This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..3-66..
तं तथा शोकसंतप्तं विलपन्तमनाथवत् । मोहेन महता युक्तं परिद्यूनमचेतसम्॥ १॥
taṃ tathā śokasaṃtaptaṃ vilapantamanāthavat . mohena mahatā yuktaṃ paridyūnamacetasam.. 1..
ततः सौमित्रिराश्वस्य मुहूर्तादिव लक्ष्मणः । रामं सम्बोधयामास चरणौ चाभिपीडयन्॥ २॥
tataḥ saumitrirāśvasya muhūrtādiva lakṣmaṇaḥ . rāmaṃ sambodhayāmāsa caraṇau cābhipīḍayan.. 2..
महता तपसा चापि महता चापि कर्मणा । राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः॥ ३॥
mahatā tapasā cāpi mahatā cāpi karmaṇā . rājñā daśarathenāsīllabdho'mṛtamivāmaraiḥ.. 3..
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥ ४॥
tava caiva guṇairbaddhastvadviyogānmahīpatiḥ . rājā devatvamāpanno bharatasya yathā śrutam.. 4..
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति॥ ५॥
yadi duḥkhamidaṃ prāptaṃ kākutstha na sahiṣyase . prākṛtaścālpasattvaśca itaraḥ kaḥ sahiṣyati.. 5..
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृशन्त्यग्निवद् राजन् क्षणेन व्यपयान्ति च॥ ६॥
āśvasihi naraśreṣṭha prāṇinaḥ kasya nāpadaḥ . saṃspṛśantyagnivad rājan kṣaṇena vyapayānti ca.. 6..
दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्॥ ७॥
duḥkhito hi bhavām̐llokāṃstejasā yadi dhakṣyate . ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim.. 7..
लोकस्वभाव एवैष ययातिर्नहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्॥ ८॥
lokasvabhāva evaiṣa yayātirnahuṣātmajaḥ . gataḥ śakreṇa sālokyamanayastaṃ samaspṛśat.. 8..
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्॥ ९॥
maharṣiryo vasiṣṭhastu yaḥ piturnaḥ purohitaḥ . ahnā putraśataṃ jajñe tathaivāsya punarhatam.. 9..
या चेयं जगतो माता सर्वलोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर॥ १०॥
yā ceyaṃ jagato mātā sarvalokanamaskṛtā . asyāśca calanaṃ bhūmerdṛśyate kosaleśvara.. 10..
यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ॥ ११॥
yau dharmau jagato netrau yatra sarvaṃ pratiṣṭhitam . ādityacandrau grahaṇamabhyupetau mahābalau.. 11..
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ । न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः॥ १२॥
sumahāntyapi bhūtāni devāśca puruṣarṣabha . na daivasya pramuñcanti sarvabhūtāni dehinaḥ.. 12..
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि॥ १३॥
śakrādiṣvapi deveṣu vartamānau nayānayau . śrūyete naraśārdūla na tvaṃ śocitumarhasi.. 13..
मृतायामपि वैदेह्यां नष्टायामपि राघव । शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा॥ १४॥
mṛtāyāmapi vaidehyāṃ naṣṭāyāmapi rāghava . śocituṃ nārhase vīra yathānyaḥ prākṛtastathā.. 14..
त्वद्विधा नहि शोचन्ति सततं सर्वदर्शनाः । सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः॥ १५॥
tvadvidhā nahi śocanti satataṃ sarvadarśanāḥ . sumahatsvapi kṛcchreṣu rāmānirviṇṇadarśanāḥ.. 15..
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय । बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥ १६॥
tattvato hi naraśreṣṭha buddhyā samanucintaya . buddhyā yuktā mahāprājñā vijānanti śubhāśubhe.. 16..
अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम् । नान्तरेण क्रियां तेषां फलमिष्टं च वर्तते॥ १७॥
adṛṣṭaguṇadoṣāṇāmadhruvāṇāṃ tu karmaṇām . nāntareṇa kriyāṃ teṣāṃ phalamiṣṭaṃ ca vartate.. 17..
मामेवं हि पुरा वीर त्वमेव बहुशोक्तवान् । अनुशिष्याद्धि को नु त्वामपि साक्षाद् बृहस्पतिः॥ १८॥
māmevaṃ hi purā vīra tvameva bahuśoktavān . anuśiṣyāddhi ko nu tvāmapi sākṣād bṛhaspatiḥ.. 18..
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्॥ १९॥
buddhiśca te mahāprājña devairapi duranvayā . śokenābhiprasuptaṃ te jñānaṃ sambodhayāmyaham.. 19..
दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे॥ २०॥
divyaṃ ca mānuṣaṃ caivamātmanaśca parākramam . ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe.. 20..
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि॥ २१॥
kiṃ te sarvavināśena kṛtena puruṣarṣabha . tameva tu ripuṃ pāpaṃ vijñāyoddhartumarhasi.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..3-66..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In