This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 49

Ravana Carries Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonapañcāśaḥ sargaḥ || 3-49 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   0

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद् वपुः॥ १॥
sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān | haste hastaṃ samāhatya cakāra sumahad vapuḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   1

स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ॥ २॥
sa maithilīṃ punarvākyaṃ babhāṣe vākyakovidaḥ | nonmattayā śrutau manye mama vīryaparākramau || 2 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   2

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः॥ ३॥
udvaheyaṃ bhujābhyāṃ tu medinīmambare sthitaḥ | āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   3

अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्॥ ४॥
arkaṃ tudyāṃ śaraistīkṣṇairvibhindyāṃ hi mahītalam | kāmarūpeṇa unmatte paśya māṃ kāmarūpiṇam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   4

एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः॥ ५॥
evamuktavatastasya rāvaṇasya śikhiprabhe | kruddhasya hariparyante rakte netre babhūvatuḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   5

सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः॥ ६॥
sadyaḥ saumyaṃ parityajya tīkṣṇarūpaṃ sa rāvaṇaḥ | svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   6

संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः॥ ७॥
saṃraktanayanaḥ śrīmāṃstaptakāñcanabhūṣaṇaḥ | krodhena mahatāviṣṭo nīlajīmūtasaṃnibhaḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   7

दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत्॥ ८॥
daśāsyo viṃśatibhujo babhūva kṣaṇadācaraḥ | sa parivrājakacchadma mahākāyo vihāya tat || 8 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   8

प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्॥ ९॥
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ | raktāmbaradharastasthau strīratnaṃ prekṣya maithilīm || 9 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   9

स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्॥ १०॥
sa tāmasitakeśāntāṃ bhāskarasya prabhāmiva | vasanābharaṇopetāṃ maithilīṃ rāvaṇo'bravīt || 10 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   10

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः॥ ११॥
triṣu lokeṣu vikhyātaṃ yadi bhartāramicchasi | māmāśraya varārohe tavāhaṃ sadṛśaḥ patiḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   11

मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्॥ १२॥
māṃ bhajasva cirāya tvamahaṃ ślāghyaḥ patistava | naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   12

त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्॥ १३॥
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām | rājyāccyutamasiddhārthaṃ rāmaṃ parimitāyuṣam || 13 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   13

कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम्॥ १४॥
kairguṇairanuraktāsi mūḍhe paṇḍitamānini | yaḥ striyo vacanād rājyaṃ vihāya sasuhṛjjanam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   14

अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्॥ १५॥
asmin vyālānucarite vane vasati durmatiḥ | ityuktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm || 15 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   15

अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव॥ १६॥
abhigamya suduṣṭātmā rākṣasaḥ kāmamohitaḥ | jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīmiva || 16 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   16

वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना॥ १७॥
vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ | ūrvostu dakṣiṇenaiva parijagrāha pāṇinā || 17 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   17

तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् । प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः॥ १८॥
taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam | prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   18

स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः॥ १९॥
sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ | pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   19

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः । अंकेनादाय वैदेहीं रथमारोपयत् तदा॥ २०॥
tatastāṃ paruṣairvākyairabhitarjya mahāsvanaḥ | aṃkenādāya vaidehīṃ rathamāropayat tadā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   20

सा गृहीतातिचुक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने॥ २१॥
sā gṛhītāticukrośa rāvaṇena yaśasvinī | rāmeti sītā duḥkhārtā rāmaṃ dūraṃ gataṃ vane || 21 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   21

तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः॥ २२॥
tāmakāmāṃ sa kāmārtaḥ pannagendravadhūmiva | viceṣṭamānāmādāya utpapātātha rāvaṇaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   22

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा॥ २३॥
tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā | bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   23

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा॥ २४॥
hā lakṣmaṇa mahābāho gurucittaprasādaka | hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   24

जीवितं सुखमर्थं च धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि॥ २५॥
jīvitaṃ sukhamarthaṃ ca dharmahetoḥ parityajan | hriyamāṇāmadharmeṇa māṃ rāghava na paśyasi || 25 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   25

ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम्॥ २६॥
nanu nāmāvinītānāṃ vinetāsi paraṃtapa | kathamevaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   26

न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये॥ २७॥
na tu sadyo'vinītasya dṛśyate karmaṇaḥ phalam | kālo'pyaṅgībhavatyatra sasyānāmiva paktaye || 27 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   27

त्वं कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि॥ २८॥
tvaṃ karma kṛtavānetat kālopahatacetanaḥ | jīvitāntakaraṃ ghoraṃ rāmād vyasanamāpnuhi || 28 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   28

हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः॥ २९॥
hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha | hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   29

आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः॥ ३०॥
āmantraye janasthāne karṇikārāṃśca puṣpitān | kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   30

हंससारससंघुष्टां वन्दे गोदावरीं नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः॥ ३१॥
haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm | kṣipraṃ rāmāya śaṃsa tvaṃ sītāṃ harati rāvaṇaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   31

दैवतानि च यान्यस्मिन् वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्॥ ३२॥
daivatāni ca yānyasmin vane vividhapādape | namaskaromyahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām || 32 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   32

यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै॥ ३३॥
yāni kānicidapyatra sattvāni vividhāni ca | sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇāni vai || 33 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   33

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत॥ ३४॥
hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo'pi garīyasīm | vivaśā te hṛtā sītā rāvaṇeneti śaṃsata || 34 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   34

विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेष्यति पराक्रम्य वैवस्वतहृतामपि॥ ३५॥
viditvā tu mahābāhuramutrāpi mahābalaḥ | āneṣyati parākramya vaivasvatahṛtāmapi || 35 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   35

सा तदा करुणा वाचो विलपन्ती सुदुःखिता । वनस्पतिगतं गृध्रं ददर्शायतलोचना॥ ३६॥
sā tadā karuṇā vāco vilapantī suduḥkhitā | vanaspatigataṃ gṛdhraṃ dadarśāyatalocanā || 36 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   36

सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता । समाक्रन्दद् भयपरा दुःखोपहतया गिरा॥ ३७॥
sā tamudvīkṣya suśroṇī rāvaṇasya vaśaṃgatā | samākrandad bhayaparā duḥkhopahatayā girā || 37 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   37

जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा॥ ३८॥
jaṭāyo paśya māmārya hriyamāṇāmanāthavat | anena rākṣasendreṇākaruṇaṃ pāpakarmaṇā || 38 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   38

नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः॥ ३९॥
naiṣa vārayituṃ śakyastvayā krūro niśācaraḥ | satvavāñjitakāśī ca sāyudhaścaiva durmatiḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   39

रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः॥ ४०॥
rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama | lakṣmaṇāya ca tat sarvamākhyātavyamaśeṣataḥ || 40 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   40

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonapañcāśaḥ sargaḥ || 3-49 ||

Kanda : Aranyaka Kanda

Sarga :   49

Shloka :   41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In