This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe tripañcāśaḥ sargaḥ ..3-53..
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोद्विग्ना भये महति वर्तिनी॥ १॥
khamutpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā . duḥkhitā paramodvignā bhaye mahati vartinī.. 1..
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदती करुणं सीता ह्रियमाणा तमब्रवीत्॥ २॥
roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam . rudatī karuṇaṃ sītā hriyamāṇā tamabravīt.. 2..
न व्यपत्रपसे नीच कर्मणानेन रावण । ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे॥ ३॥
na vyapatrapase nīca karmaṇānena rāvaṇa . jñātvā virahitāṃ yo māṃ corayitvā palāyase.. 3..
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया॥ ४॥
tvayaiva nūnaṃ duṣṭātman bhīruṇā hartumicchatā . mamāpavāhito bhartā mṛgarūpeṇa māyayā.. 4..
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः । गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम॥ ५॥
yo hi māmudyatastrātuṃ so'pyayaṃ vinipātitaḥ . gṛdhrarājaḥ purāṇo'sau śvaśurasya sakhā mama.. 5..
परमं खलु ते वीर्यं दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया॥ ६॥
paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama . viśrāvya nāmadheyaṃ hi yuddhe nāsmi jitā tvayā.. 6..
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे । स्त्रियाश्चाहरणं नीच रहिते च परस्य च॥ ७॥
īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase . striyāścāharaṇaṃ nīca rahite ca parasya ca.. 7..
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः॥ ८॥
kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam . sunṛśaṃsamadharmiṣṭhaṃ tava śauṭīryamāninaḥ.. 8..
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा । कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्॥ ९॥
dhik te śauryaṃ ca sattvaṃ ca yattvayā kathitaṃ tadā . kulākrośakaraṃ loke dhik te cāritramīdṛśam.. 9..
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि॥ १०॥
kiṃ śakyaṃ kartumevaṃ hi yajjavenaiva dhāvasi . muhūrtamapi tiṣṭha tvaṃ na jīvan pratiyāsyasi.. 10..
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्॥ ११॥
nahi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ . sasainyo'pi samarthastvaṃ muhūrtamapi jīvitum.. 11..
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन । वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः॥ १२॥
na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana . vane prajvalitasyeva sparśamagnervihaṃgamaḥ.. 12..
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण । मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम॥ १३॥
sādhu kṛtvā''tmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa . matpradharṣaṇasaṃkruddho bhrātrā saha patirmama.. 13..
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि । येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि॥ १४॥
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi . yena tvaṃ vyavasāyena balānmāṃ hartumicchasi.. 14..
व्यवसायस्तु ते नीच भविष्यति निरर्थकः । नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्॥ १५॥
vyavasāyastu te nīca bhaviṣyati nirarthakaḥ . nahyahaṃ tamapaśyantī bhartāraṃ vibudhopamam.. 15..
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् । न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे॥ १६॥
utsahe śatruvaśagā prāṇān dhārayituṃ ciram . na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase.. 16..
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते । मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते॥ १७॥
mṛtyukāle yathā martyo viparītāni sevate . mumūrṣūṇāṃ tu sarveṣāṃ yat pathyaṃ tanna rocate.. 17..
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम् । यथा चास्मिन् भयस्थाने न बिभेषि निशाचर॥ १८॥
paśyāmīha hi kaṇṭhe tvāṃ kālapāśāvapāśitam . yathā cāsmin bhayasthāne na bibheṣi niśācara.. 18..
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान् । नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम्॥ १९॥
vyaktaṃ hiraṇmayāṃstvaṃ hi sampaśyasi mahīruhān . nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughavivāhinīm.. 19..
खड्गपत्रवनं चैव भीमं पश्यसि रावण । तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्॥ २०॥
khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa . taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām.. 20..
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् । नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः॥ २१॥
drakṣyase śālmalīṃ tīkṣṇāmāyasaiḥ kaṇṭakaiścitām . nahi tvamīdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ.. 21..
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण । बद्धस्त्वं कालपाशेन दुर्निवारेण रावण॥ २२॥
dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇa . baddhastvaṃ kālapāśena durnivāreṇa rāvaṇa.. 22..
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः । निमेषान्तरमात्रेण विना भ्रातरमाहवे॥ २३॥
kva gato lapsyase śarma mama bharturmahātmanaḥ . nimeṣāntaramātreṇa vinā bhrātaramāhave.. 23..
राक्षसा निहता येन सहस्राणि चतुर्दश । कथं स राघवो वीरः सर्वास्त्रकुशलो बली॥ २४॥
rākṣasā nihatā yena sahasrāṇi caturdaśa . kathaṃ sa rāghavo vīraḥ sarvāstrakuśalo balī.. 24..
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् । एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा । भयशोकसमाविष्टा करुणं विललाप ह॥ २५॥
na tvāṃ hanyāccharaistīkṣṇairiṣṭabhāryāpahāriṇam . etaccānyacca paruṣaṃ vaidehī rāvaṇāṅkagā . bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha.. 25..
तदा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् । जहार पापस्तरुणीं विचेष्टतीं नृपात्मजामागतगात्रवेपथुः॥ २६॥
tadā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilāpapūrvaṃ karuṇaṃ ca bhāminīm . jahāra pāpastaruṇīṃ viceṣṭatīṃ nṛpātmajāmāgatagātravepathuḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-५३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe tripañcāśaḥ sargaḥ ..3-53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In