaḥ.. 16..
चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः । दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्॥ १७॥
cakāra tadvacaḥ śrutvā bhartā mama dṛḍhavrataḥ . dadyānna pratigṛhṇīyāt satyaṃ brūyānna cānṛtam.. 17..
एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम् । तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्॥ १८॥
etad brāhmaṇa rāmasya vrataṃ dhṛtamanuttamam . tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān.. 18..
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा । स भ्राता लक्ष्मणो नाम ब्रह्मचारी दृढव्रतः॥ १९॥
rāmasya puruṣavyāghraḥ sahāyaḥ samare'rihā . sa bhrātā lakṣmaṇo nāma brahmacārī dṛḍhavrataḥ.. 19..
अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह । जटी तापसरूपेण मया सह सहानुजः॥ २०॥
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha . jaṭī tāpasarūpeṇa mayā saha sahānujaḥ.. 20..
प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः । ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः॥ २१॥
praviṣṭo daṇḍakāraṇyaṃ dharmanityo dṛḍhavrataḥ . te vayaṃ pracyutā rājyāt kaikeyyāstu kṛte trayaḥ.. 21..
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा । समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया॥ २२॥
vicarāma dvijaśreṣṭha vanaṃ gambhīramojasā . samāśvasa muhūrtaṃ tu śakyaṃ vastumiha tvayā.. 22..
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु॥ २३॥
āgamiṣyati me bhartā vanyamādāya puṣkalam . rurūn godhān varāhāṃśca hatvā''dāyāmiṣaṃ bahu.. 23..
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः । एकश्च दण्डकारण्ये किमर्थं चरसि द्विज॥ २४॥
sa tvaṃ nāma ca gotraṃ ca kulamācakṣva tattvataḥ . ekaśca daṇḍakāraṇye kimarthaṃ carasi dvija.. 24..
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः । प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः॥ २५॥
evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ . pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ.. 25..
येन वित्रासिता लोकाः सदेवासुरमानुषाः । अहं स रावणो नाम सीते रक्षोगणेश्वरः॥ २६॥
yena vitrāsitā lokāḥ sadevāsuramānuṣāḥ . ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ.. 26..
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते॥ २७॥
tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm . ratiṃ svakeṣu dāreṣu nādhigacchāmyanindite.. 27..
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । सर्वासामेव भद्रं ते ममाग्रमहिषी भव॥ २८॥
bahvīnāmuttamastrīṇāmāhṛtānāmitastataḥ . sarvāsāmeva bhadraṃ te mamāgramahiṣī bhava.. 28..
लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि॥ २९॥
laṅkā nāma samudrasya madhye mama mahāpurī . sāgareṇa parikṣiptā niviṣṭā girimūrdhani.. 29..
तत्र सीते मया सार्धं वनेषु विचरिष्यसि । न चास्य वनवासस्य स्पृहयिष्यसि भामिनि॥ ३०॥
tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi . na cāsya vanavāsasya spṛhayiṣyasi bhāmini.. 30..
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः । सीते परिचरिष्यन्ति भार्या भवसि मे यदि॥ ३१॥
pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ . sīte paricariṣyanti bhāryā bhavasi me yadi.. 31..
रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्॥ ३२॥
rāvaṇenaivamuktā tu kupitā janakātmajā . pratyuvācānavadyāṅgī tamanādṛtya rākṣasam.. 32..
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता॥ ३३॥
mahāgirimivākampyaṃ mahendrasadṛśaṃ patim . mahodadhimivākṣobhyamahaṃ rāmamanuvratā.. 33..
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् । सत्यसंधं महाभागमहं राममनुव्रता॥ ३४॥
sarvalakṣaṇasampannaṃ nyagrodhaparimaṇḍalam . satyasaṃdhaṃ mahābhāgamahaṃ rāmamanuvratā.. 34..
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशमहं राममनुव्रता॥ ३५॥
mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam . nṛsiṃhaṃ siṃhasaṃkāśamahaṃ rāmamanuvratā.. 35..
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्तिं महाबाहुमहं राममनुव्रता॥ ३६॥
pūrṇacandrānanaṃ rāmaṃ rājavatsaṃ jitendriyam . pṛthukīrtiṃ mahābāhumahaṃ rāmamanuvratā.. 36..
त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा॥ ३७॥
tvaṃ punarjambukaḥ siṃhīṃ māmihecchasi durlabhām . nāhaṃ śakyā tvayā spraṣṭumādityasya prabhā yathā.. 37..
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् । राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस॥ ३८॥
pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk . rāghavasya priyāṃ bhāryāṃ yastvamicchasi rākṣasa.. 38..
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः । आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि॥ ३९॥
kṣudhitasya ca siṃhasya mṛgaśatrostarasvinaḥ . āśīviṣasya vadanād daṃṣṭrāmādātumicchasi.. 39..
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि॥ ४०॥
mandaraṃ parvataśreṣṭhaṃ pāṇinā hartumicchasi . kālakūṭaṃ viṣaṃ pītvā svastimān gantumicchasi.. 40..
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् । राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि॥ ४१॥
akṣi sūcyā pramṛjasi jihvayā leḍhi ca kṣuram . rāghavasya priyāṃ bhāryāmadhigantuṃ tvamicchasi.. 41..
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि । सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि॥ ४२॥
avasajya śilāṃ kaṇṭhe samudraṃ tartumicchasi . sūryācandramasau cobhau pāṇibhyāṃ hartumicchasi.. 42..
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि । अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि॥ ४३॥
yo rāmasya priyāṃ bhāryāṃ pradharṣayitumicchasi . agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartumicchasi.. 43..
कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि । अयोमुखानां शूलानामग्रे चरितुमिच्छसि । रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि॥ ४४॥
kalyāṇavṛttāṃ yo bhāryāṃ rāmasyāhartumicchasi . ayomukhānāṃ śūlānāmagre caritumicchasi . rāmasya sadṛśīṃ bhāryāṃ yo'dhigantuṃ tvamicchasi.. 44..
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च॥ ४५॥
yadantaraṃ siṃhasṛgālayorvane yadantaraṃ syandanikāsamudrayoḥ . surāgryasauvīrakayoryadantaraṃ tadantaraṃ dāśarathestavaiva ca.. 45..
यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः । यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च॥ ४६॥
yadantaraṃ kāñcanasīsalohayo- ryadantaraṃ candanavāripaṅkayoḥ . yadantaraṃ hastibiḍālayorvane tadantaraṃ dāśarathestavaiva ca.. 46..
यदन्तरं वायसवैनतेययो- र्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च॥ ४७॥
yadantaraṃ vāyasavainateyayo- ryadantaraṃ madgumayūrayorapi . yadantaraṃ haṃsakagṛdhrayorvane tadantaraṃ dāśarathestavaiva ca.. 47..
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ । हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम्॥ ४८॥
tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau . hṛtāpi te'haṃ na jarāṃ gamiṣye ājyaṃ yathā makṣikayāvagīrṇam.. 48..
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् । गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी॥ ४९॥
itīva tadvākyamaduṣṭabhāvā suduṣṭamuktvā rajanīcaraṃ tam . gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī.. 49..
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः । कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्॥ ५०॥
tāṃ vepamānāmupalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ . kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham.. 50..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptacatvāriṃśaḥ sargaḥ ..3-47..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In