This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 65

Lakshmana's Advice to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ || 3-65 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   0

तप्यमानं तदा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं सांवर्तकमिवानलम्॥ १॥
tapyamānaṃ tadā rāmaṃ sītāharaṇakarśitam | lokānāmabhave yuktaṃ sāṃvartakamivānalam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   1

वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम्॥ २॥
vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ punaḥ punaḥ | dagdhukāmaṃ jagat sarvaṃ yugānte ca yathā haram || 2 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   2

अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता॥ ३॥
adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ | abravīt prāñjalirvākyaṃ mukhena pariśuṣyatā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   3

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि॥ ४॥
purā bhūtvā mṛdurdāntaḥ sarvabhūtahite rataḥ | na krodhavaśamāpannaḥ prakṛtiṃ hātumarhasi || 4 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   4

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः॥ ५॥
candre lakṣmīḥ prabhā sūrye gatirvāyau bhuvi kṣamā | etacca niyataṃ nityaṃ tvayi cānuttamaṃ yaśaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   5

एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । ननु जानामि कस्यायं भग्नः सांग्रामिको रथः॥ ६॥
ekasya nāparādhena lokān hantuṃ tvamarhasi | nanu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   6

केन वा कस्य वा हेतोः सयुगः सपरिच्छदः । खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः॥ ७॥
kena vā kasya vā hetoḥ sayugaḥ saparicchadaḥ | khuranemikṣataścāyaṃ sikto rudhirabindubhiḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   7

देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज । एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर॥ ८॥
deśo nirvṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja | ekasya tu vimardo'yaṃ na dvayorvadatāṃ vara || 8 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   8

नहि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान् विनाशयितुमर्हसि॥ ९॥
nahi vṛttaṃ hi paśyāmi balasya mahataḥ padam | naikasya tu kṛte lokān vināśayitumarhasi || 9 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   9

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । सदा त्वं सर्वभूतानां शरण्यः परमा गतिः॥ १०॥
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ | sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   10

को नु दारप्रणाशं ते साधु मन्येत राघव । सरितः सागराः शैला देवगन्धर्वदानवाः॥ ११॥
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava | saritaḥ sāgarāḥ śailā devagandharvadānavāḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   11

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः । येन राजन् हृता सीता तमन्वेषितुमर्हसि॥ १२॥
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ | yena rājan hṛtā sītā tamanveṣitumarhasi || 12 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   12

मद‍‍‍्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः । समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च॥ १३॥
mada‍‍‍्dvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ | samudraṃ vā viceṣyāmaḥ parvatāṃśca vanāni ca || 13 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   13

गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा । देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः॥ १४॥
guhāśca vividhā ghorāḥ padminyo vividhāstathā | devagandharvalokāṃśca viceṣyāmaḥ samāhitāḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   14

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः । कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि॥ १५॥
yāvannādhigamiṣyāmastava bhāryāpahāriṇam | na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ | kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi || 15 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   15

शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः समुत्सादय हेमपुङ्खै- र्महेन्द्रवज्रप्रतिमैः शरौघैः॥ १६॥
śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cennarendra | tataḥ samutsādaya hemapuṅkhai- rmahendravajrapratimaiḥ śaraughaiḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   16

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ || 3-65 ||

Kanda : Aranyaka Kanda

Sarga :   65

Shloka :   17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In