श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ || 3-61 ||
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च प्रविद्धान्यासनानि च॥ १॥
dṛṣṭvā''śramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ | rahitāṃ parṇaśālāṃ ca praviddhānyāsanāni ca || 1 ||
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २॥
adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ | uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau || 2 ||
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता । केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३॥
kva nu lakṣmaṇa vaidehī kaṃ vā deśamito gatā | kenāhṛtā vā saumitre bhakṣitā kena vā priyā || 3 ||
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ ४॥
vṛkṣeṇāvārya yadi māṃ sīte hasitumicchasi | alaṃ te hasitenādya māṃ bhajasva suduḥkhitam || 4 ||
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ ५॥
yaiḥ parikrīḍase sīte viśvastairmṛgapotakaiḥ | ete hīnāstvayā saumye dhyāyantyasrāvilekṣaṇāḥ || 5 ||
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण । वृतं शोकेन महता सीताहरणजेन माम्॥ ६॥
sītayā rahito'haṃ vai nahi jīvāmi lakṣmaṇa | vṛtaṃ śokena mahatā sītāharaṇajena mām || 6 ||
परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः॥ ७॥
paraloke mahārājo nūnaṃ drakṣyati me pitā | kathaṃ pratijñāṃ saṃśrutya mayā tvamabhiyojitaḥ || 7 ||
अपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं वा मृषावादिनमेव च॥ ८॥
apūrayitvā taṃ kālaṃ matsakāśamihāgataḥ | kāmavṛttamanāryaṃ vā mṛṣāvādinameva ca || 8 ||
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसंतप्तं दीनं भग्नमनोरथम्॥ ९॥
dhik tvāmiti pare loke vyaktaṃ vakṣyati me pitā | vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham || 9 ||
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् । क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे॥ १०॥
māmihotsṛjya karuṇaṃ kīrtirnaramivānṛjum | kva gacchasi varārohe mā motsṛja sumadhyame || 10 ||
त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपन् रामः सीतादर्शनलालसः॥ ११॥
tvayā virahitaścāhaṃ tyakṣye jīvitamātmanaḥ | itīva vilapan rāmaḥ sītādarśanalālasaḥ || 11 ||
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् । अनासादयमानं तं सीतां शोकपरायणम्॥ १२॥
na dadarśa suduḥkhārto rāghavo janakātmajām | anāsādayamānaṃ taṃ sītāṃ śokaparāyaṇam || 12 ||
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ १३॥
paṅkamāsādya vipulaṃ sīdantamiva kuñjaram | lakṣmaṇo rāmamatyarthamuvāca hitakāmyayā || 13 ||
मा विषादं महाबुद्धे कुरु यत्नं मया सह । इदं गिरिवरं वीर बहुकन्दरशोभितम्॥ १४॥
mā viṣādaṃ mahābuddhe kuru yatnaṃ mayā saha | idaṃ girivaraṃ vīra bahukandaraśobhitam || 14 ||
प्रियकाननसंचारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्॥ १५॥
priyakānanasaṃcārā vanonmattā ca maithilī | sā vanaṃ vā praviṣṭā syānnalinīṃ vā supuṣpitām || 15 ||
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् । वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्॥ १६॥
saritaṃ vāpi samprāptā mīnavañjulasevitām | vitrāsayitukāmā vā līnā syāt kānane kvacit || 16 ||
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ । तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे॥ १७॥
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha | tasyā hyanveṣaṇe śrīman kṣiprameva yatāvahe || 17 ||
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः॥ १८॥
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā | manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ || 18 ||
एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुमुपचक्रमे॥ १९॥
evamuktaḥ sa sauhārdāllakṣmaṇena samāhitaḥ | saha saumitriṇā rāmo vicetumupacakrame || 19 ||
तौ वनानि गिरींश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ॥ २०॥
tau vanāni girīṃścaiva saritaśca sarāṃsi ca | nikhilena vicinvantau sītāṃ daśarathātmajau || 20 ||
तस्य शैलस्य सानूनि शिलाश्च शिखराणि च । निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ २१॥
tasya śailasya sānūni śilāśca śikharāṇi ca | nikhilena vicinvantau naiva tāmabhijagmatuḥ || 21 ||
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्॥ २२॥
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇamabravīt | neha paśyāmi saumitre vaidehīṃ parvate śubhām || 22 ||
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्॥ २३॥
tato duḥkhābhisaṃtapto lakṣmaṇo vākyamabravīt | vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam || 23 ||
प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् । यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्॥ २४॥
prāpsyase tvaṃ mahāprājña maithilīṃ janakātmajām | yathā viṣṇurmahābāhurbaliṃ baddhvā mahīmimām || 24 ||
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः॥ २५॥
evamuktastu vīreṇa lakṣmaṇena sa rāghavaḥ | uvāca dīnayā vācā duḥkhābhihatacetanaḥ || 25 ||
वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः । नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्॥ २६॥
vanaṃ suvicitaṃ sarvaṃ padminyaḥ phullapaṅkajāḥ | giriścāyaṃ mahāprājña bahukandaranirjharaḥ | nahi paśyāmi vaidehīṃ prāṇebhyo'pi garīyasīm || 26 ||
एवं स विलपन् रामः सीताहरणकर्षितः । दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ २७॥
evaṃ sa vilapan rāmaḥ sītāharaṇakarṣitaḥ | dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo'bhavat || 27 ||
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः । निषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ २८॥
sa vihvalitasarvāṅgo gatabuddhirvicetanaḥ | niṣasādāturo dīno niḥśvasyāśītamāyatam || 28 ||
बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः॥ २९॥
bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ | hā priyeti vicukrośa bahuśo bāṣpagada्gadaḥ || 29 ||
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् । बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः॥ ३०॥
taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavam | bahuprakāraṃ śokārtaḥ praśritaḥ praśritāñjaliḥ || 30 ||
अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः॥ ३१॥
anādṛtya tu tad vākyaṃ lakṣmaṇoṣṭhapuṭacyutam | apaśyaṃstāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ || 31 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ || 3-61 ||