This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 63

Rama is Upset

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe triṣaṣṭhitamaḥ sargaḥ || 3-63 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   0

स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्॥ १॥
sa rājaputraḥ priyayā vihīnaḥ śokena mohena ca pīḍyamānaḥ | viṣādayan bhrātaramārtarūpo bhūyo viṣādaṃ praviveśa tīvram || 1 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   1

स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूप- मुष्णं विनिःश्वस्य रुदन् सशोकम्॥ २॥
sa lakṣmaṇaṃ śokavaśābhipannaṃ śoke nimagno vipule tu rāmaḥ | uvāca vākyaṃ vyasanānurūpa- muṣṇaṃ viniḥśvasya rudan saśokam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   2

न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम् । शोकानुशोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च॥ ३॥
na madvidho duṣkṛtakarmakārī manye dvitīyo'sti vasuṃdharāyām | śokānuśoko hi paramparāyā māmeti bhindan hṛdayaṃ manaśca || 3 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   3

पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि॥ ४॥
pūrvaṃ mayā nūnamabhīpsitāni pāpāni karmāṇyasakṛtkṛtāni | tatrāyamadyāpatito vipāko duḥkhena duḥkhaṃ yadahaṃ viśāmi || 4 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   4

राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वाणि मे लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि॥ ५॥
rājyapraṇāśaḥ svajanairviyogaḥ piturvināśo jananīviyogaḥ | sarvāṇi me lakṣmaṇa śokavega- māpūrayanti pravicintitāni || 5 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   5

सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम् । सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसोपदीप्तः॥ ६॥
sarvaṃ tu duḥkhaṃ mama lakṣmaṇedaṃ śāntaṃ śarīre vanametya kleśam | sītāviyogāt punarapyudīrṇaṃ kāṣṭhairivāgniḥ sahasopadīptaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   6

सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः । अपस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्॥ ७॥
sā nūnamāryā mama rākṣasena hyabhyāhṛtā khaṃ samupetya bhīruḥ | apasvaraṃ susvaravipralāpā bhayena vikranditavatyabhīkṣṇam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   7

तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिपातः॥ ८॥
tau lohitasya priyadarśanasya sadocitāvuttamacandanasya | vṛttau stanau śoṇitapaṅkadigdhau nūnaṃ priyāyā mama nābhipātaḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   8

तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः॥ ९॥
tacchlakṣṇasuvyaktamṛdupralāpaṃ tasyā mukhaṃ kuñcitakeśabhāram | rakṣovaśaṃ nūnamupāgatāyā na bhrājate rāhumukhe yathenduḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   9

तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि॥ १०॥
tāṃ hārapāśasya sadocitāntāṃ grīvāṃ priyāyā mama suvratāyāḥ | rakṣāṃsi nūnaṃ paripītavanti śūnye hi bhittvā rudhirāśanāni || 10 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   10

मया विहीना विजने वने सा रक्षोभिराहृत्य विकृष्यमाणा । नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा॥ ११॥
mayā vihīnā vijane vane sā rakṣobhirāhṛtya vikṛṣyamāṇā | nūnaṃ vinādaṃ kurarīva dīnā sā muktavatyāyatakāntanetrā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   11

अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्॥ १२॥
asmin mayā sārdhamudāraśīlā śilātale pūrvamupopaviṣṭā | kāntasmitā lakṣmaṇa jātahāsā tvāmāha sītā bahuvākyajātam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   12

गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्॥ १३॥
godāvarīyaṃ saritāṃ variṣṭhā priyā priyāyā mama nityakālam | apyatra gacchediti cintayāmi naikākinī yāti hi sā kadācit || 13 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   13

पद्मानना पद्मपलाशनेत्रा पद्मानि वानेतुमभिप्रयाता । तदप्ययुक्तं नहि सा कदाचि- न्मया विना गच्छति पङ्कजानि॥ १४॥
padmānanā padmapalāśanetrā padmāni vānetumabhiprayātā | tadapyayuktaṃ nahi sā kadāci- nmayā vinā gacchati paṅkajāni || 14 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   14

कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् । वनं प्रयाता नु तदप्ययुक्त- मेकाकिनी सातिबिभेति भीरुः॥ १५॥
kāmaṃ tvidaṃ puṣpitavṛkṣaṣaṇḍaṃ nānāvidhaiḥ pakṣigaṇairupetam | vanaṃ prayātā nu tadapyayukta- mekākinī sātibibheti bhīruḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   15

आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकहतस्य सर्वम्॥ १६॥
āditya bho lokakṛtākṛtajña lokasya satyānṛtakarmasākṣin | mama priyā sā kva gatā hṛtā vā śaṃsasva me śokahatasya sarvam || 16 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   16

लोकेषु सर्वेषु न नास्ति किंचिद् यत् ते न नित्यं विदितं भवेत् तत् । शंसस्व वायो कुलपालिनीं तां मृता हृता वा पथि वर्तते वा॥ १७॥
lokeṣu sarveṣu na nāsti kiṃcid yat te na nityaṃ viditaṃ bhavet tat | śaṃsasva vāyo kulapālinīṃ tāṃ mṛtā hṛtā vā pathi vartate vā || 17 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   17

इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेव । उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम्॥ १८॥
itīva taṃ śokavidheyadehaṃ rāmaṃ visaṃjñaṃ vilapantameva | uvāca saumitriradīnasattvo nyāyye sthitaḥ kālayutaṃ ca vākyam || 18 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   18

शोकं विसृज्याद्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु॥ १९॥
śokaṃ visṛjyādya dhṛtiṃ bhajasva sotsāhatā cāstu vimārgaṇe'syāḥ | utsāhavanto hi narā na loke sīdanti karmasvatiduṣkareṣu || 19 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   19

इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः । न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत्॥ २०॥
itīva saumitrimudagrapauruṣaṃ bruvantamārto raghuvaṃśavardhanaḥ | na cintayāmāsa dhṛtiṃ vimuktavān punaśca duḥkhaṃ mahadabhyupāgamat || 20 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   20

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-६३॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe triṣaṣṭhitamaḥ sargaḥ || 3-63 ||

Kanda : Aranyaka Kanda

Sarga :   63

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In