This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..3-65..
तप्यमानं तदा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं सांवर्तकमिवानलम्॥ १॥
tapyamānaṃ tadā rāmaṃ sītāharaṇakarśitam . lokānāmabhave yuktaṃ sāṃvartakamivānalam.. 1..
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम्॥ २॥
vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ punaḥ punaḥ . dagdhukāmaṃ jagat sarvaṃ yugānte ca yathā haram.. 2..
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता॥ ३॥
adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ . abravīt prāñjalirvākyaṃ mukhena pariśuṣyatā.. 3..
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि॥ ४॥
purā bhūtvā mṛdurdāntaḥ sarvabhūtahite rataḥ . na krodhavaśamāpannaḥ prakṛtiṃ hātumarhasi.. 4..
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा । एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः॥ ५॥
candre lakṣmīḥ prabhā sūrye gatirvāyau bhuvi kṣamā . etacca niyataṃ nityaṃ tvayi cānuttamaṃ yaśaḥ.. 5..
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । ननु जानामि कस्यायं भग्नः सांग्रामिको रथः॥ ६॥
ekasya nāparādhena lokān hantuṃ tvamarhasi . nanu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ.. 6..
केन वा कस्य वा हेतोः सयुगः सपरिच्छदः । खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः॥ ७॥
kena vā kasya vā hetoḥ sayugaḥ saparicchadaḥ . khuranemikṣataścāyaṃ sikto rudhirabindubhiḥ.. 7..
देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज । एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर॥ ८॥
deśo nirvṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja . ekasya tu vimardo'yaṃ na dvayorvadatāṃ vara.. 8..
नहि वृत्तं हि पश्यामि बलस्य महतः पदम् । नैकस्य तु कृते लोकान् विनाशयितुमर्हसि॥ ९॥
nahi vṛttaṃ hi paśyāmi balasya mahataḥ padam . naikasya tu kṛte lokān vināśayitumarhasi.. 9..
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । सदा त्वं सर्वभूतानां शरण्यः परमा गतिः॥ १०॥
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ . sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ.. 10..
को नु दारप्रणाशं ते साधु मन्येत राघव । सरितः सागराः शैला देवगन्धर्वदानवाः॥ ११॥
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava . saritaḥ sāgarāḥ śailā devagandharvadānavāḥ.. 11..
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः । येन राजन् हृता सीता तमन्वेषितुमर्हसि॥ १२॥
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ . yena rājan hṛtā sītā tamanveṣitumarhasi.. 12..
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः । समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च॥ १३॥
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ . samudraṃ vā viceṣyāmaḥ parvatāṃśca vanāni ca.. 13..
गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा । देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः॥ १४॥
guhāśca vividhā ghorāḥ padminyo vividhāstathā . devagandharvalokāṃśca viceṣyāmaḥ samāhitāḥ.. 14..
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः । कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि॥ १५॥
yāvannādhigamiṣyāmastava bhāryāpahāriṇam . na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ . kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi.. 15..
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः समुत्सादय हेमपुङ्खै- र्महेन्द्रवज्रप्रतिमैः शरौघैः॥ १६॥
śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cennarendra . tataḥ samutsādaya hemapuṅkhai- rmahendravajrapratimaiḥ śaraughaiḥ.. 16..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-६५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..3-65..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In