This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..3-68..
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ १॥
rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam . saumitriṃ mitrasampannamidaṃ vacanamabravīt.. 1..
ममायं नूनमर्थेषु यतमानो विहंगमः । राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥ २॥
mamāyaṃ nūnamartheṣu yatamāno vihaṃgamaḥ . rākṣasena hataḥ saṃkhye prāṇāṃstyajati matkṛte.. 2..
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ ३॥
atikhinnaḥ śarīre'smin prāṇo lakṣmaṇa vidyate . tathā svaravihīno'yaṃ viklavaṃ samudīkṣate.. 3..
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ ४॥
jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ . sītāmākhyāhi bhadraṃ te vadhamākhyāhi cātmanaḥ.. 4..
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया । अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ ५॥
kiṃnimitto jahārāryāṃ rāvaṇastasya kiṃ mayā . aparādhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā.. 5..
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥
kathaṃ taccandrasaṃkāśaṃ mukhamāsīnmanoharam . sītayā kāni coktāni tasmin kāle dvijottama.. 6..
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ ७॥
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ . kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ.. 7..
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । वाचा विक्लवया राममिदं वचनमब्रवीत्॥ ८॥
tamudvīkṣya sa dharmātmā vilapantamanāthavat . vācā viklavayā rāmamidaṃ vacanamabravīt.. 8..
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ ९॥
sā hṛtā rākṣasendreṇa rāvaṇena durātmanā . māyāmāsthāya vipulāṃ vātadurdinasaṃkulām.. 9..
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः॥ १०॥
pariklāntasya me tāta pakṣau chittvā niśācaraḥ . sītāmādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ.. 10..
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ ११॥
uparudhyanti me prāṇā dṛṣṭirbhramati rāghava . paśyāmi vṛkṣān sauvarṇānuśīrakṛtamūrdhajān.. 11..
येन याति मुहूर्तेन सीतामादाय रावणः । विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ १२॥
yena yāti muhūrtena sītāmādāya rāvaṇaḥ . vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate.. 12..
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति॥ १३॥
vindo nāma muhūrto'sau na ca kākutstha so'budhat . tvatpriyāṃ jānakīṃ hṛtvā rāvaṇo rākṣaseśvaraḥ . jhaṣavad baḍiśaṃ gṛhya kṣiprameva vinaśyati.. 13..
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि॥ १४॥
na ca tvayā vyathā kāryā janakasya sutāṃ prati . vaidehyā raṃsyase kṣipraṃ hatvā taṃ raṇamūrdhani.. 14..
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ १५॥
asammūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ . āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam.. 15..
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ १६॥
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca . ityuktvā durlabhān prāṇān mumoca patageśvaraḥ.. 16..
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्॥ १७॥
brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ . tyaktvā śarīraṃ gṛdhrasya prāṇā jagmurvihāyasam.. 17..
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा । विक्षिप्य च शरीरं स्वं पपात धरणीतले॥ १८॥
sa nikṣipya śiro bhūmau prasārya caraṇau tathā . vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale.. 18..
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ १९॥
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsumacalopamam . rāmaḥ subahubhirduḥkhairdīnaḥ saumitrimabravīt.. 19..
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा॥ २०॥
bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham . anena daṇḍakāraṇye viśīrṇamiha pakṣiṇā.. 20..
अनेकवार्षिको यस्तु चिरकालसमुत्थितः । सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः॥ २१॥
anekavārṣiko yastu cirakālasamutthitaḥ . so'yamadya hataḥ śete kālo hi duratikramaḥ.. 21..
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो हि रावणेन बलीयसा॥ २२॥
paśya lakṣmaṇa gṛdhro'yamupakārī hataśca me . sītāmabhyavapanno hi rāvaṇena balīyasā.. 22..
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान् मुमोच पतगेश्वरः॥ २३॥
gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat . mama hetorayaṃ prāṇān mumoca patageśvaraḥ.. 23..
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि॥ २४॥
sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ . śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣvapi.. 24..
सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशो गृध्रस्य मत्कृते च परंतप॥ २५॥
sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam . yathā vināśo gṛdhrasya matkṛte ca paraṃtapa.. 25..
राजा दशरथः श्रीमान् यथा मम महायशाः । पूजनीयश्च मान्यश्च तथायं पतगेश्वरः॥ २६॥
rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ . pūjanīyaśca mānyaśca tathāyaṃ patageśvaraḥ.. 26..
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्॥ २७॥
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam . gṛdhrarājaṃ didhakṣyāmi matkṛte nidhanaṃ gatam.. 27..
नाथं पतगलोकस्य चितिमारोपयाम्यहम् । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा॥ २८॥
nāthaṃ patagalokasya citimāropayāmyaham . imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā.. 28..
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ २९॥
yā gatiryajñaśīlānāmāhitāgneśca yā gatiḥ . aparāvartināṃ yā ca yā ca bhūmipradāyinām.. 29..
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया व्रज॥ ३०॥
mayā tvaṃ samanujñāto gaccha lokānanuttamān . gṛdhrarāja mahāsattva saṃskṛtaśca mayā vraja.. 30..
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ३१॥
evamuktvā citāṃ dīptāmāropya patageśvaram . dadāha rāmo dharmātmā svabandhumiva duḥkhitaḥ.. 31..
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम्॥ ३२॥
rāmo'tha sahasaumitrirvanaṃ gatvā sa vīryavān . sthūlān hatvā mahārohīnanutastāra taṃ dvijam.. 32..
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः । शकुनाय ददौ रामो रम्ये हरितशाद्वले॥ ३३॥
rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ . śakunāya dadau rāmo ramye haritaśādvale.. 33..
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह॥ ३४॥
yat tat pretasya martyasya kathayanti dvijātayaḥ . tat svargagamanaṃ pitryaṃ tasya rāmo jajāpa ha.. 34..
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ । उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ॥ ३५॥
tato godāvarīṃ gatvā nadīṃ naravarātmajau . udakaṃ cakratustasmai gṛdhrarājāya tāvubhau.. 35..
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा॥ ३६॥
śāstradṛṣṭena vidhinā jalaṃ gṛdhrāya rāghavau . snātvā tau gṛdhrarājāya udakaṃ cakratustadā.. 36..
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्॥ ३७॥
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ . maharṣikalpena ca saṃskṛtastadā jagāma puṇyāṃ gatimātmanaḥ śubhām.. 37..
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ॥ ३८॥
kṛtodakau tāvapi pakṣisattame sthirāṃ ca buddhiṃ praṇidhāya jagmatuḥ . praveśya sītādhigame tato mano vanaṃ surendrāviva viṣṇuvāsavau.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..3-68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In