This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 5

Rama Meets Sage Sarabhanga

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcamaḥ sargaḥ || 3-5 ||
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्॥ १॥
hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane | tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān || 1 ||
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् । कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः॥ २॥
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam | kaṣṭaṃ vanamidaṃ durgaṃ na ca smo vanagocarāḥ || 2 ||
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् । आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ ३॥
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam | āśramaṃ śarabhaṅgasya rāghavo'bhijagāma ha || 3 ||
तस्य देवप्रभावस्य तपसा भावितात्मनः । समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ ४॥
tasya devaprabhāvasya tapasā bhāvitātmanaḥ | samīpe śarabhaṅgasya dadarśa mahadadbhutam || 4 ||
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् । रथप्रवरमारूढमाकाशे विबुधानुगम्॥ ५॥
vibhrājamānaṃ vapuṣā sūryavaiśvānaraprabham | rathapravaramārūḍhamākāśe vibudhānugam || 5 ||
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्॥ ६॥
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram | samprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam || 6 ||
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ ७॥
tadvidhaireva bahubhiḥ pūjyamānaṃ mahātmabhiḥ | haritairvājibhiryuktamantarikṣagataṃ ratham || 7 ||
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् । पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्॥ ८॥
dadarśādūratastasya taruṇādityasaṃnibham | pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham || 8 ||
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् । चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने॥ ९॥
apaśyad vimalaṃ chatraṃ citramālyopaśobhitam | cāmaravyajane cāgrye rukmadaṇḍe mahādhane || 9 ||
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । गन्धर्वामरसिद्धाश्च बहवः परमर्षयः॥ १०॥
gṛhīte varanārībhyāṃ dhūyamāne ca mūrdhani | gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ || 10 ||
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन् । सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ ११॥
antarikṣagataṃ devaṃ gīrbhiragryā bhiraiḍayan | saha sambhāṣamāṇe tu śarabhaṅgena vāsave || 11 ||
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् । रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम्॥ १२॥
dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇamabravīt | rāmo'tha rathamuddiśya bhrāturdarśayatādbhutam || 12 ||
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्॥ १३॥
arciṣmantaṃ śriyā juṣṭamadbhutaṃ paśya lakṣmaṇa | pratapantamivādityamantarikṣagataṃ ratham || 13 ||
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ १४॥
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ | antarikṣagatā divyāsta ime harayo dhruvam || 14 ||
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः॥ १५॥
ime ca puruṣavyāghra ye tiṣṭhantyabhito diśam | śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ || 15 ||
विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥ १६॥
vistīrṇavipuloraskāḥ parighāyatabāhavaḥ | śoṇāṃśuvasanāḥ sarve vyāghrā iva durāsadāḥ || 16 ||
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः । रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ १७॥
urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ | rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam || 17 ||
एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः॥ १८॥
etaddhi kila devānāṃ vayo bhavati nityadā | yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ || 18 ||
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे॥ १९॥
ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa | yāvajjānāmyahaṃ vyaktaṃ ka eṣa dyutimān rathe || 19 ||
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ २०॥
tamevamuktvā saumitrimihaiva sthīyatāmiti | abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati || 20 ||
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ २१॥
tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ | śarabhaṅgamanujñāpya vibudhānidamabravīt || 21 ||
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति॥ २२॥
ihopayātyasau rāmo yāvanmāṃ nābhibhāṣate | niṣṭhāṃ nayata tāvat tu tato mādraṣṭumarhati || 22 ||
जितवन्तं कृतार्थं हि तदाहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ २३॥
jitavantaṃ kṛtārthaṃ hi tadāhamacirādimam | karma hyanena kartavyaṃ mahadanyaiḥ suduṣkaram || 23 ||
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम् । रथेन हययुक्तेन ययौ दिवमरिंदमः॥ २४॥
atha vajrī tamāmantrya mānayitvā ca tāpasam | rathena hayayuktena yayau divamariṃdamaḥ || 24 ||
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः । अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ २५॥
prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ | agnihotramupāsīnaṃ śarabhaṅgamupāgamat || 25 ||
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः॥ २६॥
tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ | niṣedustadanujñātā labdhavāsā nimantritāḥ || 26 ||
ततः शक्रोपयानं तु पर्यपृच्छत राघवः । शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्॥ २७॥
tataḥ śakropayānaṃ tu paryapṛcchata rāghavaḥ | śarabhaṅgaśca tat sarvaṃ rāghavāya nyavedayat || 27 ||
मामेष वरदो राम ब्रह्मलोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः॥ २८॥
māmeṣa varado rāma brahmalokaṃ ninīṣati | jitamugreṇa tapasā duṣprāpamakṛtātmabhiḥ || 28 ||
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः । ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्॥ २९॥
ahaṃ jñātvā naravyāghra vartamānamadūrataḥ | brahmalokaṃ na gacchāmi tvāmadṛṣṭvā priyātithim || 29 ||
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं चावरं परम्॥ ३०॥
tvayāhaṃ puruṣavyāghra dhārmikeṇa mahātmanā | samāgamya gamiṣyāmi tridivaṃ cāvaraṃ param || 30 ||
अक्षया नरशार्दूल जिता लोका मया शुभाः । ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्॥ ३१॥
akṣayā naraśārdūla jitā lokā mayā śubhāḥ | brāhmyāśca nākapṛṣṭhyāśca pratigṛhṇīṣva māmakān || 31 ||
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः । ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्॥ ३२॥
evamukto naravyāghraḥ sarvaśāstraviśāradaḥ | ṛṣiṇā śarabhaṅgena rāghavo vākyamabravīt || 32 ||
अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ ३३॥
ahamevāhariṣyāmi sarvālँ lokān mahāmune | āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane || 33 ||
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः॥ ३४॥
rāghaveṇaivamuktastu śakratulyabalena vai | śarabhaṅgo mahāprājñaḥ punarevābravīd vacaḥ || 34 ||
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये नियतः स ते श्रेयो विधास्यति॥ ३५॥
iha rāma mahātejāḥ sutīkṣṇo nāma dhārmikaḥ | vasatyaraṇye niyataḥ sa te śreyo vidhāsyati || 35 ||
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे स ते वासं विधास्यति॥ ३६॥
sutīkṣṇamabhigaccha tvaṃ śucau deśe tapasvinam | ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati || 36 ||
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज । नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि॥ ३७॥
imāṃ mandākinīṃ rāma pratisrotāmanuvraja | nadīṃ puṣpoḍupavahāṃ tatastatra gamiṣyasi || 37 ||
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् । यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः॥ ३८॥
eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām | yāvajjahāmi gātrāṇi jīrṇāṃ tvacamivoragaḥ || 38 ||
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् । शरभङ्गो महातेजाः प्रविवेश हुताशनम्॥ ३९॥
tato'gniṃ sa samādhāya hutvā cājyena mantravat | śarabhaṅgo mahātejāḥ praviveśa hutāśanam || 39 ||
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः । जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम्॥ ४०॥
tasya romāṇi keśāṃśca tadā vahnirmahātmanaḥ | jīrṇāṃ tvacaṃ tadasthīni yacca māṃsaṃ ca śoṇitam || 40 ||
स च पावकसंकाशः कुमारः समपद्यत । उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत॥ ४१॥
sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata | utthāyāgnicayāt tasmāccharabhaṅgo vyarocata || 41 ||
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ ४२॥
sa lokānāhitāgnīnāmṛṣīṇāṃ ca mahātmanām | devānāṃ ca vyatikramya brahmalokaṃ vyarohata || 42 ||
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह॥ ४३॥
sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha | pitāmahaścāpi samīkṣya taṃ dvijaṃ nananda susvāgatamityuvāca ha || 43 ||
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe pañcamaḥ sargaḥ || 3-5 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In