This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 67

Rama and Jatayu

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ || 3-67 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   0

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः॥ १॥
pūrvajo'pyuktamātrastu lakṣmaṇena subhāṣitam | sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   1

स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्॥ २॥
sa nigṛhya mahābāhuḥ pravṛddhaṃ roṣamātmanaḥ | avaṣṭabhya dhanuścitraṃ rāmo lakṣmaṇamabravīt || 2 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   2

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केनोपायेन पश्यावः सीतामिह विचिन्तय॥ ३॥
kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa | kenopāyena paśyāvaḥ sītāmiha vicintaya || 3 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   3

तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि॥ ४॥
taṃ tathā paritāpārtaṃ lakṣmaṇo vākyamabravīt | idameva janasthānaṃ tvamanveṣitumarhasi || 4 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   4

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च॥ ५॥
rākṣasairbahubhiḥ kīrṇaṃ nānādrumalatāyutam | santīha giridurgāṇi nirdarāḥ kandarāṇi ca || 5 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   5

गुहाश्च विविधा घोरा नानामृगगणाकुलाः । आवासाः किंनराणां च गन्धर्वभवनानि च॥ ६॥
guhāśca vividhā ghorā nānāmṛgagaṇākulāḥ | āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca || 6 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   6

तानि युक्तो मया सार्धं समन्वेषितुमर्हसि । त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः॥ ७॥
tāni yukto mayā sārdhaṃ samanveṣitumarhasi | tvadvidhā buddhisampannā mahātmāno nararṣabhāḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   7

आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः । इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः॥ ८॥
āpatsu na prakampante vāyuvegairivācalāḥ | ityuktastad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   8

क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् । ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्॥ ९॥
kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram | tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   9

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् । तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्॥ १०॥
dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam | taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇamabravīt || 10 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   10

अनेन सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्॥ ११॥
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ | gṛdhrarūpamidaṃ vyaktaṃ rakṣo bhramati kānanam || 11 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   11

भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् । एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः॥ १२॥
bhakṣayitvā viśālākṣīmāste sītāṃ yathāsukham | enaṃ vadhiṣye dīptāgraiḥ śarairghorairajihmagaiḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   12

इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्॥ १३॥
ityuktvābhyapatad draṣṭuṃ saṃdhāya dhanuṣi kṣuram | kruddho rāmaḥ samudrāntāṃ cālayanniva medinīm || 13 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   13

तं दीनदीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी स रामं दशरथात्मजम्॥ १४॥
taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman | abhyabhāṣata pakṣī sa rāmaṃ daśarathātmajam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   14

यामोषधीमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ १५॥
yāmoṣadhīmivāyuṣmannanveṣasi mahāvane | sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   15

त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ १६॥
tvayā virahitā devī lakṣmaṇena ca rāghava | hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā || 16 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   16

सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो । विध्वंसितरथच्छत्रः पतितो धरणीतले॥ १७॥
sītāmabhyavapanno'haṃ rāvaṇaśca raṇe prabho | vidhvaṃsitarathacchatraḥ patito dharaṇītale || 17 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   17

एतदस्य धनुर्भग्नमेते चास्य शरास्तथा । अयमस्य रणे राम भग्नः सांग्रामिको रथः॥ १८॥
etadasya dhanurbhagnamete cāsya śarāstathā | ayamasya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   18

अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः॥ १९॥
ayaṃ tu sārathistasya matpakṣanihato bhuvi | pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   19

सीतामादाय वैदेहीमुत्पपात विहायसम् । रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि॥ २०॥
sītāmādāya vaidehīmutpapāta vihāyasam | rakṣasā nihataṃ pūrvaṃ māṃ na hantuṃ tvamarhasi || 20 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   20

रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् । गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः॥ २१॥
rāmastasya tu vijñāya sītāsaktāṃ priyāṃ kathām | gṛdhrarājaṃ pariṣvajya parityajya mahad dhanuḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   21

निपपातावशो भूमौ रुरोद सहलक्ष्मणः । द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन्॥ २२॥
nipapātāvaśo bhūmau ruroda sahalakṣmaṇaḥ | dviguṇīkṛtatāpārto rāmo dhīrataro'pi san || 22 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   22

एकमेकायने कृच्छ्रे निःश्वसन्तं मुहुर्मुहुः । समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्॥ २३॥
ekamekāyane kṛcchre niḥśvasantaṃ muhurmuhuḥ | samīkṣya duḥkhito rāmaḥ saumitrimidamabravīt || 23 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   23

राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः । ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम्॥ २४॥
rājyaṃ bhraṣṭaṃ vane vāsaḥ sītā naṣṭā mṛto dvijaḥ | īdṛśīyaṃ mamālakṣmīrdahedapi hi pāvakam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   24

सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः॥ २५॥
sampūrṇamapi cedadya pratareyaṃ mahodadhim | so'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   25

नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् स चराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा॥ २६॥
nāstyabhāgyataro loke matto'smin sa carācare | yeneyaṃ mahatī prāptā mayā vyasanavāgurā || 26 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   26

अयं पितुर्वयस्यो मे गृध्रराजो महाबलः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात्॥ २७॥
ayaṃ piturvayasyo me gṛdhrarājo mahābalaḥ | śete vinihato bhūmau mama bhāgyaviparyayāt || 27 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   27

इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्॥ २८॥
ityevamuktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ | jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan || 28 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   28

निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः । क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ॥ २९॥
nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parigṛhya rāghavaḥ | kva maithilī prāṇasamā gateti vimucya vācaṃ nipapāta bhūmau || 29 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   29

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ || 3-67 ||

Kanda : Aranyaka Kanda

Sarga :   67

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In