This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṣṭhitamaḥ sargaḥ ..3-60..
भृशमाव्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते॥ १॥
bhṛśamāvrajamānasya tasyādho vāmalocanam . prāsphuraccāskhalad rāmo vepathuścāsya jāyate.. 1..
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ २॥
upālakṣya nimittāni so'śubhāni muhurmuhuḥ . api kṣemaṃ tu sītāyā iti vai vyājahāra ha.. 2..
त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ ३॥
tvaramāṇo jagāmātha sītādarśanalālasaḥ . śūnyamāvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ.. 3..
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ४॥
udbhramanniva vegena vikṣipan raghunandanaḥ . tatra tatroṭajasthānamabhivīkṣya samantataḥ.. 4..
ददर्श पर्णशालां च सीतया रहितां तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव॥ ५॥
dadarśa parṇaśālāṃ ca sītayā rahitāṃ tadā . śriyā virahitāṃ dhvastāṃ hemante padminīmiva.. 5..
रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः॥ ६॥
rudantamiva vṛkṣaiśca glānapuṣpamṛgadvijam . śriyā vihīnaṃ vidhvastaṃ saṃtyaktaṃ vanadaivataiḥ.. 6..
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ ७॥
viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam . dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ.. 7..
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता॥ ८॥
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati . nilīnāpyathavā bhīrurathavā vanamāśritā.. 8..
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता॥ ९॥
gatā vicetuṃ puṣpāṇi phalānyapi ca vā punaḥ . athavā padminīṃ yātā jalārthaṃ vā nadīṃ gatā.. 9..
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते॥ १०॥
yatnānmṛgayamāṇastu nāsasāda vane priyām . śokaraktekṣaṇaḥ śrīmānunmatta iva lakṣyate.. 10..
वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम् । बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः॥ ११॥
vṛkṣād vṛkṣaṃ pradhāvan sa girīṃścāpi nadīnadam . babhrāma vilapan rāmaḥ śokapaṅkārṇavaplutaḥ.. 11..
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया । कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ १२॥
asti kaccittvayā dṛṣṭā sā kadambapriyā priyā . kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām.. 12..
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् । शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी॥ १३॥
snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm . śaṃsasva yadi sā dṛṣṭā bilva bilvopamastanī.. 13..
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा॥ १४॥
athavārjuna śaṃsa tvaṃ priyāṃ tāmarjunapriyām . janakasya sutā tanvī yadi jīvati vā na vā.. 14..
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् । लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ १५॥
kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm . latāpallavapuṣpāḍhyo bhāti hyeṣa vanaspatiḥ.. 15..
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ १६॥
bhramarairupagītaśca yathā drumavaro hyasi . eṣa vyaktaṃ vijānāti tilakastilakapriyām.. 16..
अशोक शोकापनुद शोकोपहतचेतनम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ १७॥
aśoka śokāpanuda śokopahatacetanam . tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām.. 17..
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि॥ १८॥
yadi tāla tvayā dṛṣṭā pakvatālopamastanī . kathayasva varārohāṃ kāruṇyaṃ yadi te mayi.. 18..
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा । प्रियां यदि विजानासि निःशङ्क कथयस्व मे॥ १९॥
yadi dṛṣṭā tvayā jambo jāmbūnadasamaprabhā . priyāṃ yadi vijānāsi niḥśaṅka kathayasva me.. 19..
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् । कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया॥ २०॥
aho tvaṃ karṇikārādya puṣpitaḥ śobhase bhṛśam . karṇikārapriyāṃ sādhvīṃ śaṃsa dṛṣṭā yadi priyā.. 20..
चूतनीपमहासालान् पनसान् कुरवान् धवान् । दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः॥ २१॥
cūtanīpamahāsālān panasān kuravān dhavān . dāḍimānapi tān gatvā dṛṣṭvā rāmo mahāyaśāḥ.. 21..
बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते॥ २२॥
bakulānatha punnāgāṃścandanān ketakāṃstathā . pṛcchan rāmo vane bhrānta unmatta iva lakṣyate.. 22..
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २३॥
athavā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm . mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet.. 23..
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ २४॥
gaja sā gajanāsoruryadi dṛṣṭā tvayā bhavet . tāṃ manye viditāṃ tubhyamākhyāhi varavāraṇa.. 24..
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २५॥
śārdūla yadi sā dṛṣṭā priyā candranibhānanā . maithilī mama visrabdhaḥ kathayasva na te bhayam.. 25..
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ २६॥
kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe . vṛkṣairācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase.. 26..
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ २७॥
tiṣṭha tiṣṭha varārohe na te'sti karuṇā mayi . nātyarthaṃ hāsyaśīlāsi kimarthaṃ māmupekṣase.. 27..
पीतकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्॥ २८॥
pītakauśeyakenāsi sūcitā varavarṇini . dhāvantyapi mayā dṛṣṭā tiṣṭha yadyasti sauhṛdam.. 28..
नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति॥ २९॥
naiva sā nūnamathavā hiṃsitā cāruhāsinī . kṛcchraṃ prāptaṃ na māṃ nūnaṃ yathopekṣitumarhati.. 29..
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ ३०॥
vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ . vibhajyāṅgāni sarvāṇi mayā virahitā priyā.. 30..
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्॥ ३१॥
nūnaṃ tacchubhadantoṣṭhaṃ sunāsaṃ śubhakuṇḍalam . pūrṇacandranibhaṃ grastaṃ mukhaṃ niṣprabhatāṃ gatam.. 31..
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा॥ ३२॥
sā hi campakavarṇābhā grīvā graiveyakocitā . komalā vilapantyāstu kāntāyā bhakṣitā śubhā.. 32..
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ॥ ३३॥
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau . bhakṣitau vepamānāgrau sahastābharaṇāṅgadau.. 33..
मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा॥ ३४॥
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai . sārtheneva parityaktā bhakṣitā bahubāndhavā.. 34..
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित् । हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः॥ ३५॥
hā lakṣmaṇa mahābāho paśyase tvaṃ priyāṃ kvacit . hā priye kva gatā bhadre hā sīteti punaḥ punaḥ.. 35..
इत्येवं विलपन् रामः परिधावन् वनाद् वनम् । क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ ३६॥
ityevaṃ vilapan rāmaḥ paridhāvan vanād vanam . kvacidudbhramate vegāt kvacid vibhramate balāt.. 36..
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः । स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥
kvacinmatta ivābhāti kāntānveṣaṇatatparaḥ . sa vanāni nadīḥ śailān giriprasravaṇāni ca . kānanāni ca vegena bhramatyaparisaṃsthitaḥ.. 37..
तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्॥ ३८॥
tadā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tvatha maithilīṃ prati . aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṣṭhitamaḥ sargaḥ ..3-60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In