This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 50

Jatayu Advises Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcāśaḥ sargaḥ || 3-50 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   0

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः॥ १॥
taṃ śabdamavasuptastu jaṭāyuratha śuśruve | niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   1

ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥ २॥
tataḥ parvataśṛṅgābhastīkṣṇatuṇḍaḥ khagottamaḥ | vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram || 2 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   2

दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्॥ ३॥
daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ | bhrātastvaṃ ninditaṃ karma kartuṃ nārhasi sāmpratam || 3 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   3

जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः॥ ४॥
jaṭāyurnāma nāmnāhaṃ gṛdhrarājo mahābalaḥ | rājā sarvasya lokasya mahendravaruṇopamaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   4

लोकानां च हिते युक्तो रामो दशरथात्मजः । तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी॥ ५॥
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ | tasyaiṣā lokanāthasya dharmapatnī yaśasvinī || 5 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   5

सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्मे परदारान् परामृशेत्॥ ६॥
sītā nāma varārohā yāṃ tvaṃ hartumihecchasi | kathaṃ rājā sthito dharme paradārān parāmṛśet || 6 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   6

रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात्॥ ७॥
rakṣaṇīyā viśeṣeṇa rājadārā mahābala | nivartaya gatiṃ nīcāṃ paradārābhimarśanāt || 7 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   7

न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत् । यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्॥ ८॥
na tat samācared dhīro yat paro'sya vigarhayet | yathā''tmanastathānyeṣāṃ dārā rakṣyā vimarśanāt || 8 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   8

अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन॥ ९॥
arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam | vyavasyantyanurājānaṃ dharmaṃ paulastyanandana || 9 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   9

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः । धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते॥ १०॥
rājā dharmaśca kāmaśca dravyāṇāṃ cottamo nidhiḥ | dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate || 10 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   10

पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती॥ ११॥
pāpasvabhāvaścapalaḥ kathaṃ tvaṃ rakṣasāṃ vara | aiśvaryamabhisamprāpto vimānamiva duṣkṛtī || 11 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   11

कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम्॥ १२॥
kāmasvabhāvo yaḥso'sau na śakyastaṃ pramārjitum | nahi duṣṭātmanāmāryamāvasatyālaye ciram || 12 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   12

विषये वा पुरे वा ते यदा रामो महाबलः । नापराध्यति धर्मात्मा कथं तस्यापराध्यसि॥ १३॥
viṣaye vā pure vā te yadā rāmo mahābalaḥ | nāparādhyati dharmātmā kathaṃ tasyāparādhyasi || 13 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   13

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा॥ १४॥
yadi śūrpaṇakhāhetorjanasthānagataḥ kharaḥ | ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   14

अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि॥ १५॥
atra brūhi yathātattvaṃ ko rāmasya vyatikramaḥ | yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi || 15 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   15

क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा॥ १६॥
kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā | dahed dahanabhūtena vṛtramindrāśaniryathā || 16 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   16

सर्पमाशीविषं बद्‍ध्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि॥ १७॥
sarpamāśīviṣaṃ bad‍dhvā vastrānte nāvabudhyase | grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi || 17 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   17

स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥ १८॥
sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet | tadannamapi bhoktavyaṃ jīryate yadanāmayam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   18

यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्॥ १९॥
yat kṛtvā na bhaved dharmo na kīrtirna yaśo dhruvam | śarīrasya bhavet khedaḥ kastat karma samācaret || 19 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   19

षष्टिवर्षसहस्राणि जातस्य मम रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥ २०॥
ṣaṣṭivarṣasahasrāṇi jātasya mama rāvaṇa | pitṛpaitāmahaṃ rājyaṃ yathāvadanutiṣṭhataḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   20

वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी । न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥ २१॥
vṛddho'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī | na cāpyādāya kuśalī vaidehīṃ me gamiṣyasi || 21 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   21

न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव॥ २२॥
na śaktastvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ | hetubhirnyāyasaṃyuktairdhruvāṃ vedaśrutīmiva || 22 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   22

युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा॥ २३॥
yudhyasva yadi śūro'si muhūrtaṃ tiṣṭha rāvaṇa | śayiṣyase hato bhūmau yathā pūrvaṃ kharastathā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   23

असकृत्संयुगे येन निहता दैत्यदानवाः । न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति॥ २४॥
asakṛtsaṃyuge yena nihatā daityadānavāḥ | na cirāccīravāsāstvāṃ rāmo yudhi vadhiṣyati || 24 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   24

किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ । क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः॥ २५॥
kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau | kṣipraṃ tvaṃ naśyase nīca tayorbhīto na saṃśayaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   25

नहि मे जीवमानस्य नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्॥ २६॥
nahi me jīvamānasya nayiṣyasi śubhāmimām | sītāṃ kamalapatrākṣīṃ rāmasya mahiṣīṃ priyām || 26 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   26

अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च॥ २७॥
avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ | jīvitenāpi rāmasya tathā daśarathasya ca || 27 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   27

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर॥ २८॥
tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa | vṛntādiva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt | yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara || 28 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चाशः सर्गः ॥३-५०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcāśaḥ sargaḥ || 3-50 ||

Kanda : Aranyaka Kanda

Sarga :   50

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In