This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṣṭhaḥ sargaḥ ..3-6..
शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्॥ १॥
śarabhaṅge divaṃ prāpte munisaṅghāḥ samāgatāḥ . abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam.. 1..
वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः॥ २॥
vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ . aśmakuṭṭāśca bahavaḥ patrāhārāśca tāpasāḥ.. 2..
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याश्च तथैवानवकाशिकाः॥ ३॥
dantolūkhalinaścaiva tathaivonmajjakāḥ pare . gātraśayyā aśayyāśca tathaivānavakāśikāḥ.. 3..
मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः॥ ४॥
munayaḥ salilāhārā vāyubhakṣāstathāpare . ākāśanilayāścaiva tathā sthaṇḍilaśāyinaḥ.. 4..
तथोर्ध्ववासिनो दान्तास्तथाऽऽर्द्रपटवाससः । सजपाश्च तपोनिष्ठास्तथा पञ्चतपोऽन्विताः॥ ५॥
tathordhvavāsino dāntāstathā''rdrapaṭavāsasaḥ . sajapāśca taponiṣṭhāstathā pañcatapo'nvitāḥ.. 5..
सर्वे ब्राह्म्या श्रिया युक्ता दृढयोगसमाहिताः । शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥ ६॥
sarve brāhmyā śriyā yuktā dṛḍhayogasamāhitāḥ . śarabhaṅgāśrame rāmamabhijagmuśca tāpasāḥ.. 6..
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् । ऊचुः परमधर्मज्ञमृषिसङ्घाः समागताः॥ ७॥
abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam . ūcuḥ paramadharmajñamṛṣisaṅghāḥ samāgatāḥ.. 7..
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः । प्रधानश्चापि नाथश्च देवानां मघवानिव॥ ८॥
tvamikṣvākukulasyāsya pṛthivyāśca mahārathaḥ . pradhānaścāpi nāthaśca devānāṃ maghavāniva.. 8..
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च । पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः॥ ९॥
viśrutastriṣu lokeṣu yaśasā vikrameṇa ca . pitṛvratatvaṃ satyaṃ ca tvayi dharmaśca puṣkalaḥ.. 9..
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि॥ १०॥
tvāmāsādya mahātmānaṃ dharmajñaṃ dharmavatsalam . arthitvānnātha vakṣyāmastacca naḥ kṣantumarhasi.. 10..
अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः । यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत्॥ ११॥
adharmaḥ sumahān nātha bhavet tasya tu bhūpateḥ . yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat.. 11..
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव । नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः॥ १२॥
yuñjānaḥ svāniva prāṇān prāṇairiṣṭān sutāniva . nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ.. 12..
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् । ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते॥ १३॥
prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm . brahmaṇaḥ sthānamāsādya tatra cāpi mahīyate.. 13..
यत् करोति परं धर्मं मुनिर्मूलफलाशनः । तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः॥ १४॥
yat karoti paraṃ dharmaṃ munirmūlaphalāśanaḥ . tatra rājñaścaturbhāgaḥ prajā dharmeṇa rakṣataḥ.. 14..
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम्॥ १५॥
so'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān . tvannātho'nāthavad rāma rākṣasairhanyate bhṛśam.. 15..
एहि पश्य शरीराणि मुनीनां भावितात्मनाम् । हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने॥ १६॥
ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām . hatānāṃ rākṣasairghorairbahūnāṃ bahudhā vane.. 16..
पम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत्॥ १७॥
pampānadīnivāsānāmanumandākinīmapi . citrakūṭālayānāṃ ca kriyate kadanaṃ mahat.. 17..
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् । क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥ १८॥
evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām . kriyamāṇaṃ vane ghoraṃ rakṣobhirbhīmakarmabhiḥ.. 18..
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः । परिपालय नो राम वध्यमानान् निशाचरैः॥ १९॥
tatastvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ . paripālaya no rāma vadhyamānān niśācaraiḥ.. 19..
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते । परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज॥ २०॥
parā tvatto gatirvīra pṛthivyāṃ nopapadyate . paripālaya naḥ sarvān rākṣasebhyo nṛpātmaja.. 20..
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः॥ २१॥
etacchrutvā tu kākutsthastāpasānāṃ tapasvinām . idaṃ provāca dharmātmā sarvāneva tapasvinaḥ.. 21..
नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम् । केवलेन स्वकार्येण प्रवेष्टव्यं वनं मया॥ २२॥
naivamarhatha māṃ vaktumājñāpyo'haṃ tapasvinām . kevalena svakāryeṇa praveṣṭavyaṃ vanaṃ mayā.. 22..
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम् । पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्॥ २३॥
viprakāramapākraṣṭuṃ rākṣasairbhavatāmimam . pitustu nirdeśakaraḥ praviṣṭo'hamidaṃ vanam.. 23..
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया । तस्य मेऽयं वने वासो भविष्यति महाफलः॥ २४॥
bhavatāmarthasiddhyarthamāgato'haṃ yadṛcchayā . tasya me'yaṃ vane vāso bhaviṣyati mahāphalaḥ.. 24..
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् । पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः॥ २५॥
tapasvināṃ raṇe śatrūn hantumicchāmi rākṣasān . paśyantu vīryamṛṣayaḥ sabhrāturme tapodhanāḥ.. 25..
दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि सहार्यदत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ २६॥
dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena . tapodhanaiścāpi sahāryadattaḥ sutīkṣṇamevābhijagāma vīraḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठः सर्गः ॥३-६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṣṭhaḥ sargaḥ ..3-6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In