This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcāśaḥ sargaḥ ..3-50..
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ १॥
taṃ śabdamavasuptastu jaṭāyuratha śuśruve . niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ.. 1..
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥ २॥
tataḥ parvataśṛṅgābhastīkṣṇatuṇḍaḥ khagottamaḥ . vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram.. 2..
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्॥ ३॥
daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ . bhrātastvaṃ ninditaṃ karma kartuṃ nārhasi sāmpratam.. 3..
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः॥ ४॥
jaṭāyurnāma nāmnāhaṃ gṛdhrarājo mahābalaḥ . rājā sarvasya lokasya mahendravaruṇopamaḥ.. 4..
लोकानां च हिते युक्तो रामो दशरथात्मजः । तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी॥ ५॥
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ . tasyaiṣā lokanāthasya dharmapatnī yaśasvinī.. 5..
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्मे परदारान् परामृशेत्॥ ६॥
sītā nāma varārohā yāṃ tvaṃ hartumihecchasi . kathaṃ rājā sthito dharme paradārān parāmṛśet.. 6..
रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात्॥ ७॥
rakṣaṇīyā viśeṣeṇa rājadārā mahābala . nivartaya gatiṃ nīcāṃ paradārābhimarśanāt.. 7..
न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत् । यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्॥ ८॥
na tat samācared dhīro yat paro'sya vigarhayet . yathā''tmanastathānyeṣāṃ dārā rakṣyā vimarśanāt.. 8..
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन॥ ९॥
arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam . vyavasyantyanurājānaṃ dharmaṃ paulastyanandana.. 9..
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः । धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते॥ १०॥
rājā dharmaśca kāmaśca dravyāṇāṃ cottamo nidhiḥ . dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate.. 10..
पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती॥ ११॥
pāpasvabhāvaścapalaḥ kathaṃ tvaṃ rakṣasāṃ vara . aiśvaryamabhisamprāpto vimānamiva duṣkṛtī.. 11..
कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम्॥ १२॥
kāmasvabhāvo yaḥso'sau na śakyastaṃ pramārjitum . nahi duṣṭātmanāmāryamāvasatyālaye ciram.. 12..
विषये वा पुरे वा ते यदा रामो महाबलः । नापराध्यति धर्मात्मा कथं तस्यापराध्यसि॥ १३॥
viṣaye vā pure vā te yadā rāmo mahābalaḥ . nāparādhyati dharmātmā kathaṃ tasyāparādhyasi.. 13..
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा॥ १४॥
yadi śūrpaṇakhāhetorjanasthānagataḥ kharaḥ . ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā.. 14..
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि॥ १५॥
atra brūhi yathātattvaṃ ko rāmasya vyatikramaḥ . yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi.. 15..
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा॥ १६॥
kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā . dahed dahanabhūtena vṛtramindrāśaniryathā.. 16..
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि॥ १७॥
sarpamāśīviṣaṃ baddhvā vastrānte nāvabudhyase . grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi.. 17..
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥ १८॥
sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet . tadannamapi bhoktavyaṃ jīryate yadanāmayam.. 18..
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्॥ १९॥
yat kṛtvā na bhaved dharmo na kīrtirna yaśo dhruvam . śarīrasya bhavet khedaḥ kastat karma samācaret.. 19..
षष्टिवर्षसहस्राणि जातस्य मम रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥ २०॥
ṣaṣṭivarṣasahasrāṇi jātasya mama rāvaṇa . pitṛpaitāmahaṃ rājyaṃ yathāvadanutiṣṭhataḥ.. 20..
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी । न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥ २१॥
vṛddho'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī . na cāpyādāya kuśalī vaidehīṃ me gamiṣyasi.. 21..
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव॥ २२॥
na śaktastvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ . hetubhirnyāyasaṃyuktairdhruvāṃ vedaśrutīmiva.. 22..
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा॥ २३॥
yudhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa . śayiṣyase hato bhūmau yathā pūrvaṃ kharastathā.. 23..
असकृत्संयुगे येन निहता दैत्यदानवाः । न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति॥ २४॥
asakṛtsaṃyuge yena nihatā daityadānavāḥ . na cirāccīravāsāstvāṃ rāmo yudhi vadhiṣyati.. 24..
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ । क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः॥ २५॥
kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau . kṣipraṃ tvaṃ naśyase nīca tayorbhīto na saṃśayaḥ.. 25..
नहि मे जीवमानस्य नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्॥ २६॥
nahi me jīvamānasya nayiṣyasi śubhāmimām . sītāṃ kamalapatrākṣīṃ rāmasya mahiṣīṃ priyām.. 26..
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च॥ २७॥
avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ . jīvitenāpi rāmasya tathā daśarathasya ca.. 27..
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर॥ २८॥
tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa . vṛntādiva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt . yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcāśaḥ sargaḥ ..3-50..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In