This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..3-48..
एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह॥ १॥
evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣaṃ vacaḥ . lalāṭe bhrukuṭiṃ kṛtvā rāvaṇaḥ pratyuvāca ha.. 1..
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्॥ २॥
bhrātā vaiśravaṇasyāhaṃ sāpatno varavarṇini . rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān.. 2..
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः॥ ३॥
yasya devāḥ sagandharvāḥ piśācapatagoragāḥ . vidravanti sadā bhītā mṛtyoriva sadā prajāḥ.. 3..
येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः॥ ४॥
yena vaiśravaṇo bhrātā vaimātrāḥ kāraṇāntare . dvandvamāsāditaḥ krodhād raṇe vikramya nirjitaḥ.. 4..
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः॥ ५॥
madbhayārtaḥ parityajya svamadhiṣṭhānamṛddhimat . kailāsaṃ parvataśreṣṭhamadhyāste naravāhanaḥ.. 5..
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादावर्जितं भद्रे येन यामि विहायसम्॥ ६॥
yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham . vīryādāvarjitaṃ bhadre yena yāmi vihāyasam.. 6..
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः॥ ७॥
mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili . vidravanti paritrastāḥ surāḥ śakrapurogamāḥ.. 7..
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि॥ ८॥
yatra tiṣṭhāmyahaṃ tatra māruto vāti śaṅkitaḥ . tīvrāṃśuḥ śiśirāṃśuśca bhayāt sampadyate divi.. 8..
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च॥ ९॥
niṣkampapatrāstaravo nadyaśca stimitodakāḥ . bhavanti yatra tatrāhaṃ tiṣṭhāmi ca carāmi ca.. 9..
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती॥ १०॥
mama pāre samudrasya laṅkā nāma purī śubhā . sampūrṇā rākṣasairghorairyathendrasyāmarāvatī.. 10..
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा॥ ११॥
prākāreṇa parikṣiptā pāṇḍureṇa virājitā . hemakakṣyā purī ramyā vaidūryamayatoraṇā.. 11..
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता । सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता॥ १२॥
hastyaśvarathasambādhā tūryanādavināditā . sarvakāmaphalairvṛkṣaiḥ saṃkulodyānabhūṣitā.. 12..
तत्र त्वं वस हे सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि॥ १३॥
tatra tvaṃ vasa he sīte rājaputri mayā saha . na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini.. 13..
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गतायुषः॥ १४॥
bhuñjānā mānuṣān bhogān divyāṃśca varavarṇini . na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ.. 14..
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः । मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्॥ १५॥
sthāpayitvā priyaṃ putraṃ rājye daśaratho nṛpaḥ . mandavīryastato jyeṣṭhaḥ sutaḥ prasthāpito vanam.. 15..
तेन किं भ्रष्टराज्येन रामेण गतचेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना॥ १६॥
tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā . kariṣyasi viśālākṣi tāpasena tapasvinā.. 16..
रक्ष राक्षसभर्तारं कामय स्वयमागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि॥ १७॥
rakṣa rākṣasabhartāraṃ kāmaya svayamāgatam . na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvamarhasi.. 17..
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी॥ १८॥
pratyākhyāya hi māṃ bhīru paścāttāpaṃ gamiṣyasi . caraṇenābhihatyeva purūravasamurvaśī.. 18..
अङ्गुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि॥ १९॥
aṅgulyā na samo rāmo mama yuddhe sa mānuṣaḥ . tava bhāgyena samprāptaṃ bhajasva varavarṇini.. 19..
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना । अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्॥ २०॥
evamuktā tu vaidehī kruddhā saṃraktalocanā . abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam.. 20..
कथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि॥ २१॥
kathaṃ vaiśravaṇaṃ devaṃ sarvadevanamaskṛtam . bhrātaraṃ vyapadiśya tvamaśubhaṃ kartumicchasi.. 21..
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः॥ २२॥
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ . yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ.. 22..
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् । नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्॥ २३॥
apahṛtya śacīṃ bhāryāṃ śakyamindrasya jīvitum . nahi rāmasya bhāryāṃ māmānīya svastimān bhavet.. 23..
जीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः॥ २४॥
jīvecciraṃ vajradharasya paścā- cchacīṃ pradhṛṣyāpratirūparūpām . na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..3-48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In