This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..3-64..
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्॥ १॥
sa dīno dīnayā vācā lakṣmaṇaṃ vākyamabravīt . śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm.. 1..
अपि गोदावरीं सीता पद्मान्यानयितुं गता । एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ २॥
api godāvarīṃ sītā padmānyānayituṃ gatā . evamuktastu rāmeṇa lakṣmaṇaḥ punareva hi.. 2..
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्॥ ३॥
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ . tāṃ lakṣmaṇastīrthavatīṃ vicitvā rāmamabravīt.. 3..
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ ४॥
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me . kaṃ nu sā deśamāpannā vaidehī kleśanāśinī.. 4..
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ ५॥
nahi taṃ vedmi vai rāma yatra sā tanumadhyamā . lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ.. 5..
रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६॥
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm . sa tāmupasthito rāmaḥ kva sītetyevamabravīt.. 6..
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी॥ ७॥
bhūtāni rākṣasendreṇa vadhārheṇa hṛtāmapi . na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī.. 7..
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ ८॥
tataḥ pracoditā bhūtaiḥ śaṃsa cāsmai priyāmiti . na ca sā hyavadat sītāṃ pṛṣṭā rāmeṇa śocatā.. 8..
रावणस्य च तद्रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह॥ ९॥
rāvaṇasya ca tadrūpaṃ karmāpi ca durātmanaḥ . dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa ha.. 9..
निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०॥
nirāśastu tayā nadyā sītāyā darśane kṛtaḥ . uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ.. 10..
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ ११॥
eṣā godāvarī saumya kiṃcinna pratibhāṣate . kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ.. 11..
मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः॥ १२॥
mātaraṃ caiva vaidehyā vinā tāmahamapriyam . yā me rājyavihīnasya vane vanyena jīvataḥ.. 12..
सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता । ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ १३॥
sarvaṃ vyapānayacchokaṃ vaidehī kva nu sā gatā . jñātivargavihīnasya vaidehīmapyapaśyataḥ.. 13..
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्॥ १४॥
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ . mandākinīṃ janasthānamimaṃ prasravaṇaṃ girim.. 14..
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ १५॥
sarvāṇyanucariṣyāmi yadi sītā hi labhyate . ete mahāmṛgā vīra māmīkṣante punaḥ punaḥ.. 15..
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ १६॥
vaktukāmā iha hi me iṅgitānyupalakṣaye . tāṃstu dṛṣṭvā naravyāghro rāghavaḥ pratyuvāca ha.. 16..
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ १७॥
kva sīteti nirīkṣan vai bāṣpasaṃruddhayā girā . evamuktā narendreṇa te mṛgāḥ sahasotthitāḥ.. 17..
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत॥ १८॥
dakṣiṇābhimukhāḥ sarve darśayanto nabhaḥsthalam . maithilī hriyamāṇā sā diśaṃ yāmabhyapadyata.. 18..
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ १९॥
tena mārgeṇa gacchanto nirīkṣante narādhipam . yena mārgaṃ ca bhūmiṃ ca nirīkṣante sma te mṛgāḥ.. 19..
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ २०॥
punarnadanto gacchanti lakṣmaṇenopalakṣitāḥ . teṣāṃ vacanasarvasvaṃ lakṣayāmāsa ceṅgitam.. 20..
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत् । क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः॥ २१॥
uvāca lakṣmaṇo dhīmān jyeṣṭhaṃ bhrātaramārtavat . kva sīteti tvayā pṛṣṭā yatheme sahasotthitāḥ.. 21..
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ २२॥
darśayanti kṣitiṃ caiva dakṣiṇāṃ ca diśaṃ mṛgāḥ . sādhu gacchāvahe deva diśametāṃ ca nairṛtīm.. 22..
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते । बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ २३॥
yadi tasyāgamaḥ kaścidāryā vā sātha lakṣyate . bāḍhamityeva kākutsthaḥ prasthito dakṣiṇāṃ diśam.. 23..
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम् । एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ २४॥
lakṣmaṇānugataḥ śrīmān vīkṣamāṇo vasuṃdharām . evaṃ sambhāṣamāṇau tāvanyonyaṃ bhrātarāvubhau.. 24..
वसुंधरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ २५॥
vasuṃdharāyāṃ patitapuṣpamārgamapaśyatām . puṣpavṛṣṭiṃ nipatitāṃ dṛṣṭvā rāmo mahītale.. 25..
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण॥ २६॥
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ . abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa.. 26..
अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ २७॥
apinaddhāni vaidehyā mayā dattāni kānane . manye sūryaśca vāyuśca medinī ca yaśasvinī.. 27..
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्॥ २८॥
abhirakṣanti puṣpāṇi prakurvanto mama priyam . evamuktvā mahābāhurlakṣmaṇaṃ puruṣarṣabham.. 28..
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९॥
uvāca rāmo dharmātmā giriṃ prasravaṇākulam . kaccit kṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī.. 29..
रामा रम्ये वनोद्देशे मया विरहिता त्वया । क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ ३०॥
rāmā ramye vanoddeśe mayā virahitā tvayā . kruddho'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā.. 30..
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ ३१॥
tāṃ hemavarṇāṃ hemāṅgīṃ sītāṃ darśaya parvata . yāvat sānūni sarvāṇi na te vidhvaṃsayāmyaham.. 31..
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ३२॥
evamuktastu rāmeṇa parvato maithilīṃ prati . darśayanniva tāṃ sītāṃ nādarśayata rāghave.. 32..
ततो दाशरथी राम उवाच च शिलोच्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि॥ ३३॥
tato dāśarathī rāma uvāca ca śiloccayam . mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi.. 33..
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः । इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ ३४॥
asevyaḥ sarvataścaiva nistṛṇadrumapallavaḥ . imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa.. 34..
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा॥ ३५॥
yadi nākhyāti me sītāmadya candranibhānanām . evaṃ praruṣito rāmo didhakṣanniva cakṣuṣā.. 35..
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः॥ ३६॥
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat . trastāyā rāmakāṃkṣiṇyāḥ pradhāvantyā itastataḥ.. 36..
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ ३७॥
rākṣasenānusṛptāyā vaidehyāśca padāni tu . sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca.. 37..
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ ३८॥
bhagnaṃ dhanuśca tūṇī ca vikīrṇaṃ bahudhā ratham . sambhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam.. 38..
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ ३९॥
paśya lakṣmaṇa vaidehyā kīrṇāḥ kanakabindavaḥ . bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca.. 39..
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः । आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ ४०॥
taptabindunikāśaiśca citraiḥ kṣatajabindubhiḥ . āvṛtaṃ paśya saumitre sarvato dharaṇītalam.. 40..
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ . bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati.. 41..
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ ४२॥
tasyā nimittaṃ sītāyā dvayorvivadamānayoḥ . babhūva yuddhaṃ saumitre ghoraṃ rākṣasayoriha.. 42..
मुक्तामणिचितं चेदं रमणीयं विभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ ४३॥
muktāmaṇicitaṃ cedaṃ ramaṇīyaṃ vibhūṣitam . dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ.. 43..
राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ ४४॥
rākṣasānāmidaṃ vatsa surāṇāmathavāpi vā . taruṇādityasaṃkāśaṃ vaidūryagulikācitam.. 44..
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ ४५॥
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam . chatraṃ śataśalākaṃ ca divyamālyopaśobhitam.. 45..
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ ४६॥
bhagnadaṇḍamidaṃ saumya bhūmau kasya nipātitam . kāñcanoraśchadāśceme piśācavadanāḥ kharāḥ.. 46..
भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ ४७॥
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe . dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ.. 47..
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः॥ ४८॥
apaviddhaśca bhagnaśca kasya sāṅgrāmiko rathaḥ . rathākṣamātrā viśikhāstapanīyavibhūṣaṇāḥ.. 48..
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥
kasyeme nihatā bāṇāḥ prakīrṇā ghoradarśanāḥ . śarāvarau śaraiḥ pūrṇau vidhvastau paśya lakṣmaṇa.. 49..
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ ५०॥
pratodābhīṣuhasto'yaṃ kasya vā sārathirhataḥ . padavī puruṣasyaiṣā vyaktaṃ kasyāpi rakṣasaḥ.. 50..
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥
vairaṃ śataguṇaṃ paśya mama tairjīvitāntakam . sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ.. 51..
हृता मृता वा वैदेही भक्षिता वा तपस्विनी । न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ५२॥
hṛtā mṛtā vā vaidehī bhakṣitā vā tapasvinī . na dharmastrāyate sītāṃ hriyamāṇāṃ mahāvane.. 52..
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ५३॥
bhakṣitāyāṃ hi vaidehyāṃ hṛtāyāmapi lakṣmaṇa . ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ.. 53..
कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण॥ ५४॥
kartāramapi lokānāṃ śūraṃ karuṇavedinam . ajñānādavamanyeran sarvabhūtāni lakṣmaṇa.. 54..
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ५५॥
mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam . nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ.. 55..
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च॥ ५६॥
māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa . adyaiva sarvabhūtānāṃ rakṣasāmabhavāya ca.. 56..
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ . saṃhṛtyaiva guṇān sarvān mama tejaḥ prakāśate.. 57..
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः । किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ५८॥
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ . kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa.. 58..
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ५९॥
mamāstrabāṇasampūrṇamākāśaṃ paśya lakṣmaṇa . asampātaṃ kariṣyāmi hyadya trailokyacāriṇām.. 59..
संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ६०॥
saṃniruddhagrahagaṇamāvāritaniśākaram . vipraṇaṣṭānalamarudbhāskaradyutisaṃvṛtam.. 60..
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ६१॥
vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam . dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram.. 61..
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा । न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः॥ ६२॥
trailokyaṃ tu kariṣyāmi saṃyuktaṃ kālakarmaṇā . na te kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ.. 62..
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण॥ ६३॥
asmin muhūrte saumitre mama drakṣyanti vikramam . nākāśamutpatiṣyanti sarvabhūtāni lakṣmaṇa.. 63..
मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् । मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्॥ ६४॥
mama cāpaguṇonmuktairbāṇajālairnirantaram . marditaṃ mama nārācairdhvastabhrāntamṛgadvijam.. 64..
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ ६५॥
samākulamamaryādaṃ jagat paśyādya lakṣmaṇa . ākarṇapūrṇairiṣubhirjīvalokadurāvaraiḥ.. 65..
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ ६६॥
kariṣye maithilīhetorapiśācamarākṣasam . mama roṣaprayuktānāṃ viśikhānāṃ balaṃ surāḥ.. 66..
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ ६७॥
drakṣyantyadya vimuktānāmamarṣād dūragāminām . naiva devā na daiteyā na piśācā na rākṣasāḥ.. 67..
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि॥ ६८॥
bhaviṣyanti mama krodhāt trailokye vipraṇāśite . devadānavayakṣāṇāṃ lokā ye rakṣasāmapi.. 68..
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः । निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः॥ ६९॥
bahudhā nipatiṣyanti bāṇaughaiḥ śakalīkṛtāḥ . nirmaryādānimām̐llokān kariṣyāmyadya sāyakaiḥ.. 69..
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्॥ ७०॥
hṛtāṃ mṛtāṃ vā saumitre na dāsyanti mameśvarāḥ . tathārūpāṃ hi vaidehīṃ na dāsyanti yadi priyām.. 70..
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम् । यावद् दर्शनमस्या वै तापयामि च सायकैः॥ ७१॥
nāśayāmi jagat sarvaṃ trailokyaṃ sacarācaram . yāvad darśanamasyā vai tāpayāmi ca sāyakaiḥ.. 71..
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः । वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्॥ ७२॥
ityuktvā krodhatāmrākṣaḥ sphuramāṇoṣṭhasampuṭaḥ . valkalājinamābaddhya jaṭābhāramabandhayat.. 72..
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ ७३॥
tasya kruddhasya rāmasya tathābhūtasya dhīmataḥ . tripuraṃ jaghnuṣaḥ pūrvaṃ rudrasyeva babhau tanuḥ.. 73..
लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ ७४॥
lakṣmaṇādatha cādāya rāmo niṣpīḍya kārmukam . śaramādāya saṃdīptaṃ ghoramāśīviṣopamam.. 74..
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः । युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ ७५॥
saṃdadhe dhanuṣi śrīmān rāmaḥ parapurañjayaḥ . yugāntāgniriva kruddha idaṃ vacanamabravīt.. 75..
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ७६॥
yathā jarā yathā mṛtyuryathā kālo yathā vidhiḥ . nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa . tathāhaṃ krodhasaṃyukto na nivāryo'smyasaṃśayam.. 76..
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्॥ ७७॥
pureva me cārudatīmaninditāṃ diśanti sītāṃ yadi nādya maithilīm . sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmyaham.. 77..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..3-64..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In