This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvipañcāśaḥ sargaḥ ..3-52..
सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता॥ १॥
sā tu tārādhipamukhī rāvaṇena nirīkṣya tam . gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā.. 1..
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां परिदृश्यते॥ २॥
nimittaṃ lakṣaṇaṃ svapnaṃ śakunisvaradarśanam . avaśyaṃ sukhaduḥkheṣu narāṇāṃ paridṛśyate.. 2..
न नूनं राम जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ ३॥
na nūnaṃ rāma jānāsi mahadvyasanamātmanaḥ . dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ.. 3..
अयं हि कृपया राम मां त्रातुमिह संगतः । शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः॥ ४॥
ayaṃ hi kṛpayā rāma māṃ trātumiha saṃgataḥ . śete vinihato bhūmau mamābhāgyād vihaṃgamaḥ.. 4..
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके॥ ५॥
trāhi māmadya kākutstha lakṣmaṇeti varāṅganā . susaṃtrastā samākrandacchṛṇvatāṃ tu yathāntike.. 5..
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ ६॥
tāṃ kliṣṭamālyābharaṇāṃ vilapantīmanāthavat . abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ.. 6..
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः॥ ७॥
tāṃ latāmiva veṣṭantīmāliṅgantīṃ mahādrumān . muñca muñceti bahuśaḥ prāpa tāṃ rākṣasādhipaḥ.. 7..
क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ ८॥
krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane . jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ.. 8..
प्रधर्षितायां वैदेह्यां बभूव सचराचरम् । जगत् सर्वममर्यादं तमसान्धेन संवृतम्॥ ९॥
pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram . jagat sarvamamaryādaṃ tamasāndhena saṃvṛtam.. 9..
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः । दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा॥ १०॥
na vāti mārutastatra niṣprabho'bhūd divākaraḥ . dṛṣṭvā sītāṃ parāmṛṣṭāṃ devo divyena cakṣuṣā.. 10..
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः॥ ११॥
kṛtaṃ kāryamiti śrīmān vyājahāra pitāmahaḥ . prahṛṣṭā vyathitāścāsan sarve te paramarṣayaḥ.. 11..
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः । रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया॥ १२॥
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ . rāvaṇasya vināśaṃ ca prāptaṃ buddhvā yadṛcchayā.. 12..
स तु तां राम रामेति रुदतीं लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ १३॥
sa tu tāṃ rāma rāmeti rudatīṃ lakṣmaṇeti ca . jagāmādāya cākāśaṃ rāvaṇo rākṣaseśvaraḥ.. 13..
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ १४॥
taptābharaṇavarṇāṅgī pītakauśeyavāsinī . rarāja rājaputrī tu vidyutsaudāmanī yathā.. 14..
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना॥ १५॥
uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ . adhikaṃ paribabhrāja girirdīpta ivāgninā.. 15..
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ १६॥
tasyāḥ paramakalyāṇyāstāmrāṇi surabhīṇi ca . padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam.. 16..
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १७॥
tasyāḥ kauśeyamuddhūtamākāśe kanakaprabham . babhau cādityarāgeṇa tāmramabhramivātape.. 17..
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम्॥ १८॥
tasyāstad vimalaṃ vaktramākāśe rāvaṇāṅkagam . na rarāja vinā rāmaṃ vinālamiva paṅkajam.. 18..
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः । सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्॥ १९॥
babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ . sulalāṭaṃ sukeśāntaṃ padmagarbhābhamavraṇam.. 19..
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्॥ २०॥
śuklaiḥ suvimalairdantaiḥ prabhāvadbhiralaṃkṛtam . tasyāḥ sunayanaṃ vaktramākāśe rāvaṇāṅkagam.. 20..
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् । सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्॥ २१॥
ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam . sunāsaṃ cārutāmroṣṭhamākāśe hāṭakaprabham.. 21..
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ २२॥
rākṣasendrasamādhūtaṃ tasyāstad vadanaṃ śubham . śuśubhe na vinā rāmaṃ divā candra ivoditaḥ.. 22..
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता॥ २३॥
sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam . śuśubhe kāñcanī kāñcī nīlaṃ gajamivāśritā.. 23..
सा पद्मपीता हेमाभा रावणं जनकात्मजा । विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा॥ २४॥
sā padmapītā hemābhā rāvaṇaṃ janakātmajā . vidyud ghanamivāviśya śuśubhe taptabhūṣaṇā.. 24..
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः । बभूव विमलो नीलः सघोष इव तोयदः॥ २५॥
tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣaseśvaraḥ . babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ.. 25..
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः । सीताया ह्रियमाणायाः पपात धरणीतले॥ २६॥
uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ . sītāyā hriyamāṇāyāḥ papāta dharaṇītale.. 26..
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः । समाधूता दशग्रीवं पुनरेवाभ्यवर्तत॥ २७॥
sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ . samādhūtā daśagrīvaṃ punarevābhyavartata.. 27..
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्॥ २८॥
abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam . nakṣatramālā vimalā meruṃ nagamivonnatam.. 28..
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात धरणीतले॥ २९॥
caraṇānnūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam . vidyunmaṇḍalasaṃkāśaṃ papāta dharaṇītale.. 29..
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी॥ ३०॥
tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram . praśobhayata vaidehī gajaṃ kakṣyeva kāñcanī.. 30..
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ ३१॥
tāṃ maholkāmivākāśe dīpyamānāṃ svatejasā . jahārākāśamāviśya sītāṃ vaiśravaṇānujaḥ.. 31..
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात्॥ ३२॥
tasyāstānyagnivarṇāni bhūṣaṇāni mahītale . saghoṣāṇyavaśīryanta kṣīṇāstārā ivāmbarāt.. 32..
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः । वैदेह्या निपतन् भाति गङ्गेव गगनच्युता॥ ३३॥
tasyāḥ stanāntarād bhraṣṭo hārastārādhipadyutiḥ . vaidehyā nipatan bhāti gaṅgeva gaganacyutā.. 33..
उत्पातवाताभिरता नानाद्विजगणायुताः । मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः॥ ३४॥
utpātavātābhiratā nānādvijagaṇāyutāḥ . mā bhairiti vidhūtāgrā vyājahruriva pādapāḥ.. 34..
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः । सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ ३५॥
nalinyo dhvastakamalāstrastamīnajalecarāḥ . sakhīmiva gatotsāhāṃ śocantīva sma maithilīm.. 35..
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः । अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः॥ ३६॥
samantādabhisampatya siṃhavyāghramṛgadvijāḥ . anvadhāvaṃstadā roṣāt sītācchāyānugāminaḥ.. 36..
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः । सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३७॥
jalaprapātāsramukhāḥ śṛṅgairucchritabāhubhiḥ . sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ.. 37..
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः । प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः॥ ३८॥
hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ . pravidhvastaprabhaḥ śrīmānāsīt pāṇḍuramaṇḍalaḥ.. 38..
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेहीं सीतां हरति रावणः॥ ३९॥
nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā . yatra rāmasya vaidehīṃ sītāṃ harati rāvaṇaḥ.. 39..
इति भूतानि सर्वाणि गणशः पर्यदेवयन् । वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः॥ ४०॥
iti bhūtāni sarvāṇi gaṇaśaḥ paryadevayan . vitrastakā dīnamukhā rurudurmṛgapotakāḥ.. 40..
उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः । सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ ४१॥
udvīkṣyodvīkṣya nayanairbhayādiva vilakṣaṇaiḥ . supravepitagātrāśca babhūvurvanadevatāḥ.. 41..
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् । तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्॥ ४२॥
vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām . tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām.. 42..
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् । स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम्॥ ४३॥
avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam . sa tāmākulakeśāntāṃ vipramṛṣṭaviśeṣakām . jahārātmavināśāya daśagrīvo manasvinīm.. 43..
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली । अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता॥ ४४॥
tatastu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī . apaśyatī rāghavalakṣmaṇāvubhau vivarṇavaktrā bhayabhārapīḍitā.. 44..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-५२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvipañcāśaḥ sargaḥ ..3-52..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In