यथा वै मृग-संघाः च गोमायुः च एव भैरवम् । वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितस् दिशम् । अपि स्वस्ति भवेत् तस्याः राज-पुत्र्याः महा-बल॥ २१॥
TRANSLITERATION
yathā vai mṛga-saṃghāḥ ca gomāyuḥ ca eva bhairavam . vāśyante śakunāḥ ca api pradīptām abhitas diśam . api svasti bhavet tasyāḥ rāja-putryāḥ mahā-bala.. 21..