This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 59

Lakshmana Reports to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ || 3-59 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   0

अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः॥ १॥
athāśramādupāvṛttamantarā raghunandanaḥ | paripapraccha saumitriṃ rāmo duḥkhādidaṃ vacaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   1

तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासाद् वने विरहिता मया॥ २॥
tamuvāca kimarthaṃ tvamāgato'pāsya maithilīm | yadā sā tava viśvāsād vane virahitā mayā || 2 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   2

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण । शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः॥ ३॥
dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa | śaṅkamānaṃ mahat pāpaṃ yatsatyaṃ vyathitaṃ manaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   3

स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि॥ ४॥
sphurate nayanaṃ savyaṃ bāhuśca hṛdayaṃ ca me | dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi || 4 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   4

एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्॥ ५॥
evamuktastu saumitrirlakṣmaṇaḥ śubhalakṣaṇaḥ | bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmamabravīt || 5 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   5

न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः । प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः॥ ६॥
na svayaṃ kāmakāreṇa tāṃ tyaktvāhamihāgataḥ | pracoditastayaivograistvatsakāśamihāgataḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   6

आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम् । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्॥ ७॥
āryeṇeva parikruṣṭaṃ lakṣmaṇeti suvisvaram | paritrāhīti yadvākyaṃ maithilyāstacchrutiṃ gatam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   7

सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छेति मामाशु रुदती भयविक्लवा॥ ८॥
sā tamārtasvaraṃ śrutvā tava snehena maithilī | gaccha gaccheti māmāśu rudatī bhayaviklavā || 8 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   8

प्रचोद्यमानेन मया गच्छेति बहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम्॥ ९॥
pracodyamānena mayā gaccheti bahuśastayā | pratyuktā maithilī vākyamidaṃ tat pratyayānvitam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   9

न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम्॥ १०॥
na tat paśyāmyahaṃ rakṣo yadasya bhayamāvahet | nirvṛtā bhava nāstyetat kenāpyetadudāhṛtam || 10 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   10

विगर्हितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि॥ ११॥
vigarhitaṃ ca nīcaṃ ca kathamāryo'bhidhāsyati | trāhīti vacanaṃ sīte yastrāyet tridaśānapi || 11 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   11

किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति॥ १२॥
kiṃnimittaṃ tu kenāpi bhrāturālambya me svaram | visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi māmiti || 12 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   12

राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने । न भवत्या व्यथा कार्या कुनारीजनसेविता॥ १३॥
rākṣaseneritaṃ vākyaṃ trāsāt trāhīti śobhane | na bhavatyā vyathā kāryā kunārījanasevitā || 13 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   13

अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका । न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे॥ १४॥
alaṃ viklavatāṃ gantuṃ svasthā bhava nirutsukā | na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe || 14 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   14

जातो वा जायमानो वा संयुगे यः पराजयेत् । अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः॥ १५॥
jāto vā jāyamāno vā saṃyuge yaḥ parājayet | ajeyo rāghavo yuddhe devaiḥ śakrapurogamaiḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   15

एवमुक्ता तु वैदेही परिमोहितचेतना । उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः॥ १६॥
evamuktā tu vaidehī parimohitacetanā | uvācāśrūṇi muñcantī dāruṇaṃ māmidaṃ vacaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   16

भावो मयि तवात्यर्थं पाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे॥ १७॥
bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ | vinaṣṭe bhrātari prāptuṃ na ca tvaṃ māmavāpsyase || 17 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   17

संकेताद् भरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे॥ १८॥
saṃketād bharatena tvaṃ rāmaṃ samanugacchasi | krośantaṃ hi yathātyarthaṃ nainamabhyavapadyase || 18 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   18

रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे॥ १९॥
ripuḥ pracchannacārī tvaṃ madarthamanugacchasi | rāghavasyāntaraṃ prepsustathainaṃ nābhipadyase || 19 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   19

एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः । क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः॥ २०॥
evamuktastu vaidehyā saṃrabdho raktalocanaḥ | krodhāt prasphuramāṇoṣṭha āśramādabhinirgataḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   20

एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः । अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः॥ २१॥
evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ | abravīd duṣkṛtaṃ saumya tāṃ vinā tvamihāgataḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   21

जानन्नपि समर्थं मां रक्षसामपवारणे । अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान्॥ २२॥
jānannapi samarthaṃ māṃ rakṣasāmapavāraṇe | anena krodhavākyena maithilyā nirgato bhavān || 22 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   22

नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः॥ २३॥
nahi te parituṣyāmi tyaktvā yadasi maithilīm | kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvamihāgataḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   23

सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः । क्रोधस्य वशमागम्य नाकरोः शासनं मम॥ २४॥
sarvathā tvapanītaṃ te sītayā yat pracoditaḥ | krodhasya vaśamāgamya nākaroḥ śāsanaṃ mama || 24 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   24

असौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः॥ २५॥
asau hi rākṣasaḥ śete śareṇābhihato mayā | mṛgarūpeṇa yenāhamāśramādapavāhitaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   25

विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया । मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः॥ २६॥
vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā | mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   26

शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम् । उदाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्॥ २७॥
śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasuśravam | udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvamāgato yena vihāya maithilīm || 27 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-५९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ || 3-59 ||

Kanda : Aranyaka Kanda

Sarga :   59

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In