This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonapañcāśaḥ sargaḥ ..3-49..
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद् वपुः॥ १॥
sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān . haste hastaṃ samāhatya cakāra sumahad vapuḥ.. 1..
स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ॥ २॥
sa maithilīṃ punarvākyaṃ babhāṣe vākyakovidaḥ . nonmattayā śrutau manye mama vīryaparākramau.. 2..
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः॥ ३॥
udvaheyaṃ bhujābhyāṃ tu medinīmambare sthitaḥ . āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ.. 3..
अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्॥ ४॥
arkaṃ tudyāṃ śaraistīkṣṇairvibhindyāṃ hi mahītalam . kāmarūpeṇa unmatte paśya māṃ kāmarūpiṇam.. 4..
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः॥ ५॥
evamuktavatastasya rāvaṇasya śikhiprabhe . kruddhasya hariparyante rakte netre babhūvatuḥ.. 5..
सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः॥ ६॥
sadyaḥ saumyaṃ parityajya tīkṣṇarūpaṃ sa rāvaṇaḥ . svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ.. 6..
संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः॥ ७॥
saṃraktanayanaḥ śrīmāṃstaptakāñcanabhūṣaṇaḥ . krodhena mahatāviṣṭo nīlajīmūtasaṃnibhaḥ.. 7..
दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत्॥ ८॥
daśāsyo viṃśatibhujo babhūva kṣaṇadācaraḥ . sa parivrājakacchadma mahākāyo vihāya tat.. 8..
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्॥ ९॥
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ . raktāmbaradharastasthau strīratnaṃ prekṣya maithilīm.. 9..
स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्॥ १०॥
sa tāmasitakeśāntāṃ bhāskarasya prabhāmiva . vasanābharaṇopetāṃ maithilīṃ rāvaṇo'bravīt.. 10..
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः॥ ११॥
triṣu lokeṣu vikhyātaṃ yadi bhartāramicchasi . māmāśraya varārohe tavāhaṃ sadṛśaḥ patiḥ.. 11..
मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्॥ १२॥
māṃ bhajasva cirāya tvamahaṃ ślāghyaḥ patistava . naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam.. 12..
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्॥ १३॥
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām . rājyāccyutamasiddhārthaṃ rāmaṃ parimitāyuṣam.. 13..
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम्॥ १४॥
kairguṇairanuraktāsi mūḍhe paṇḍitamānini . yaḥ striyo vacanād rājyaṃ vihāya sasuhṛjjanam.. 14..
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्॥ १५॥
asmin vyālānucarite vane vasati durmatiḥ . ityuktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm.. 15..
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव॥ १६॥
abhigamya suduṣṭātmā rākṣasaḥ kāmamohitaḥ . jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīmiva.. 16..
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना॥ १७॥
vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ . ūrvostu dakṣiṇenaiva parijagrāha pāṇinā.. 17..
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् । प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः॥ १८॥
taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam . prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ.. 18..
स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः॥ १९॥
sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ . pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ.. 19..
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः । अंकेनादाय वैदेहीं रथमारोपयत् तदा॥ २०॥
tatastāṃ paruṣairvākyairabhitarjya mahāsvanaḥ . aṃkenādāya vaidehīṃ rathamāropayat tadā.. 20..
सा गृहीतातिचुक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने॥ २१॥
sā gṛhītāticukrośa rāvaṇena yaśasvinī . rāmeti sītā duḥkhārtā rāmaṃ dūraṃ gataṃ vane.. 21..
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः॥ २२॥
tāmakāmāṃ sa kāmārtaḥ pannagendravadhūmiva . viceṣṭamānāmādāya utpapātātha rāvaṇaḥ.. 22..
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा॥ २३॥
tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā . bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā.. 23..
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा॥ २४॥
hā lakṣmaṇa mahābāho gurucittaprasādaka . hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā.. 24..
जीवितं सुखमर्थं च धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि॥ २५॥
jīvitaṃ sukhamarthaṃ ca dharmahetoḥ parityajan . hriyamāṇāmadharmeṇa māṃ rāghava na paśyasi.. 25..
ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम्॥ २६॥
nanu nāmāvinītānāṃ vinetāsi paraṃtapa . kathamevaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam.. 26..
न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये॥ २७॥
na tu sadyo'vinītasya dṛśyate karmaṇaḥ phalam . kālo'pyaṅgībhavatyatra sasyānāmiva paktaye.. 27..
त्वं कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि॥ २८॥
tvaṃ karma kṛtavānetat kālopahatacetanaḥ . jīvitāntakaraṃ ghoraṃ rāmād vyasanamāpnuhi.. 28..
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः॥ २९॥
hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha . hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ.. 29..
आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः॥ ३०॥
āmantraye janasthāne karṇikārāṃśca puṣpitān . kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ.. 30..
हंससारससंघुष्टां वन्दे गोदावरीं नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः॥ ३१॥
haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm . kṣipraṃ rāmāya śaṃsa tvaṃ sītāṃ harati rāvaṇaḥ.. 31..
दैवतानि च यान्यस्मिन् वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्॥ ३२॥
daivatāni ca yānyasmin vane vividhapādape . namaskaromyahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām.. 32..
यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै॥ ३३॥
yāni kānicidapyatra sattvāni vividhāni ca . sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇāni vai.. 33..
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत॥ ३४॥
hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo'pi garīyasīm . vivaśā te hṛtā sītā rāvaṇeneti śaṃsata.. 34..
विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेष्यति पराक्रम्य वैवस्वतहृतामपि॥ ३५॥
viditvā tu mahābāhuramutrāpi mahābalaḥ . āneṣyati parākramya vaivasvatahṛtāmapi.. 35..
सा तदा करुणा वाचो विलपन्ती सुदुःखिता । वनस्पतिगतं गृध्रं ददर्शायतलोचना॥ ३६॥
sā tadā karuṇā vāco vilapantī suduḥkhitā . vanaspatigataṃ gṛdhraṃ dadarśāyatalocanā.. 36..
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता । समाक्रन्दद् भयपरा दुःखोपहतया गिरा॥ ३७॥
sā tamudvīkṣya suśroṇī rāvaṇasya vaśaṃgatā . samākrandad bhayaparā duḥkhopahatayā girā.. 37..
जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा॥ ३८॥
jaṭāyo paśya māmārya hriyamāṇāmanāthavat . anena rākṣasendreṇākaruṇaṃ pāpakarmaṇā.. 38..
नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः॥ ३९॥
naiṣa vārayituṃ śakyastvayā krūro niśācaraḥ . satvavāñjitakāśī ca sāyudhaścaiva durmatiḥ.. 39..
रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः॥ ४०॥
rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama . lakṣmaṇāya ca tat sarvamākhyātavyamaśeṣataḥ.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonapañcāśaḥ sargaḥ ..3-49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In