This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..3-61..
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च प्रविद्धान्यासनानि च॥ १॥
dṛṣṭvā''śramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ . rahitāṃ parṇaśālāṃ ca praviddhānyāsanāni ca.. 1..
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २॥
adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ . uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau.. 2..
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता । केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३॥
kva nu lakṣmaṇa vaidehī kaṃ vā deśamito gatā . kenāhṛtā vā saumitre bhakṣitā kena vā priyā.. 3..
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ ४॥
vṛkṣeṇāvārya yadi māṃ sīte hasitumicchasi . alaṃ te hasitenādya māṃ bhajasva suduḥkhitam.. 4..
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ ५॥
yaiḥ parikrīḍase sīte viśvastairmṛgapotakaiḥ . ete hīnāstvayā saumye dhyāyantyasrāvilekṣaṇāḥ.. 5..
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण । वृतं शोकेन महता सीताहरणजेन माम्॥ ६॥
sītayā rahito'haṃ vai nahi jīvāmi lakṣmaṇa . vṛtaṃ śokena mahatā sītāharaṇajena mām.. 6..
परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः॥ ७॥
paraloke mahārājo nūnaṃ drakṣyati me pitā . kathaṃ pratijñāṃ saṃśrutya mayā tvamabhiyojitaḥ.. 7..
अपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं वा मृषावादिनमेव च॥ ८॥
apūrayitvā taṃ kālaṃ matsakāśamihāgataḥ . kāmavṛttamanāryaṃ vā mṛṣāvādinameva ca.. 8..
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता । विवशं शोकसंतप्तं दीनं भग्नमनोरथम्॥ ९॥
dhik tvāmiti pare loke vyaktaṃ vakṣyati me pitā . vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham.. 9..
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् । क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे॥ १०॥
māmihotsṛjya karuṇaṃ kīrtirnaramivānṛjum . kva gacchasi varārohe mā motsṛja sumadhyame.. 10..
त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपन् रामः सीतादर्शनलालसः॥ ११॥
tvayā virahitaścāhaṃ tyakṣye jīvitamātmanaḥ . itīva vilapan rāmaḥ sītādarśanalālasaḥ.. 11..
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् । अनासादयमानं तं सीतां शोकपरायणम्॥ १२॥
na dadarśa suduḥkhārto rāghavo janakātmajām . anāsādayamānaṃ taṃ sītāṃ śokaparāyaṇam.. 12..
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ १३॥
paṅkamāsādya vipulaṃ sīdantamiva kuñjaram . lakṣmaṇo rāmamatyarthamuvāca hitakāmyayā.. 13..
मा विषादं महाबुद्धे कुरु यत्नं मया सह । इदं गिरिवरं वीर बहुकन्दरशोभितम्॥ १४॥
mā viṣādaṃ mahābuddhe kuru yatnaṃ mayā saha . idaṃ girivaraṃ vīra bahukandaraśobhitam.. 14..
प्रियकाननसंचारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्॥ १५॥
priyakānanasaṃcārā vanonmattā ca maithilī . sā vanaṃ vā praviṣṭā syānnalinīṃ vā supuṣpitām.. 15..
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् । वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्॥ १६॥
saritaṃ vāpi samprāptā mīnavañjulasevitām . vitrāsayitukāmā vā līnā syāt kānane kvacit.. 16..
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ । तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे॥ १७॥
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha . tasyā hyanveṣaṇe śrīman kṣiprameva yatāvahe.. 17..
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः॥ १८॥
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā . manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ.. 18..
एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुमुपचक्रमे॥ १९॥
evamuktaḥ sa sauhārdāllakṣmaṇena samāhitaḥ . saha saumitriṇā rāmo vicetumupacakrame.. 19..
तौ वनानि गिरींश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ॥ २०॥
tau vanāni girīṃścaiva saritaśca sarāṃsi ca . nikhilena vicinvantau sītāṃ daśarathātmajau.. 20..
तस्य शैलस्य सानूनि शिलाश्च शिखराणि च । निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ २१॥
tasya śailasya sānūni śilāśca śikharāṇi ca . nikhilena vicinvantau naiva tāmabhijagmatuḥ.. 21..
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्॥ २२॥
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇamabravīt . neha paśyāmi saumitre vaidehīṃ parvate śubhām.. 22..
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्॥ २३॥
tato duḥkhābhisaṃtapto lakṣmaṇo vākyamabravīt . vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam.. 23..
प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् । यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्॥ २४॥
prāpsyase tvaṃ mahāprājña maithilīṃ janakātmajām . yathā viṣṇurmahābāhurbaliṃ baddhvā mahīmimām.. 24..
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः॥ २५॥
evamuktastu vīreṇa lakṣmaṇena sa rāghavaḥ . uvāca dīnayā vācā duḥkhābhihatacetanaḥ.. 25..
वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः । नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्॥ २६॥
vanaṃ suvicitaṃ sarvaṃ padminyaḥ phullapaṅkajāḥ . giriścāyaṃ mahāprājña bahukandaranirjharaḥ . nahi paśyāmi vaidehīṃ prāṇebhyo'pi garīyasīm.. 26..
एवं स विलपन् रामः सीताहरणकर्षितः । दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ २७॥
evaṃ sa vilapan rāmaḥ sītāharaṇakarṣitaḥ . dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo'bhavat.. 27..
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः । निषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ २८॥
sa vihvalitasarvāṅgo gatabuddhirvicetanaḥ . niṣasādāturo dīno niḥśvasyāśītamāyatam.. 28..
बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः॥ २९॥
bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ . hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ.. 29..
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् । बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः॥ ३०॥
taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavam . bahuprakāraṃ śokārtaḥ praśritaḥ praśritāñjaliḥ.. 30..
अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः॥ ३१॥
anādṛtya tu tad vākyaṃ lakṣmaṇoṣṭhapuṭacyutam . apaśyaṃstāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-६१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..3-61..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In