This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcapañcāśaḥ sargaḥ ..3-55..
संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात् कृत्कृत्यममन्यत॥ १॥
saṃdiśya rākṣasān ghorān rāvaṇo'ṣṭau mahābalān . ātmānaṃ buddhivaiklavyāt kṛtkṛtyamamanyata.. 1..
स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्॥ २॥
sa cintayāno vaidehīṃ kāmabāṇaiḥ prapīḍitaḥ . praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭumabhitvaran.. 2..
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम्॥ ३॥
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ . apaśyad rākṣasīmadhye sītāṃ duḥkhaparāyaṇām.. 3..
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् । वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे॥ ४॥
aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām . vāyuvegairivākrāntāṃ majjantīṃ nāvamarṇave.. 4..
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् । अधोगतमुखीं सीतां तामभ्येत्य निशाचरः॥ ५॥
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhirivāvṛtām . adhogatamukhīṃ sītāṃ tāmabhyetya niśācaraḥ.. 5..
तां तु शोकवशाद् दीनामवशां राक्षसाधिपः । सबलाद् दर्शयामास गृहं देवगृहोपमम्॥ ६॥
tāṃ tu śokavaśād dīnāmavaśāṃ rākṣasādhipaḥ . sabalād darśayāmāsa gṛhaṃ devagṛhopamam.. 6..
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्॥ ७॥
harmyaprāsādasambādhaṃ strīsahasraniṣevitam . nānāpakṣigaṇairjuṣṭaṃ nānāratnasamanvitam.. 7..
दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा । वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः॥ ८॥
dāntakaistāpanīyaiśca sphāṭikai rājataistathā . vajravaidūryacitraiśca stambhairdṛṣṭimanoramaiḥ.. 8..
दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह॥ ९॥
divyadundubhinirghoṣaṃ taptakāñcanabhūṣaṇam . sopānaṃ kāñcanaṃ citramāruroha tayā saha.. 9..
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः॥ १०॥
dāntakā rājatāścaiva gavākṣāḥ priyadarśanāḥ . hemajālāvṛtāścāsaṃstatra prāsādapaṅktayaḥ.. 10..
सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्॥ ११॥
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ . daśagrīvaḥ svabhavane prādarśayata maithilīm.. 11..
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः । रावणो दर्शयामास सीतां शोकपरायणाम्॥ १२॥
dīrghikāḥ puṣkariṇyaśca nānāpuṣpasamāvṛtāḥ . rāvaṇo darśayāmāsa sītāṃ śokaparāyaṇām.. 12..
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया॥ १३॥
darśayitvā tu vaidehīṃ kṛtsnaṃ tadbhavanottamam . uvāca vākyaṃ pāpātmā sītāṃ lobhitumicchayā.. 13..
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः । वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान्॥ १४॥
daśa rākṣasakoṭyaśca dvāviṃśatirathāparāḥ . varjayitvā jarāvṛddhān bālāṃśca rajanīcarān.. 14..
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् । सहस्रमेकमेकस्य मम कार्यपुरःसरम्॥ १५॥
teṣāṃ prabhurahaṃ sīte sarveṣāṃ bhīmakarmaṇām . sahasramekamekasya mama kāryapuraḥsaram.. 15..
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥ १६॥
yadidaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam . jīvitaṃ ca viśālākṣi tvaṃ me prāṇairgarīyasī.. 16..
बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः । तासां त्वमीश्वरी सीते मम भार्या भव प्रिये॥ १७॥
bahvīnāmuttamastrīṇāṃ mama yo'sau parigrahaḥ . tāsāṃ tvamīśvarī sīte mama bhāryā bhava priye.. 17..
साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम । भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि॥ १८॥
sādhu kiṃ te'nyathābuddhyā rocayasva vaco mama . bhajasva mābhitaptasya prasādaṃ kartumarhasi.. 18..
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना । नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ १९॥
parikṣiptā samudreṇa laṅkeyaṃ śatayojanā . neyaṃ dharṣayituṃ śakyā sendrairapi surāsuraiḥ.. 19..
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्॥ २०॥
na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu . ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet.. 20..
राज्यभ्रष्टेन दीनेन तापसेन पदातिना । किं करिष्यसि रामेण मानुषेणाल्पतेजसा॥ २१॥
rājyabhraṣṭena dīnena tāpasena padātinā . kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā.. 21..
भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह॥ २२॥
bhajasva sīte māmeva bhartāhaṃ sadṛśastava . yauvanaṃ tvadhruvaṃ bhīru ramasveha mayā saha.. 22..
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः॥ २३॥
darśane mā kṛthā buddhiṃ rāghavasya varānane . kāsya śaktirihāgantumapi sīte manorathaiḥ.. 23..
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः॥ २४॥
na śakyo vāyurākāśe pāśairbaddhuṃ mahājavaḥ . dīpyamānasya vāpyagnergrahītuṃ vimalāḥ śikhāḥ.. 24..
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम्॥ २५॥
trayāṇāmapi lokānāṃ na taṃ paśyāmi śobhane . vikrameṇa nayed yastvāṃ madbāhuparipālitām.. 25..
लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम्॥ २६॥
laṅkāyāḥ sumahadrājyamidaṃ tvamanupālaya . tvatpreṣyā madvidhāścaiva devāścāpi carācaram.. 26..
अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च । दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्॥ २७॥
abhiṣekajalaklinnā tuṣṭā ca ramayasva ca . duṣkṛtaṃ yatpurā karma vanavāsena tadgatam.. 27..
यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि । इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि॥ २८॥
yacca te sukṛtaṃ karma tasyeha phalamāpnuhi . iha sarvāṇi mālyāni divyagandhāni maithili.. 28..
भूषणानि च मुख्यानि तानि सेव मया सह । पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे॥ २९॥
bhūṣaṇāni ca mukhyāni tāni seva mayā saha . puṣpakaṃ nāma suśroṇi bhrāturvaiśravaṇasya me.. 29..
विमानं सूर्यसंकाशं तरसा निर्जितं रणे । विशालं रमणीयं च तद्विमानं मनोजवम्॥ ३०॥
vimānaṃ sūryasaṃkāśaṃ tarasā nirjitaṃ raṇe . viśālaṃ ramaṇīyaṃ ca tadvimānaṃ manojavam.. 30..
तत्र सीते मया सार्धं विहरस्व यथासुखम् । वदनं पद्मसंकाशं विमलं चारुदर्शनम्॥ ३१॥
tatra sīte mayā sārdhaṃ viharasva yathāsukham . vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam.. 31..
शोकार्तं तु वरारोहे न भ्राजति वरानने । एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना॥ ३२॥
śokārtaṃ tu varārohe na bhrājati varānane . evaṃ vadati tasmin sā vastrāntena varāṅganā.. 32..
पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत् । ध्यायन्तीं तामिवास्वस्थां सीतां चिन्ताहतप्रभाम्॥ ३३॥
pidhāyendunibhaṃ sītā mandamaśrūṇyavartayat . dhyāyantīṃ tāmivāsvasthāṃ sītāṃ cintāhataprabhām.. 33..
उवाच वचनं वीरो रावणो रजनीचरः । अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते॥ ३४॥
uvāca vacanaṃ vīro rāvaṇo rajanīcaraḥ . alaṃ vrīḍena vaidehi dharmalopakṛtena te.. 34..
आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ॥ ३५॥
ārṣo'yaṃ devi niṣpando yastvāmabhibhaviṣyati . etau pādau mayā snigdhau śirobhiḥ paripīḍitau.. 35..
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते । इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः॥ ३६॥
prasādaṃ kuru me kṣipraṃ vaśyo dāso'hamasmi te . imāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ.. 36..
न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह । एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् । कृतान्तवशमापन्नो ममेयमिति मन्यते॥ ३७॥
na cāpi rāvaṇaḥ kāṃcinmūrdhnā strīṃ praṇameta ha . evamuktvā daśagrīvo maithilīṃ janakātmajām . kṛtāntavaśamāpanno mameyamiti manyate.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-५५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcapañcāśaḥ sargaḥ ..3-55..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In