This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..3-67..
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः॥ १॥
pūrvajo'pyuktamātrastu lakṣmaṇena subhāṣitam . sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ.. 1..
स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्॥ २॥
sa nigṛhya mahābāhuḥ pravṛddhaṃ roṣamātmanaḥ . avaṣṭabhya dhanuścitraṃ rāmo lakṣmaṇamabravīt.. 2..
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केनोपायेन पश्यावः सीतामिह विचिन्तय॥ ३॥
kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa . kenopāyena paśyāvaḥ sītāmiha vicintaya.. 3..
तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि॥ ४॥
taṃ tathā paritāpārtaṃ lakṣmaṇo vākyamabravīt . idameva janasthānaṃ tvamanveṣitumarhasi.. 4..
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च॥ ५॥
rākṣasairbahubhiḥ kīrṇaṃ nānādrumalatāyutam . santīha giridurgāṇi nirdarāḥ kandarāṇi ca.. 5..
गुहाश्च विविधा घोरा नानामृगगणाकुलाः । आवासाः किंनराणां च गन्धर्वभवनानि च॥ ६॥
guhāśca vividhā ghorā nānāmṛgagaṇākulāḥ . āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca.. 6..
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि । त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः॥ ७॥
tāni yukto mayā sārdhaṃ samanveṣitumarhasi . tvadvidhā buddhisampannā mahātmāno nararṣabhāḥ.. 7..
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः । इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः॥ ८॥
āpatsu na prakampante vāyuvegairivācalāḥ . ityuktastad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ.. 8..
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् । ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्॥ ९॥
kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram . tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam.. 9..
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् । तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्॥ १०॥
dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam . taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇamabravīt.. 10..
अनेन सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्॥ ११॥
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ . gṛdhrarūpamidaṃ vyaktaṃ rakṣo bhramati kānanam.. 11..
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् । एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः॥ १२॥
bhakṣayitvā viśālākṣīmāste sītāṃ yathāsukham . enaṃ vadhiṣye dīptāgraiḥ śarairghorairajihmagaiḥ.. 12..
इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्॥ १३॥
ityuktvābhyapatad draṣṭuṃ saṃdhāya dhanuṣi kṣuram . kruddho rāmaḥ samudrāntāṃ cālayanniva medinīm.. 13..
तं दीनदीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी स रामं दशरथात्मजम्॥ १४॥
taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman . abhyabhāṣata pakṣī sa rāmaṃ daśarathātmajam.. 14..
यामोषधीमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ १५॥
yāmoṣadhīmivāyuṣmannanveṣasi mahāvane . sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam.. 15..
त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ १६॥
tvayā virahitā devī lakṣmaṇena ca rāghava . hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā.. 16..
सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो । विध्वंसितरथच्छत्रः पतितो धरणीतले॥ १७॥
sītāmabhyavapanno'haṃ rāvaṇaśca raṇe prabho . vidhvaṃsitarathacchatraḥ patito dharaṇītale.. 17..
एतदस्य धनुर्भग्नमेते चास्य शरास्तथा । अयमस्य रणे राम भग्नः सांग्रामिको रथः॥ १८॥
etadasya dhanurbhagnamete cāsya śarāstathā . ayamasya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ.. 18..
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः॥ १९॥
ayaṃ tu sārathistasya matpakṣanihato bhuvi . pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ.. 19..
सीतामादाय वैदेहीमुत्पपात विहायसम् । रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि॥ २०॥
sītāmādāya vaidehīmutpapāta vihāyasam . rakṣasā nihataṃ pūrvaṃ māṃ na hantuṃ tvamarhasi.. 20..
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् । गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः॥ २१॥
rāmastasya tu vijñāya sītāsaktāṃ priyāṃ kathām . gṛdhrarājaṃ pariṣvajya parityajya mahad dhanuḥ.. 21..
निपपातावशो भूमौ रुरोद सहलक्ष्मणः । द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन्॥ २२॥
nipapātāvaśo bhūmau ruroda sahalakṣmaṇaḥ . dviguṇīkṛtatāpārto rāmo dhīrataro'pi san.. 22..
एकमेकायने कृच्छ्रे निःश्वसन्तं मुहुर्मुहुः । समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्॥ २३॥
ekamekāyane kṛcchre niḥśvasantaṃ muhurmuhuḥ . samīkṣya duḥkhito rāmaḥ saumitrimidamabravīt.. 23..
राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः । ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम्॥ २४॥
rājyaṃ bhraṣṭaṃ vane vāsaḥ sītā naṣṭā mṛto dvijaḥ . īdṛśīyaṃ mamālakṣmīrdahedapi hi pāvakam.. 24..
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः॥ २५॥
sampūrṇamapi cedadya pratareyaṃ mahodadhim . so'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ.. 25..
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् स चराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा॥ २६॥
nāstyabhāgyataro loke matto'smin sa carācare . yeneyaṃ mahatī prāptā mayā vyasanavāgurā.. 26..
अयं पितुर्वयस्यो मे गृध्रराजो महाबलः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात्॥ २७॥
ayaṃ piturvayasyo me gṛdhrarājo mahābalaḥ . śete vinihato bhūmau mama bhāgyaviparyayāt.. 27..
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्॥ २८॥
ityevamuktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ . jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan.. 28..
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः । क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ॥ २९॥
nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parigṛhya rāghavaḥ . kva maithilī prāṇasamā gateti vimucya vācaṃ nipapāta bhūmau.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..3-67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In