This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 52

Ravana Abducts Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvipañcāśaḥ sargaḥ || 3-52 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   0

सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता॥ १॥
sā tu tārādhipamukhī rāvaṇena nirīkṣya tam | gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā || 1 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   1

निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां परिदृश्यते॥ २॥
nimittaṃ lakṣaṇaṃ svapnaṃ śakunisvaradarśanam | avaśyaṃ sukhaduḥkheṣu narāṇāṃ paridṛśyate || 2 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   2

न नूनं राम जानासि महद्‍व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ ३॥
na nūnaṃ rāma jānāsi mahad‍vyasanamātmanaḥ | dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   3

अयं हि कृपया राम मां त्रातुमिह संगतः । शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः॥ ४॥
ayaṃ hi kṛpayā rāma māṃ trātumiha saṃgataḥ | śete vinihato bhūmau mamābhāgyād vihaṃgamaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   4

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके॥ ५॥
trāhi māmadya kākutstha lakṣmaṇeti varāṅganā | susaṃtrastā samākrandacchṛṇvatāṃ tu yathāntike || 5 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   5

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ ६॥
tāṃ kliṣṭamālyābharaṇāṃ vilapantīmanāthavat | abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   6

तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः॥ ७॥
tāṃ latāmiva veṣṭantīmāliṅgantīṃ mahādrumān | muñca muñceti bahuśaḥ prāpa tāṃ rākṣasādhipaḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   7

क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ ८॥
krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane | jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   8

प्रधर्षितायां वैदेह्यां बभूव सचराचरम् । जगत् सर्वममर्यादं तमसान्धेन संवृतम्॥ ९॥
pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram | jagat sarvamamaryādaṃ tamasāndhena saṃvṛtam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   9

न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः । दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा॥ १०॥
na vāti mārutastatra niṣprabho'bhūd divākaraḥ | dṛṣṭvā sītāṃ parāmṛṣṭāṃ devo divyena cakṣuṣā || 10 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   10

कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः॥ ११॥
kṛtaṃ kāryamiti śrīmān vyājahāra pitāmahaḥ | prahṛṣṭā vyathitāścāsan sarve te paramarṣayaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   11

दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः । रावणस्य विनाशं च प्राप्तं बुद्‍ध्वा यदृच्छया॥ १२॥
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ | rāvaṇasya vināśaṃ ca prāptaṃ bud‍dhvā yadṛcchayā || 12 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   12

स तु तां राम रामेति रुदतीं लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ १३॥
sa tu tāṃ rāma rāmeti rudatīṃ lakṣmaṇeti ca | jagāmādāya cākāśaṃ rāvaṇo rākṣaseśvaraḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   13

तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ १४॥
taptābharaṇavarṇāṅgī pītakauśeyavāsinī | rarāja rājaputrī tu vidyutsaudāmanī yathā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   14

उद‍्धूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना॥ १५॥
uda‍्dhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ | adhikaṃ paribabhrāja girirdīpta ivāgninā || 15 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   15

तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ १६॥
tasyāḥ paramakalyāṇyāstāmrāṇi surabhīṇi ca | padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam || 16 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   16

तस्याः कौशेयमुद‍्धूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १७॥
tasyāḥ kauśeyamuda‍्dhūtamākāśe kanakaprabham | babhau cādityarāgeṇa tāmramabhramivātape || 17 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   17

तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम्॥ १८॥
tasyāstad vimalaṃ vaktramākāśe rāvaṇāṅkagam | na rarāja vinā rāmaṃ vinālamiva paṅkajam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   18

बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः । सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्॥ १९॥
babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ | sulalāṭaṃ sukeśāntaṃ padmagarbhābhamavraṇam || 19 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   19

शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्॥ २०॥
śuklaiḥ suvimalairdantaiḥ prabhāvadbhiralaṃkṛtam | tasyāḥ sunayanaṃ vaktramākāśe rāvaṇāṅkagam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   20

रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् । सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्॥ २१॥
ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam | sunāsaṃ cārutāmroṣṭhamākāśe hāṭakaprabham || 21 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   21

राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ २२॥
rākṣasendrasamādhūtaṃ tasyāstad vadanaṃ śubham | śuśubhe na vinā rāmaṃ divā candra ivoditaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   22

सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता॥ २३॥
sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam | śuśubhe kāñcanī kāñcī nīlaṃ gajamivāśritā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   23

सा पद्मपीता हेमाभा रावणं जनकात्मजा । विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा॥ २४॥
sā padmapītā hemābhā rāvaṇaṃ janakātmajā | vidyud ghanamivāviśya śuśubhe taptabhūṣaṇā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   24

तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः । बभूव विमलो नीलः सघोष इव तोयदः॥ २५॥
tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣaseśvaraḥ | babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   25

उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः । सीताया ह्रियमाणायाः पपात धरणीतले॥ २६॥
uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ | sītāyā hriyamāṇāyāḥ papāta dharaṇītale || 26 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   26

सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः । समाधूता दशग्रीवं पुनरेवाभ्यवर्तत॥ २७॥
sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ | samādhūtā daśagrīvaṃ punarevābhyavartata || 27 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   27

अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्॥ २८॥
abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam | nakṣatramālā vimalā meruṃ nagamivonnatam || 28 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   28

चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात धरणीतले॥ २९॥
caraṇānnūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam | vidyunmaṇḍalasaṃkāśaṃ papāta dharaṇītale || 29 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   29

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी॥ ३०॥
tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram | praśobhayata vaidehī gajaṃ kakṣyeva kāñcanī || 30 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   30

तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ ३१॥
tāṃ maholkāmivākāśe dīpyamānāṃ svatejasā | jahārākāśamāviśya sītāṃ vaiśravaṇānujaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   31

तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात्॥ ३२॥
tasyāstānyagnivarṇāni bhūṣaṇāni mahītale | saghoṣāṇyavaśīryanta kṣīṇāstārā ivāmbarāt || 32 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   32

तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः । वैदेह्या निपतन् भाति गङ्गेव गगनच्युता॥ ३३॥
tasyāḥ stanāntarād bhraṣṭo hārastārādhipadyutiḥ | vaidehyā nipatan bhāti gaṅgeva gaganacyutā || 33 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   33

उत्पातवाताभिरता नानाद्विजगणायुताः । मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः॥ ३४॥
utpātavātābhiratā nānādvijagaṇāyutāḥ | mā bhairiti vidhūtāgrā vyājahruriva pādapāḥ || 34 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   34

नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः । सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ ३५॥
nalinyo dhvastakamalāstrastamīnajalecarāḥ | sakhīmiva gatotsāhāṃ śocantīva sma maithilīm || 35 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   35

समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः । अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः॥ ३६॥
samantādabhisampatya siṃhavyāghramṛgadvijāḥ | anvadhāvaṃstadā roṣāt sītācchāyānugāminaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   36

जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः । सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३७॥
jalaprapātāsramukhāḥ śṛṅgairucchritabāhubhiḥ | sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   37

ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः । प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः॥ ३८॥
hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ | pravidhvastaprabhaḥ śrīmānāsīt pāṇḍuramaṇḍalaḥ || 38 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   38

नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेहीं सीतां हरति रावणः॥ ३९॥
nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā | yatra rāmasya vaidehīṃ sītāṃ harati rāvaṇaḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   39

इति भूतानि सर्वाणि गणशः पर्यदेवयन् । वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः॥ ४०॥
iti bhūtāni sarvāṇi gaṇaśaḥ paryadevayan | vitrastakā dīnamukhā rurudurmṛgapotakāḥ || 40 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   40

उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः । सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ ४१॥
udvīkṣyodvīkṣya nayanairbhayādiva vilakṣaṇaiḥ | supravepitagātrāśca babhūvurvanadevatāḥ || 41 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   41

विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् । तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्॥ ४२॥
vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām | tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām || 42 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   42

अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् । स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम्॥ ४३॥
avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam | sa tāmākulakeśāntāṃ vipramṛṣṭaviśeṣakām | jahārātmavināśāya daśagrīvo manasvinīm || 43 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   43

ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली । अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता॥ ४४॥
tatastu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī | apaśyatī rāghavalakṣmaṇāvubhau vivarṇavaktrā bhayabhārapīḍitā || 44 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   44

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvipañcāśaḥ sargaḥ || 3-52 ||

Kanda : Aranyaka Kanda

Sarga :   52

Shloka :   45

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In