This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 48

Ravana Introduces Himself

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ || 3-48 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   0

एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह॥ १॥
evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣaṃ vacaḥ | lalāṭe bhrukuṭiṃ kṛtvā rāvaṇaḥ pratyuvāca ha || 1 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   1

भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ २॥
bhrātā vaiśravaṇasyāhaṃ sāpatno varavarṇini | rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān || 2 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   2

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः॥ ३॥
yasya devāḥ sagandharvāḥ piśācapatagoragāḥ | vidravanti sadā bhītā mṛtyoriva sadā prajāḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   3

येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः॥ ४॥
yena vaiśravaṇo bhrātā vaimātrāḥ kāraṇāntare | dvandvamāsāditaḥ krodhād raṇe vikramya nirjitaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   4

मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥ ५॥
madbhayārtaḥ parityajya svamadhiṣṭhānamṛddhimat | kailāsaṃ parvataśreṣṭhamadhyāste naravāhanaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   5

यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादावर्जितं भद्रे येन यामि विहायसम्॥ ६॥
yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham | vīryādāvarjitaṃ bhadre yena yāmi vihāyasam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   6

मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः॥ ७॥
mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili | vidravanti paritrastāḥ surāḥ śakrapurogamāḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   7

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि॥ ८॥
yatra tiṣṭhāmyahaṃ tatra māruto vāti śaṅkitaḥ | tīvrāṃśuḥ śiśirāṃśuśca bhayāt sampadyate divi || 8 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   8

निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च॥ ९॥
niṣkampapatrāstaravo nadyaśca stimitodakāḥ | bhavanti yatra tatrāhaṃ tiṣṭhāmi ca carāmi ca || 9 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   9

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती॥ १०॥
mama pāre samudrasya laṅkā nāma purī śubhā | sampūrṇā rākṣasairghorairyathendrasyāmarāvatī || 10 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   10

प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा॥ ११॥
prākāreṇa parikṣiptā pāṇḍureṇa virājitā | hemakakṣyā purī ramyā vaidūryamayatoraṇā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   11

हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता॥ १२॥
hastyaśvarathasambādhā tūryanādavināditā | sarvakāmaphalairvṛkṣaiḥ saṃkulodyānabhūṣitā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   12

तत्र त्वं वस हे सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥ १३॥
tatra tvaṃ vasa he sīte rājaputri mayā saha | na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini || 13 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   13

भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ १४॥
bhuñjānā mānuṣān bhogān divyāṃśca varavarṇini | na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   14

स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः । मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्॥ १५॥
sthāpayitvā priyaṃ putraṃ rājye daśaratho nṛpaḥ | mandavīryastato jyeṣṭhaḥ sutaḥ prasthāpito vanam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   15

तेन किं भ्रष्टराज्येन रामेण गतचेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना॥ १६॥
tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā | kariṣyasi viśālākṣi tāpasena tapasvinā || 16 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   16

रक्ष राक्षसभर्तारं कामय स्वयमागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥ १७॥
rakṣa rākṣasabhartāraṃ kāmaya svayamāgatam | na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvamarhasi || 17 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   17

प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी॥ १८॥
pratyākhyāya hi māṃ bhīru paścāttāpaṃ gamiṣyasi | caraṇenābhihatyeva purūravasamurvaśī || 18 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   18

अङ्गुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि॥ १९॥
aṅgulyā na samo rāmo mama yuddhe sa mānuṣaḥ | tava bhāgyena samprāptaṃ bhajasva varavarṇini || 19 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   19

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्॥ २०॥
evamuktā tu vaidehī kruddhā saṃraktalocanā | abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   20

कथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ २१॥
kathaṃ vaiśravaṇaṃ devaṃ sarvadevanamaskṛtam | bhrātaraṃ vyapadiśya tvamaśubhaṃ kartumicchasi || 21 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   21

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ २२॥
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ | yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   22

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्॥ २३॥
apahṛtya śacīṃ bhāryāṃ śakyamindrasya jīvitum | nahi rāmasya bhāryāṃ māmānīya svastimān bhavet || 23 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   23

जीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ २४॥
jīvecciraṃ vajradharasya paścā- cchacīṃ pradhṛṣyāpratirūparūpām | na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ || 3-48 ||

Kanda : Aranyaka Kanda

Sarga :   48

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In