This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 60

Rama Wails for Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṣṭhitamaḥ sargaḥ || 3-60 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   0

भृशमाव्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते॥ १॥
bhṛśamāvrajamānasya tasyādho vāmalocanam | prāsphuraccāskhalad rāmo vepathuścāsya jāyate || 1 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   1

उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ २॥
upālakṣya nimittāni so'śubhāni muhurmuhuḥ | api kṣemaṃ tu sītāyā iti vai vyājahāra ha || 2 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   2

त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ ३॥
tvaramāṇo jagāmātha sītādarśanalālasaḥ | śūnyamāvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   3

उद‍्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ४॥
uda‍्bhramanniva vegena vikṣipan raghunandanaḥ | tatra tatroṭajasthānamabhivīkṣya samantataḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   4

ददर्श पर्णशालां च सीतया रहितां तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव॥ ५॥
dadarśa parṇaśālāṃ ca sītayā rahitāṃ tadā | śriyā virahitāṃ dhvastāṃ hemante padminīmiva || 5 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   5

रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः॥ ६॥
rudantamiva vṛkṣaiśca glānapuṣpamṛgadvijam | śriyā vihīnaṃ vidhvastaṃ saṃtyaktaṃ vanadaivataiḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   6

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ ७॥
viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam | dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   7

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता॥ ८॥
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati | nilīnāpyathavā bhīrurathavā vanamāśritā || 8 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   8

गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता॥ ९॥
gatā vicetuṃ puṣpāṇi phalānyapi ca vā punaḥ | athavā padminīṃ yātā jalārthaṃ vā nadīṃ gatā || 9 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   9

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते॥ १०॥
yatnānmṛgayamāṇastu nāsasāda vane priyām | śokaraktekṣaṇaḥ śrīmānunmatta iva lakṣyate || 10 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   10

वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम् । बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः॥ ११॥
vṛkṣād vṛkṣaṃ pradhāvan sa girīṃścāpi nadīnadam | babhrāma vilapan rāmaḥ śokapaṅkārṇavaplutaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   11

अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया । कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ १२॥
asti kaccittvayā dṛṣṭā sā kadambapriyā priyā | kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām || 12 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   12

स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् । शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी॥ १३॥
snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm | śaṃsasva yadi sā dṛṣṭā bilva bilvopamastanī || 13 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   13

अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा॥ १४॥
athavārjuna śaṃsa tvaṃ priyāṃ tāmarjunapriyām | janakasya sutā tanvī yadi jīvati vā na vā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   14

ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम् । लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ १५॥
kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm | latāpallavapuṣpāḍhyo bhāti hyeṣa vanaspatiḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   15

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ १६॥
bhramarairupagītaśca yathā drumavaro hyasi | eṣa vyaktaṃ vijānāti tilakastilakapriyām || 16 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   16

अशोक शोकापनुद शोकोपहतचेतनम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ १७॥
aśoka śokāpanuda śokopahatacetanam | tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām || 17 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   17

यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि॥ १८॥
yadi tāla tvayā dṛṣṭā pakvatālopamastanī | kathayasva varārohāṃ kāruṇyaṃ yadi te mayi || 18 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   18

यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा । प्रियां यदि विजानासि निःशङ्क कथयस्व मे॥ १९॥
yadi dṛṣṭā tvayā jambo jāmbūnadasamaprabhā | priyāṃ yadi vijānāsi niḥśaṅka kathayasva me || 19 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   19

अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् । कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया॥ २०॥
aho tvaṃ karṇikārādya puṣpitaḥ śobhase bhṛśam | karṇikārapriyāṃ sādhvīṃ śaṃsa dṛṣṭā yadi priyā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   20

चूतनीपमहासालान् पनसान् कुरवान् धवान् । दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः॥ २१॥
cūtanīpamahāsālān panasān kuravān dhavān | dāḍimānapi tān gatvā dṛṣṭvā rāmo mahāyaśāḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   21

बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते॥ २२॥
bakulānatha punnāgāṃścandanān ketakāṃstathā | pṛcchan rāmo vane bhrānta unmatta iva lakṣyate || 22 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   22

अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २३॥
athavā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm | mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet || 23 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   23

गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ २४॥
gaja sā gajanāsoruryadi dṛṣṭā tvayā bhavet | tāṃ manye viditāṃ tubhyamākhyāhi varavāraṇa || 24 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   24

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २५॥
śārdūla yadi sā dṛṣṭā priyā candranibhānanā | maithilī mama visrabdhaḥ kathayasva na te bhayam || 25 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   25

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ २६॥
kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe | vṛkṣairācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase || 26 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   26

तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ २७॥
tiṣṭha tiṣṭha varārohe na te'sti karuṇā mayi | nātyarthaṃ hāsyaśīlāsi kimarthaṃ māmupekṣase || 27 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   27

पीतकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्॥ २८॥
pītakauśeyakenāsi sūcitā varavarṇini | dhāvantyapi mayā dṛṣṭā tiṣṭha yadyasti sauhṛdam || 28 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   28

नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति॥ २९॥
naiva sā nūnamathavā hiṃsitā cāruhāsinī | kṛcchraṃ prāptaṃ na māṃ nūnaṃ yathopekṣitumarhati || 29 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   29

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ ३०॥
vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ | vibhajyāṅgāni sarvāṇi mayā virahitā priyā || 30 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   30

नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्॥ ३१॥
nūnaṃ tacchubhadantoṣṭhaṃ sunāsaṃ śubhakuṇḍalam | pūrṇacandranibhaṃ grastaṃ mukhaṃ niṣprabhatāṃ gatam || 31 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   31

सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा॥ ३२॥
sā hi campakavarṇābhā grīvā graiveyakocitā | komalā vilapantyāstu kāntāyā bhakṣitā śubhā || 32 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   32

नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ॥ ३३॥
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau | bhakṣitau vepamānāgrau sahastābharaṇāṅgadau || 33 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   33

मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा॥ ३४॥
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai | sārtheneva parityaktā bhakṣitā bahubāndhavā || 34 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   34

हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित् । हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः॥ ३५॥
hā lakṣmaṇa mahābāho paśyase tvaṃ priyāṃ kvacit | hā priye kva gatā bhadre hā sīteti punaḥ punaḥ || 35 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   35

इत्येवं विलपन् रामः परिधावन् वनाद् वनम् । क्वचिदुद‍्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्॥ ३६॥
ityevaṃ vilapan rāmaḥ paridhāvan vanād vanam | kvaciduda‍्bhramate vegāt kvacid vibhramate balāt || 36 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   36

क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः । स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥
kvacinmatta ivābhāti kāntānveṣaṇatatparaḥ | sa vanāni nadīḥ śailān giriprasravaṇāni ca | kānanāni ca vegena bhramatyaparisaṃsthitaḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   37

तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्॥ ३८॥
tadā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tvatha maithilīṃ prati | aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam || 38 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षष्ठितमः सर्गः ॥३-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṣṭhitamaḥ sargaḥ || 3-60 ||

Kanda : Aranyaka Kanda

Sarga :   60

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In