This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 64

Rama Finds Traces of Attack on Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ || 3-64 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   0

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्॥ १॥
sa dīno dīnayā vācā lakṣmaṇaṃ vākyamabravīt | śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm || 1 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   1

अपि गोदावरीं सीता पद्मान्यानयितुं गता । एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि॥ २॥
api godāvarīṃ sītā padmānyānayituṃ gatā | evamuktastu rāmeṇa lakṣmaṇaḥ punareva hi || 2 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   2

नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्॥ ३॥
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ | tāṃ lakṣmaṇastīrthavatīṃ vicitvā rāmamabravīt || 3 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   3

नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी॥ ४॥
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me | kaṃ nu sā deśamāpannā vaidehī kleśanāśinī || 4 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   4

नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥ ५॥
nahi taṃ vedmi vai rāma yatra sā tanumadhyamā | lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpamohitaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   5

रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६॥
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm | sa tāmupasthito rāmaḥ kva sītetyevamabravīt || 6 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   6

भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी॥ ७॥
bhūtāni rākṣasendreṇa vadhārheṇa hṛtāmapi | na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī || 7 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   7

ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता॥ ८॥
tataḥ pracoditā bhūtaiḥ śaṃsa cāsmai priyāmiti | na ca sā hyavadat sītāṃ pṛṣṭā rāmeṇa śocatā || 8 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   8

रावणस्य च तद्‍रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह॥ ९॥
rāvaṇasya ca tad‍rūpaṃ karmāpi ca durātmanaḥ | dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa ha || 9 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   9

निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०॥
nirāśastu tayā nadyā sītāyā darśane kṛtaḥ | uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   10

एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः॥ ११॥
eṣā godāvarī saumya kiṃcinna pratibhāṣate | kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   11

मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः॥ १२॥
mātaraṃ caiva vaidehyā vinā tāmahamapriyam | yā me rājyavihīnasya vane vanyena jīvataḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   12

सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता । ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः॥ १३॥
sarvaṃ vyapānayacchokaṃ vaidehī kva nu sā gatā | jñātivargavihīnasya vaidehīmapyapaśyataḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   13

मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्॥ १४॥
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ | mandākinīṃ janasthānamimaṃ prasravaṇaṃ girim || 14 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   14

सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीर मामीक्षन्ते पुनः पुनः॥ १५॥
sarvāṇyanucariṣyāmi yadi sītā hi labhyate | ete mahāmṛgā vīra māmīkṣante punaḥ punaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   15

वक्तुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह॥ १६॥
vaktukāmā iha hi me iṅgitānyupalakṣaye | tāṃstu dṛṣṭvā naravyāghro rāghavaḥ pratyuvāca ha || 16 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   16

क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा । एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः॥ १७॥
kva sīteti nirīkṣan vai bāṣpasaṃruddhayā girā | evamuktā narendreṇa te mṛgāḥ sahasotthitāḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   17

दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत॥ १८॥
dakṣiṇābhimukhāḥ sarve darśayanto nabhaḥsthalam | maithilī hriyamāṇā sā diśaṃ yāmabhyapadyata || 18 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   18

तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः॥ १९॥
tena mārgeṇa gacchanto nirīkṣante narādhipam | yena mārgaṃ ca bhūmiṃ ca nirīkṣante sma te mṛgāḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   19

पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्॥ २०॥
punarnadanto gacchanti lakṣmaṇenopalakṣitāḥ | teṣāṃ vacanasarvasvaṃ lakṣayāmāsa ceṅgitam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   20

उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत् । क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः॥ २१॥
uvāca lakṣmaṇo dhīmān jyeṣṭhaṃ bhrātaramārtavat | kva sīteti tvayā pṛṣṭā yatheme sahasotthitāḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   21

दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्॥ २२॥
darśayanti kṣitiṃ caiva dakṣiṇāṃ ca diśaṃ mṛgāḥ | sādhu gacchāvahe deva diśametāṃ ca nairṛtīm || 22 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   22

यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते । बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्॥ २३॥
yadi tasyāgamaḥ kaścidāryā vā sātha lakṣyate | bāḍhamityeva kākutsthaḥ prasthito dakṣiṇāṃ diśam || 23 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   23

लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम् । एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ॥ २४॥
lakṣmaṇānugataḥ śrīmān vīkṣamāṇo vasuṃdharām | evaṃ sambhāṣamāṇau tāvanyonyaṃ bhrātarāvubhau || 24 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   24

वसुंधरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले॥ २५॥
vasuṃdharāyāṃ patitapuṣpamārgamapaśyatām | puṣpavṛṣṭiṃ nipatitāṃ dṛṣṭvā rāmo mahītale || 25 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   25

उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः । अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण॥ २६॥
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ | abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa || 26 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   26

अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी॥ २७॥
apinaddhāni vaidehyā mayā dattāni kānane | manye sūryaśca vāyuśca medinī ca yaśasvinī || 27 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   27

अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्॥ २८॥
abhirakṣanti puṣpāṇi prakurvanto mama priyam | evamuktvā mahābāhurlakṣmaṇaṃ puruṣarṣabham || 28 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   28

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी॥ २९॥
uvāca rāmo dharmātmā giriṃ prasravaṇākulam | kaccit kṣitibhṛtāṃ nātha dṛṣṭā sarvāṅgasundarī || 29 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   29

रामा रम्ये वनोद्देशे मया विरहिता त्वया । क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ ३०॥
rāmā ramye vanoddeśe mayā virahitā tvayā | kruddho'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā || 30 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   30

तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत । यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ ३१॥
tāṃ hemavarṇāṃ hemāṅgīṃ sītāṃ darśaya parvata | yāvat sānūni sarvāṇi na te vidhvaṃsayāmyaham || 31 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   31

एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे॥ ३२॥
evamuktastu rāmeṇa parvato maithilīṃ prati | darśayanniva tāṃ sītāṃ nādarśayata rāghave || 32 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   32

ततो दाशरथी राम उवाच च शिलोच्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि॥ ३३॥
tato dāśarathī rāma uvāca ca śiloccayam | mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi || 33 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   33

असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः । इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण॥ ३४॥
asevyaḥ sarvataścaiva nistṛṇadrumapallavaḥ | imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa || 34 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   34

यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा॥ ३५॥
yadi nākhyāti me sītāmadya candranibhānanām | evaṃ praruṣito rāmo didhakṣanniva cakṣuṣā || 35 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   35

ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः॥ ३६॥
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat | trastāyā rāmakāṃkṣiṇyāḥ pradhāvantyā itastataḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   36

राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च॥ ३७॥
rākṣasenānusṛptāyā vaidehyāśca padāni tu | sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca || 37 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   37

भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ ३८॥
bhagnaṃ dhanuśca tūṇī ca vikīrṇaṃ bahudhā ratham | sambhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam || 38 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   38

पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ ३९॥
paśya lakṣmaṇa vaidehyā kīrṇāḥ kanakabindavaḥ | bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca || 39 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   39

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः । आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ ४०॥
taptabindunikāśaiśca citraiḥ kṣatajabindubhiḥ | āvṛtaṃ paśya saumitre sarvato dharaṇītalam || 40 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   40

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ ४१॥
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ | bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati || 41 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   41

तस्या निमित्तं सीताया द्वयोर्विवदमानयोः । बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ ४२॥
tasyā nimittaṃ sītāyā dvayorvivadamānayoḥ | babhūva yuddhaṃ saumitre ghoraṃ rākṣasayoriha || 42 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   42

मुक्तामणिचितं चेदं रमणीयं विभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः॥ ४३॥
muktāmaṇicitaṃ cedaṃ ramaṇīyaṃ vibhūṣitam | dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ || 43 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   43

राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्॥ ४४॥
rākṣasānāmidaṃ vatsa surāṇāmathavāpi vā | taruṇādityasaṃkāśaṃ vaidūryagulikācitam || 44 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   44

विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्॥ ४५॥
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam | chatraṃ śataśalākaṃ ca divyamālyopaśobhitam || 45 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   45

भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः॥ ४६॥
bhagnadaṇḍamidaṃ saumya bhūmau kasya nipātitam | kāñcanoraśchadāśceme piśācavadanāḥ kharāḥ || 46 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   46

भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान् समरध्वजः॥ ४७॥
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe | dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ || 47 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   47

अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः॥ ४८॥
apaviddhaśca bhagnaśca kasya sāṅgrāmiko rathaḥ | rathākṣamātrā viśikhāstapanīyavibhūṣaṇāḥ || 48 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   48

कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण॥ ४९॥
kasyeme nihatā bāṇāḥ prakīrṇā ghoradarśanāḥ | śarāvarau śaraiḥ pūrṇau vidhvastau paśya lakṣmaṇa || 49 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   49

प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः॥ ५०॥
pratodābhīṣuhasto'yaṃ kasya vā sārathirhataḥ | padavī puruṣasyaiṣā vyaktaṃ kasyāpi rakṣasaḥ || 50 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   50

वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ५१॥
vairaṃ śataguṇaṃ paśya mama tairjīvitāntakam | sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ || 51 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   51

हृता मृता वा वैदेही भक्षिता वा तपस्विनी । न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ५२॥
hṛtā mṛtā vā vaidehī bhakṣitā vā tapasvinī | na dharmastrāyate sītāṃ hriyamāṇāṃ mahāvane || 52 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   52

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ५३॥
bhakṣitāyāṃ hi vaidehyāṃ hṛtāyāmapi lakṣmaṇa | ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ || 53 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   53

कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण॥ ५४॥
kartāramapi lokānāṃ śūraṃ karuṇavedinam | ajñānādavamanyeran sarvabhūtāni lakṣmaṇa || 54 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   54

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ५५॥
mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam | nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ || 55 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   55

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च॥ ५६॥
māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa | adyaiva sarvabhūtānāṃ rakṣasāmabhavāya ca || 56 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   56

संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते॥ ५७॥
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ | saṃhṛtyaiva guṇān sarvān mama tejaḥ prakāśate || 57 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   57

नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः । किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ५८॥
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ | kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa || 58 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   58

ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ५९॥
mamāstrabāṇasampūrṇamākāśaṃ paśya lakṣmaṇa | asampātaṃ kariṣyāmi hyadya trailokyacāriṇām || 59 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   59

संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ६०॥
saṃniruddhagrahagaṇamāvāritaniśākaram | vipraṇaṣṭānalamarudbhāskaradyutisaṃvṛtam || 60 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   60

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ६१॥
vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam | dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram || 61 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   61

त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा । न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः॥ ६२॥
trailokyaṃ tu kariṣyāmi saṃyuktaṃ kālakarmaṇā | na te kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ || 62 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   62

अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण॥ ६३॥
asmin muhūrte saumitre mama drakṣyanti vikramam | nākāśamutpatiṣyanti sarvabhūtāni lakṣmaṇa || 63 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   63

मम चापगुणोन्मुक्तैर्बाणजालैर्निरन्तरम् । मर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्॥ ६४॥
mama cāpaguṇonmuktairbāṇajālairnirantaram | marditaṃ mama nārācairdhvastabhrāntamṛgadvijam || 64 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   64

समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः॥ ६५॥
samākulamamaryādaṃ jagat paśyādya lakṣmaṇa | ākarṇapūrṇairiṣubhirjīvalokadurāvaraiḥ || 65 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   65

करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुक्तानां विशिखानां बलं सुराः॥ ६६॥
kariṣye maithilīhetorapiśācamarākṣasam | mama roṣaprayuktānāṃ viśikhānāṃ balaṃ surāḥ || 66 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   66

द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः॥ ६७॥
drakṣyantyadya vimuktānāmamarṣād dūragāminām | naiva devā na daiteyā na piśācā na rākṣasāḥ || 67 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   67

भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि॥ ६८॥
bhaviṣyanti mama krodhāt trailokye vipraṇāśite | devadānavayakṣāṇāṃ lokā ye rakṣasāmapi || 68 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   68

बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः । निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः॥ ६९॥
bahudhā nipatiṣyanti bāṇaughaiḥ śakalīkṛtāḥ | nirmaryādānimāँllokān kariṣyāmyadya sāyakaiḥ || 69 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   69

हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्॥ ७०॥
hṛtāṃ mṛtāṃ vā saumitre na dāsyanti mameśvarāḥ | tathārūpāṃ hi vaidehīṃ na dāsyanti yadi priyām || 70 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   70

नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम् । यावद् दर्शनमस्या वै तापयामि च सायकैः॥ ७१॥
nāśayāmi jagat sarvaṃ trailokyaṃ sacarācaram | yāvad darśanamasyā vai tāpayāmi ca sāyakaiḥ || 71 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   71

इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः । वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्॥ ७२॥
ityuktvā krodhatāmrākṣaḥ sphuramāṇoṣṭhasampuṭaḥ | valkalājinamābaddhya jaṭābhāramabandhayat || 72 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   72

तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः॥ ७३॥
tasya kruddhasya rāmasya tathābhūtasya dhīmataḥ | tripuraṃ jaghnuṣaḥ pūrvaṃ rudrasyeva babhau tanuḥ || 73 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   73

लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम्॥ ७४॥
lakṣmaṇādatha cādāya rāmo niṣpīḍya kārmukam | śaramādāya saṃdīptaṃ ghoramāśīviṣopamam || 74 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   74

संदधे धनुषि श्रीमान् रामः परपुरञ्जयः । युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्॥ ७५॥
saṃdadhe dhanuṣi śrīmān rāmaḥ parapurañjayaḥ | yugāntāgniriva kruddha idaṃ vacanamabravīt || 75 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   75

यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ७६॥
yathā jarā yathā mṛtyuryathā kālo yathā vidhiḥ | nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa | tathāhaṃ krodhasaṃyukto na nivāryo'smyasaṃśayam || 76 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   76

पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्॥ ७७॥
pureva me cārudatīmaninditāṃ diśanti sītāṃ yadi nādya maithilīm | sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmyaham || 77 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   77

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-६४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ || 3-64 ||

Kanda : Aranyaka Kanda

Sarga :   64

Shloka :   78

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In