This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 57

Rama Returns to Janasthana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptapañcāśaḥ sargaḥ || 3-57 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   0

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत॥ १॥
rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam | nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata || 1 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   1

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः॥ २॥
tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm | krūrasvano'tha gomāyurvinanādāsya pṛṣṭhataḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   2

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३॥
sa tasya svaramājñāya dāruṇaṃ romaharṣaṇam | cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   3

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना॥ ४॥
aśubhaṃ bata manye'haṃ gomāyurvāśyate yathā | svasti syādapi vaidehyā rākṣasairbhakṣaṇaṃ vinā || 4 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   4

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् । विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि॥ ५॥
mārīcena tu vijñāya svaramālakṣya māmakam | vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi || 5 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   5

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ६॥
sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm | tayaiva prahitaḥ kṣipraṃ matsakāśamihaiṣyati || 6 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   6

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्॥ ७॥
rākṣasaiḥ sahitairnūnaṃ sītāyā īpsito vadhaḥ | kāñcanaśca mṛgo bhūtvā vyapanīyāśramāttu mām || 7 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   7

दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः । हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह॥ ८॥
dūraṃ nītvātha mārīco rākṣaso'bhūccharāhataḥ | hā lakṣmaṇa hato'smīti yadvākyaṃ vyājahāra ha || 8 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   8

अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने । जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥ ९॥
api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane | janasthānanimittaṃ hi kṛtavairo'smi rākṣasaiḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   9

निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्॥ १०॥
nimittāni ca ghorāṇi dṛśyante'dya bahūni ca | ityevaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam || 10 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   10

निवर्तमानस्त्वरितो जगामाश्रममात्मवान् । आत्मनश्चापनयनं मृगरूपेण रक्षसा॥ ११॥
nivartamānastvarito jagāmāśramamātmavān | ātmanaścāpanayanaṃ mṛgarūpeṇa rakṣasā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   11

आजगाम जनस्थानं राघवः परिशङ्कितः । तं दीनमानसं दीनमासेदुर्मृगपक्षिणः॥ १२॥
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ | taṃ dīnamānasaṃ dīnamāsedurmṛgapakṣiṇaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   12

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् । तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः । न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥
savyaṃ kṛtvā mahātmānaṃ ghorāṃśca sasṛjuḥ svarān | tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ | nyavartatātha tvarito javenāśramamātmanaḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   13

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् । ततोऽविदूरे रामेण समीयाय स लक्ष्मणः॥ १४॥
tato lakṣmaṇamāyāntaṃ dadarśa vigataprabham | tato'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   14

विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना । स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्॥ १५॥
viṣaṇṇaḥ san viṣaṇṇena duḥkhito duḥkhabhāginā | sa jagarhe'tha taṃ bhrātā dṛṣṭvā lakṣmaṇamāgatam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   15

विहाय सीतां विजने वने राक्षससेविते । गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः॥ १६॥
vihāya sītāṃ vijane vane rākṣasasevite | gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   16

उवाच मधुरोदर्कमिदं परुषमार्तवत् । अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्॥ १७॥
uvāca madhurodarkamidaṃ paruṣamārtavat | aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām || 17 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   17

सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति । न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा॥ १८॥
sītāmihāgataḥ saumya kaccit svasti bhavediti | na me'sti saṃśayo vīra sarvathā janakātmajā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   18

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः । अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे॥ १९॥
vinaṣṭā bhakṣitā vāpi rākṣasairvanacāribhiḥ | aśubhānyeva bhūyiṣṭhaṃ yathā prādurbhavanti me || 19 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   19

अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे । जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥ २०॥
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāmahe | jīvantyāḥ puruṣavyāghra sutāyā janakasya vai || 20 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   20

यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् । वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् । अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल॥ २१॥
yathā vai mṛgasaṃghāśca gomāyuścaiva bhairavam | vāśyante śakunāścāpi pradīptāmabhito diśam | api svasti bhavet tasyā rājaputryā mahābala || 21 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   21

इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् । हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव॥ २२॥
idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūramanuprayātam | hataṃ kathaṃcinmahatā śrameṇa sa rākṣaso'bhūnmriyamāṇa eva || 22 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   22

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा॥ २३॥
manaśca me dīnamihāprahṛṣṭaṃ cakṣuśca savyaṃ kurute vikāram | asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-५७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptapañcāśaḥ sargaḥ || 3-57 ||

Kanda : Aranyaka Kanda

Sarga :   57

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In