This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रिपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe tripañcāśaḥ sargaḥ ..3..
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोद्विग्ना भये महति वर्तिनी॥ १॥
खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परम-उद्विग्ना भये महति वर्तिनी॥ १॥
kham utpatantam tam dṛṣṭvā maithilī janakātmajā . duḥkhitā parama-udvignā bhaye mahati vartinī.. 1..
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदती करुणं सीता ह्रियमाणा तमब्रवीत्॥ २॥
रोष-रोदन-ताम्र-अक्षी भीम-अक्षम् राक्षस-अधिपम् । रुदती करुणम् सीता ह्रियमाणा तम् अब्रवीत्॥ २॥
roṣa-rodana-tāmra-akṣī bhīma-akṣam rākṣasa-adhipam . rudatī karuṇam sītā hriyamāṇā tam abravīt.. 2..
न व्यपत्रपसे नीच कर्मणानेन रावण । ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ ३॥
न व्यपत्रपसे नीच कर्मणा अनेन रावण । ज्ञात्वा विरहिताम् यः माम् चोरयित्वा पलायसे॥ ३॥
na vyapatrapase nīca karmaṇā anena rāvaṇa . jñātvā virahitām yaḥ mām corayitvā palāyase.. 3..
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया॥ ४॥
त्वया एव नूनम् दुष्ट-आत्मन् भीरुणा हर्तुम् इच्छता । मम अपवाहितः भर्ता मृग-रूपेण मायया॥ ४॥
tvayā eva nūnam duṣṭa-ātman bhīruṇā hartum icchatā . mama apavāhitaḥ bhartā mṛga-rūpeṇa māyayā.. 4..
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम॥ ५॥
यः हि माम् उद्यतः त्रातुम् सः अपि अयम् विनिपातितः । गृध्र-राजः पुराणः असौ श्वशुरस्य सखा मम॥ ५॥
yaḥ hi mām udyataḥ trātum saḥ api ayam vinipātitaḥ . gṛdhra-rājaḥ purāṇaḥ asau śvaśurasya sakhā mama.. 5..
परमं खलु ते वीर्यं दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया॥ ६॥
परमम् खलु ते वीर्यम् दृश्यते राक्षस-अधम । विश्राव्य नामधेयम् हि युद्धे ना अस्मि जिता त्वया॥ ६॥
paramam khalu te vīryam dṛśyate rākṣasa-adhama . viśrāvya nāmadheyam hi yuddhe nā asmi jitā tvayā.. 6..
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे । स्त्रियाश्चाहरणं नीच रहिते च परस्य च॥ ७॥
ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे । स्त्रियाः च आहरणम् नीच रहिते च परस्य च॥ ७॥
īdṛśam garhitam karma katham kṛtvā na lajjase . striyāḥ ca āharaṇam nīca rahite ca parasya ca.. 7..
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः॥ ८॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सु नृशंसम् अधर्मिष्ठम् तव शौटीर्य-मानिनः॥ ८॥
kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam . su nṛśaṃsam adharmiṣṭham tava śauṭīrya-māninaḥ.. 8..
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा । कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्॥ ९॥
धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा । कुल-आक्रोश-करम् लोके धिक् ते चारित्रम् ईदृशम्॥ ९॥
dhik te śauryam ca sattvam ca yat tvayā kathitam tadā . kula-ākrośa-karam loke dhik te cāritram īdṛśam.. 9..
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि॥ १०॥
किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि । मुहूर्तम् अपि तिष्ठ त्वम् न जीवन् प्रतियास्यसि॥ १०॥
kim śakyam kartum evam hi yat javena eva dhāvasi . muhūrtam api tiṣṭha tvam na jīvan pratiyāsyasi.. 10..
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्॥ ११॥
नहि चक्षुः-पथम् प्राप्य तयोः पार्थिव-पुत्रयोः । स सैन्यः अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम्॥ ११॥
nahi cakṣuḥ-patham prāpya tayoḥ pārthiva-putrayoḥ . sa sainyaḥ api samarthaḥ tvam muhūrtam api jīvitum.. 11..
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन । वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः॥ १२॥
न त्वम् तयोः शर-स्पर्शम् सोढुम् शक्तः कथंचन । वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः॥ १२॥
na tvam tayoḥ śara-sparśam soḍhum śaktaḥ kathaṃcana . vane prajvalitasya iva sparśam agneḥ vihaṃgamaḥ.. 12..
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण । मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम॥ १३॥
साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुञ्च रावण । मद्-प्रधर्षण-संक्रुद्धः भ्रात्रा सह पतिः मम॥ १३॥
sādhu kṛtvā ātmanaḥ pathyam sādhu mām muñca rāvaṇa . mad-pradharṣaṇa-saṃkruddhaḥ bhrātrā saha patiḥ mama.. 13..
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि । येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि॥ १४॥
विधास्यति विनाशाय त्वम् माम् यदि न मुञ्चसि । येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि॥ १४॥
vidhāsyati vināśāya tvam mām yadi na muñcasi . yena tvam vyavasāyena balāt mām hartum icchasi.. 14..
व्यवसायस्तु ते नीच भविष्यति निरर्थकः । नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्॥ १५॥
व्यवसायः तु ते नीच भविष्यति निरर्थकः । न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध-उपमम्॥ १५॥
vyavasāyaḥ tu te nīca bhaviṣyati nirarthakaḥ . na hi aham tam apaśyantī bhartāram vibudha-upamam.. 15..
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् । न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे॥ १६॥
उत्सहे शत्रु-वश-गा प्राणान् धारयितुम् चिरम् । न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे॥ १६॥
utsahe śatru-vaśa-gā prāṇān dhārayitum ciram . na nūnam ca ātmanaḥ śreyaḥ pathyam vā samavekṣase.. 16..
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते । मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते॥ १७॥
मृत्यु-काले यथा मर्त्यः विपरीतानि सेवते । मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते॥ १७॥
mṛtyu-kāle yathā martyaḥ viparītāni sevate . mumūrṣūṇām tu sarveṣām yat pathyam tat na rocate.. 17..
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम् । यथा चास्मिन् भयस्थाने न बिभेषि निशाचर॥ १८॥
पश्यामि इह हि कण्ठे त्वाम् काल-पाश-अवपाशितम् । यथा च अस्मिन् भय-स्थाने न बिभेषि निशाचर॥ १८॥
paśyāmi iha hi kaṇṭhe tvām kāla-pāśa-avapāśitam . yathā ca asmin bhaya-sthāne na bibheṣi niśācara.. 18..
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान् । नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम्॥ १९॥
व्यक्तम् हिरण्मयान् त्वम् हि सम्पश्यसि महीरुहान् । नदीम् वैतरणीम् घोराम् रुधिर-ओघ-विवाहिनीम्॥ १९॥
vyaktam hiraṇmayān tvam hi sampaśyasi mahīruhān . nadīm vaitaraṇīm ghorām rudhira-ogha-vivāhinīm.. 19..
खड्गपत्रवनं चैव भीमं पश्यसि रावण । तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्॥ २०॥
खड्ग-पत्र-वनम् च एव भीमम् पश्यसि रावण । तप्त-काञ्चन-पुष्पाम् च वैदूर्य-प्रवर-छदाम्॥ २०॥
khaḍga-patra-vanam ca eva bhīmam paśyasi rāvaṇa . tapta-kāñcana-puṣpām ca vaidūrya-pravara-chadām.. 20..
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् । नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः॥ २१॥
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् । नहि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः॥ २१॥
drakṣyase śālmalīm tīkṣṇām āyasaiḥ kaṇṭakaiḥ citām . nahi tvam īdṛśam kṛtvā tasya alīkam mahātmanaḥ.. 21..
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण । बद्धस्त्वं कालपाशेन दुर्निवारेण रावण॥ २२॥
धारितुम् शक्ष्यसि चिरम् विषम् पीत्वा इव निर्घृण । बद्धः त्वम् काल-पाशेन दुर्निवारेण रावण॥ २२॥
dhāritum śakṣyasi ciram viṣam pītvā iva nirghṛṇa . baddhaḥ tvam kāla-pāśena durnivāreṇa rāvaṇa.. 22..
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः । निमेषान्तरमात्रेण विना भ्रातरमाहवे॥ २३॥
क्व गतः लप्स्यसे शर्म मम भर्तुः महात्मनः । निमेष-अन्तर-मात्रेण विना भ्रातरम् आहवे॥ २३॥
kva gataḥ lapsyase śarma mama bhartuḥ mahātmanaḥ . nimeṣa-antara-mātreṇa vinā bhrātaram āhave.. 23..
राक्षसा निहता येन सहस्राणि चतुर्दश । कथं स राघवो वीरः सर्वास्त्रकुशलो बली॥ २४॥
राक्षसाः निहताः येन सहस्राणि चतुर्दश । कथम् स राघवः वीरः सर्व-अस्त्र-कुशलः बली॥ २४॥
rākṣasāḥ nihatāḥ yena sahasrāṇi caturdaśa . katham sa rāghavaḥ vīraḥ sarva-astra-kuśalaḥ balī.. 24..
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् । एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा । भयशोकसमाविष्टा करुणं विललाप ह॥ २५॥
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट-भार्या-अपहारिणम् । एतत् च अन्यत् च परुषम् वैदेही रावण-अङ्क-गा । भय-शोक-समाविष्टा करुणम् विललाप ह॥ २५॥
na tvām hanyāt śaraiḥ tīkṣṇaiḥ iṣṭa-bhāryā-apahāriṇam . etat ca anyat ca paruṣam vaidehī rāvaṇa-aṅka-gā . bhaya-śoka-samāviṣṭā karuṇam vilalāpa ha.. 25..
तदा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् । जहार पापस्तरुणीं विचेष्टतीं नृपात्मजामागतगात्रवेपथुः॥ २६॥
तदा भृश-आर्ताम् बहु च एव भाषिणीम् विलाप-पूर्वम् करुणम् च भामिनीम् । जहार पापः तरुणीम् विचेष्टतीम् नृप-आत्मजाम् आगत-गात्र-वेपथुः॥ २६॥
tadā bhṛśa-ārtām bahu ca eva bhāṣiṇīm vilāpa-pūrvam karuṇam ca bhāminīm . jahāra pāpaḥ taruṇīm viceṣṭatīm nṛpa-ātmajām āgata-gātra-vepathuḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रिपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe tripañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In