This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcamaḥ sargaḥ ..3-5..
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्॥ १॥
hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane . tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān.. 1..
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् । कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः॥ २॥
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam . kaṣṭaṃ vanamidaṃ durgaṃ na ca smo vanagocarāḥ.. 2..
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् । आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ ३॥
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam . āśramaṃ śarabhaṅgasya rāghavo'bhijagāma ha.. 3..
तस्य देवप्रभावस्य तपसा भावितात्मनः । समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ ४॥
tasya devaprabhāvasya tapasā bhāvitātmanaḥ . samīpe śarabhaṅgasya dadarśa mahadadbhutam.. 4..
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् । रथप्रवरमारूढमाकाशे विबुधानुगम्॥ ५॥
vibhrājamānaṃ vapuṣā sūryavaiśvānaraprabham . rathapravaramārūḍhamākāśe vibudhānugam.. 5..
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्॥ ६॥
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram . samprabhābharaṇaṃ devaṃ virajo'mbaradhāriṇam.. 6..
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्॥ ७॥
tadvidhaireva bahubhiḥ pūjyamānaṃ mahātmabhiḥ . haritairvājibhiryuktamantarikṣagataṃ ratham.. 7..
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् । पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्॥ ८॥
dadarśādūratastasya taruṇādityasaṃnibham . pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham.. 8..
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् । चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने॥ ९॥
apaśyad vimalaṃ chatraṃ citramālyopaśobhitam . cāmaravyajane cāgrye rukmadaṇḍe mahādhane.. 9..
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । गन्धर्वामरसिद्धाश्च बहवः परमर्षयः॥ १०॥
gṛhīte varanārībhyāṃ dhūyamāne ca mūrdhani . gandharvāmarasiddhāśca bahavaḥ paramarṣayaḥ.. 10..
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन् । सह सम्भाषमाणे तु शरभङ्गेन वासवे॥ ११॥
antarikṣagataṃ devaṃ gīrbhiragryā bhiraiḍayan . saha sambhāṣamāṇe tu śarabhaṅgena vāsave.. 11..
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् । रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम्॥ १२॥
dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇamabravīt . rāmo'tha rathamuddiśya bhrāturdarśayatādbhutam.. 12..
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्॥ १३॥
arciṣmantaṃ śriyā juṣṭamadbhutaṃ paśya lakṣmaṇa . pratapantamivādityamantarikṣagataṃ ratham.. 13..
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ १४॥
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ . antarikṣagatā divyāsta ime harayo dhruvam.. 14..
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः॥ १५॥
ime ca puruṣavyāghra ye tiṣṭhantyabhito diśam . śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ.. 15..
विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः॥ १६॥
vistīrṇavipuloraskāḥ parighāyatabāhavaḥ . śoṇāṃśuvasanāḥ sarve vyāghrā iva durāsadāḥ.. 16..
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः । रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ १७॥
urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ . rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam.. 17..
एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः॥ १८॥
etaddhi kila devānāṃ vayo bhavati nityadā . yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ.. 18..
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे॥ १९॥
ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa . yāvajjānāmyahaṃ vyaktaṃ ka eṣa dyutimān rathe.. 19..
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ २०॥
tamevamuktvā saumitrimihaiva sthīyatāmiti . abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati.. 20..
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ २१॥
tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ . śarabhaṅgamanujñāpya vibudhānidamabravīt.. 21..
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति॥ २२॥
ihopayātyasau rāmo yāvanmāṃ nābhibhāṣate . niṣṭhāṃ nayata tāvat tu tato mādraṣṭumarhati.. 22..
जितवन्तं कृतार्थं हि तदाहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ २३॥
jitavantaṃ kṛtārthaṃ hi tadāhamacirādimam . karma hyanena kartavyaṃ mahadanyaiḥ suduṣkaram.. 23..
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम् । रथेन हययुक्तेन ययौ दिवमरिंदमः॥ २४॥
atha vajrī tamāmantrya mānayitvā ca tāpasam . rathena hayayuktena yayau divamariṃdamaḥ.. 24..
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः । अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ २५॥
prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ . agnihotramupāsīnaṃ śarabhaṅgamupāgamat.. 25..
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः॥ २६॥
tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ . niṣedustadanujñātā labdhavāsā nimantritāḥ.. 26..
ततः शक्रोपयानं तु पर्यपृच्छत राघवः । शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्॥ २७॥
tataḥ śakropayānaṃ tu paryapṛcchata rāghavaḥ . śarabhaṅgaśca tat sarvaṃ rāghavāya nyavedayat.. 27..
मामेष वरदो राम ब्रह्मलोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः॥ २८॥
māmeṣa varado rāma brahmalokaṃ ninīṣati . jitamugreṇa tapasā duṣprāpamakṛtātmabhiḥ.. 28..
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः । ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्॥ २९॥
ahaṃ jñātvā naravyāghra vartamānamadūrataḥ . brahmalokaṃ na gacchāmi tvāmadṛṣṭvā priyātithim.. 29..
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं चावरं परम्॥ ३०॥
tvayāhaṃ puruṣavyāghra dhārmikeṇa mahātmanā . samāgamya gamiṣyāmi tridivaṃ cāvaraṃ param.. 30..
अक्षया नरशार्दूल जिता लोका मया शुभाः । ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्॥ ३१॥
akṣayā naraśārdūla jitā lokā mayā śubhāḥ . brāhmyāśca nākapṛṣṭhyāśca pratigṛhṇīṣva māmakān.. 31..
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः । ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्॥ ३२॥
evamukto naravyāghraḥ sarvaśāstraviśāradaḥ . ṛṣiṇā śarabhaṅgena rāghavo vākyamabravīt.. 32..
अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ ३३॥
ahamevāhariṣyāmi sarvālm̐ lokān mahāmune . āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane.. 33..
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः॥ ३४॥
rāghaveṇaivamuktastu śakratulyabalena vai . śarabhaṅgo mahāprājñaḥ punarevābravīd vacaḥ.. 34..
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये नियतः स ते श्रेयो विधास्यति॥ ३५॥
iha rāma mahātejāḥ sutīkṣṇo nāma dhārmikaḥ . vasatyaraṇye niyataḥ sa te śreyo vidhāsyati.. 35..
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे स ते वासं विधास्यति॥ ३६॥
sutīkṣṇamabhigaccha tvaṃ śucau deśe tapasvinam . ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati.. 36..
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज । नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि॥ ३७॥
imāṃ mandākinīṃ rāma pratisrotāmanuvraja . nadīṃ puṣpoḍupavahāṃ tatastatra gamiṣyasi.. 37..
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् । यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः॥ ३८॥
eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām . yāvajjahāmi gātrāṇi jīrṇāṃ tvacamivoragaḥ.. 38..
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् । शरभङ्गो महातेजाः प्रविवेश हुताशनम्॥ ३९॥
tato'gniṃ sa samādhāya hutvā cājyena mantravat . śarabhaṅgo mahātejāḥ praviveśa hutāśanam.. 39..
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः । जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम्॥ ४०॥
tasya romāṇi keśāṃśca tadā vahnirmahātmanaḥ . jīrṇāṃ tvacaṃ tadasthīni yacca māṃsaṃ ca śoṇitam.. 40..
स च पावकसंकाशः कुमारः समपद्यत । उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत॥ ४१॥
sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata . utthāyāgnicayāt tasmāccharabhaṅgo vyarocata.. 41..
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ ४२॥
sa lokānāhitāgnīnāmṛṣīṇāṃ ca mahātmanām . devānāṃ ca vyatikramya brahmalokaṃ vyarohata.. 42..
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह॥ ४३॥
sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha . pitāmahaścāpi samīkṣya taṃ dvijaṃ nananda susvāgatamityuvāca ha.. 43..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चमः सर्गः ॥३-५॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe pañcamaḥ sargaḥ ..3-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In