This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṭpañcāśaḥ sargaḥ ..3-56..
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत॥ १॥
sā tathoktā tu vaidehī nirbhayā śokakarśitā . tṛṇamantarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata.. 1..
राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः॥ २॥
rājā daśaratho nāma dharmaseturivācalaḥ . satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ.. 2..
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम॥ ३॥
rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ . dīrghabāhurviśālākṣo daivataṃ sa patirmama.. 3..
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति॥ ४॥
ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ . lakṣmaṇena saha bhrātrā yaste prāṇān vadhiṣyati.. 4..
प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात् । शयिता त्वं हतः संख्ये जनस्थाने यथा खरः॥ ५॥
pratyakṣaṃ yadyahaṃ tasya tvayā vai dharṣitā balāt . śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ.. 5..
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा॥ ६॥
ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ . rāghave nirviṣāḥ sarve suparṇe pannagā yathā.. 6..
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः॥ ७॥
tasya jyāvipramuktāste śarāḥ kāñcanabhūṣaṇāḥ . śarīraṃ vidhamiṣyanti gaṅgākūlamivormayaḥ.. 7..
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे॥ ८॥
asurairvā surairvā tvaṃ yadyavadhyo'si rāvaṇa . utpādya sumahad vairaṃ jīvaṃstasya na mokṣyase.. 8..
स ते जीवितशेषस्य राघवोऽन्तकरो बली । पशोर्यूपगतस्येव जीवितं तव दुर्लभम्॥ ९॥
sa te jīvitaśeṣasya rāghavo'ntakaro balī . paśoryūpagatasyeva jīvitaṃ tava durlabham.. 9..
यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः॥ १०॥
yadi paśyet sa rāmastvāṃ roṣadīptena cakṣuṣā . rakṣastvamadya nirdagdho yathā rudreṇa manmathaḥ.. 10..
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा । सागरं शोषयेद् वापि स सीतां मोचयेदिह॥ ११॥
yaścandraṃ nabhaso bhūmau pātayennāśayeta vā . sāgaraṃ śoṣayed vāpi sa sītāṃ mocayediha.. 11..
गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः । लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति॥ १२॥
gatāsustvaṃ gataśrīko gatasattvo gatendriyaḥ . laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati.. 12..
न ते पापमिदं कर्म सुखोदर्कं भविष्यति । याहं नीता विनाभावं पतिपार्श्वात् त्वया बलात्॥ १३॥
na te pāpamidaṃ karma sukhodarkaṃ bhaviṣyati . yāhaṃ nītā vinābhāvaṃ patipārśvāt tvayā balāt.. 13..
स हि देवरसंयुक्तो मम भर्ता महाद्युतिः । निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके॥ १४॥
sa hi devarasaṃyukto mama bhartā mahādyutiḥ . nirbhayo vīryamāśritya śūnye vasati daṇḍake.. 14..
स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे॥ १५॥
sa te vīryaṃ balaṃ darpamutsekaṃ ca tathāvidham . apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge.. 15..
यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः॥ १६॥
yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ . tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ.. 16..
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम । आत्मनो राक्षसानां च वधायान्तःपुरस्य च॥ १७॥
māṃ pradhṛṣya sa te kālaḥ prāpto'yaṃ rākṣasādhama . ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca.. 17..
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता । द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्॥ १८॥
na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā . dvijātimantrasampūtā caṇḍālenāvamarditum.. 18..
तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता । त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना॥ १९॥
tathāhaṃ dharmanityasya dharmapatnī dṛḍhavratā . tvayā spraṣṭuṃ na śakyāhaṃ rākṣasādhama pāpinā.. 19..
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः । हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्॥ २०॥
krīḍantī rājahaṃsena padmaṣaṇḍeṣu nityaśaḥ . haṃsī sā tṛṇamadhyasthaṃ kathaṃ drakṣyeta madgukam.. 20..
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा । नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस॥ २१॥
idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā . nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa.. 21..
न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः । एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः॥ २२॥
na tu śakyamapakrośaṃ pṛthivyāṃ dātumātmanaḥ . evamuktvā tu vaidehī krodhāt suparuṣaṃ vacaḥ.. 22..
रावणं जानकी तत्र पुनर्नोवाच किंचन । सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्॥ २३॥
rāvaṇaṃ jānakī tatra punarnovāca kiṃcana . sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam.. 23..
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः । शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि॥ २४॥
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ . śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini.. 24..
कालेनानेन नाभ्येषि यदि मां चारुहासिनि । ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः॥ २५॥
kālenānena nābhyeṣi yadi māṃ cāruhāsini . tatastvāṃ prātarāśārthaṃ sūdāśchetsyanti leśaśaḥ.. 25..
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः । राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्॥ २६॥
ityuktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ . rākṣasīśca tataḥ kruddha idaṃ vacanamabravīt.. 26..
शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः । दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः॥ २७॥
śīghrameva hi rākṣasyo virūpā ghoradarśanāḥ . darpamasyāpaneṣyantu māṃsaśoṇitabhojanāḥ.. 27..
वचनादेव तास्तस्य सुघोरा घोरदर्शनाः । कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्॥ २८॥
vacanādeva tāstasya sughorā ghoradarśanāḥ . kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan.. 28..
स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः । प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्॥ २९॥
sa tāḥ provāca rājāsau rāvaṇo ghoradarśanāḥ . pracalya caraṇotkarṣairdārayanniva medinīm.. 29..
अशोकवनिकामध्ये मैथिली नीयतामिति । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता॥ ३०॥
aśokavanikāmadhye maithilī nīyatāmiti . tatreyaṃ rakṣyatāṃ gūḍhaṃ yuṣmābhiḥ parivāritā.. 30..
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् । आनयध्वं वशं सर्वा वन्यां गजवधूमिव॥ ३१॥
tatraināṃ tarjanairghoraiḥ punaḥ sāntvaiśca maithilīm . ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūmiva.. 31..
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः । अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु॥ ३२॥
iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ . aśokavanikāṃ jagmurmaithilīṃ parigṛhya tu.. 32..
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम्॥ ३३॥
sarvakāmaphalairvṛkṣairnānāpuṣpaphalairvṛtām . sarvakālamadaiścāpi dvijaiḥ samupasevitām.. 33..
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा । राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा॥ ३४॥
sā tu śokaparītāṅgī maithilī janakātmajā . rākṣasīvaśamāpannā vyāghrīṇāṃ hariṇī yathā.. 34..
शोकेन महता ग्रस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाशबद्धा मृगी यथा॥ ३५॥
śokena mahatā grastā maithilī janakātmajā . na śarma labhate bhīruḥ pāśabaddhā mṛgī yathā.. 35..
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता । पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता॥ ३६॥
na vindate tatra tu śarma maithilī virūpanetrābhiratīva tarjitā . patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-५६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṭpañcāśaḥ sargaḥ ..3-56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In