This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 68

Jatayu's Death

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ || 3-68 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   0

रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ १॥
rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam | saumitriṃ mitrasampannamidaṃ vacanamabravīt || 1 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   1

ममायं नूनमर्थेषु यतमानो विहंगमः । राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥ २॥
mamāyaṃ nūnamartheṣu yatamāno vihaṃgamaḥ | rākṣasena hataḥ saṃkhye prāṇāṃstyajati matkṛte || 2 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   2

अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ ३॥
atikhinnaḥ śarīre'smin prāṇo lakṣmaṇa vidyate | tathā svaravihīno'yaṃ viklavaṃ samudīkṣate || 3 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   3

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ ४॥
jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ | sītāmākhyāhi bhadraṃ te vadhamākhyāhi cātmanaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   4

किंनिमित्तो जहारार्यां रावणस्तस्य किं मया । अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ ५॥
kiṃnimitto jahārāryāṃ rāvaṇastasya kiṃ mayā | aparādhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā || 5 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   5

कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥
kathaṃ taccandrasaṃkāśaṃ mukhamāsīnmanoharam | sītayā kāni coktāni tasmin kāle dvijottama || 6 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   6

कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ ७॥
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ | kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   7

तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । वाचा विक्लवया राममिदं वचनमब्रवीत्॥ ८॥
tamudvīkṣya sa dharmātmā vilapantamanāthavat | vācā viklavayā rāmamidaṃ vacanamabravīt || 8 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   8

सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ ९॥
sā hṛtā rākṣasendreṇa rāvaṇena durātmanā | māyāmāsthāya vipulāṃ vātadurdinasaṃkulām || 9 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   9

परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः॥ १०॥
pariklāntasya me tāta pakṣau chittvā niśācaraḥ | sītāmādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   10

उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ ११॥
uparudhyanti me prāṇā dṛṣṭirbhramati rāghava | paśyāmi vṛkṣān sauvarṇānuśīrakṛtamūrdhajān || 11 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   11

येन याति मुहूर्तेन सीतामादाय रावणः । विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ १२॥
yena yāti muhūrtena sītāmādāya rāvaṇaḥ | vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate || 12 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   12

विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति॥ १३॥
vindo nāma muhūrto'sau na ca kākutstha so'budhat | tvatpriyāṃ jānakīṃ hṛtvā rāvaṇo rākṣaseśvaraḥ | jhaṣavad baḍiśaṃ gṛhya kṣiprameva vinaśyati || 13 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   13

न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि॥ १४॥
na ca tvayā vyathā kāryā janakasya sutāṃ prati | vaidehyā raṃsyase kṣipraṃ hatvā taṃ raṇamūrdhani || 14 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   14

असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ १५॥
asammūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ | āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   15

पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ १६॥
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca | ityuktvā durlabhān prāṇān mumoca patageśvaraḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   16

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्॥ १७॥
brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ | tyaktvā śarīraṃ gṛdhrasya prāṇā jagmurvihāyasam || 17 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   17

स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा । विक्षिप्य च शरीरं स्वं पपात धरणीतले॥ १८॥
sa nikṣipya śiro bhūmau prasārya caraṇau tathā | vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale || 18 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   18

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ १९॥
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsumacalopamam | rāmaḥ subahubhirduḥkhairdīnaḥ saumitrimabravīt || 19 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   19

बहूनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा॥ २०॥
bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham | anena daṇḍakāraṇye viśīrṇamiha pakṣiṇā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   20

अनेकवार्षिको यस्तु चिरकालसमुत्थितः । सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः॥ २१॥
anekavārṣiko yastu cirakālasamutthitaḥ | so'yamadya hataḥ śete kālo hi duratikramaḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   21

पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो हि रावणेन बलीयसा॥ २२॥
paśya lakṣmaṇa gṛdhro'yamupakārī hataśca me | sītāmabhyavapanno hi rāvaṇena balīyasā || 22 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   22

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान् मुमोच पतगेश्वरः॥ २३॥
gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat | mama hetorayaṃ prāṇān mumoca patageśvaraḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   23

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि॥ २४॥
sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ | śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣvapi || 24 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   24

सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशो गृध्रस्य मत्कृते च परंतप॥ २५॥
sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam | yathā vināśo gṛdhrasya matkṛte ca paraṃtapa || 25 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   25

राजा दशरथः श्रीमान् यथा मम महायशाः । पूजनीयश्च मान्यश्च तथायं पतगेश्वरः॥ २६॥
rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ | pūjanīyaśca mānyaśca tathāyaṃ patageśvaraḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   26

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्॥ २७॥
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam | gṛdhrarājaṃ didhakṣyāmi matkṛte nidhanaṃ gatam || 27 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   27

नाथं पतगलोकस्य चितिमारोपयाम्यहम् । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा॥ २८॥
nāthaṃ patagalokasya citimāropayāmyaham | imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā || 28 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   28

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ २९॥
yā gatiryajñaśīlānāmāhitāgneśca yā gatiḥ | aparāvartināṃ yā ca yā ca bhūmipradāyinām || 29 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   29

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया व्रज॥ ३०॥
mayā tvaṃ samanujñāto gaccha lokānanuttamān | gṛdhrarāja mahāsattva saṃskṛtaśca mayā vraja || 30 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   30

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ३१॥
evamuktvā citāṃ dīptāmāropya patageśvaram | dadāha rāmo dharmātmā svabandhumiva duḥkhitaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   31

रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम्॥ ३२॥
rāmo'tha sahasaumitrirvanaṃ gatvā sa vīryavān | sthūlān hatvā mahārohīnanutastāra taṃ dvijam || 32 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   32

रोहिमांसानि चोद‍्धृत्य पेशीकृत्वा महायशाः । शकुनाय ददौ रामो रम्ये हरितशाद्वले॥ ३३॥
rohimāṃsāni coda‍्dhṛtya peśīkṛtvā mahāyaśāḥ | śakunāya dadau rāmo ramye haritaśādvale || 33 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   33

यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह॥ ३४॥
yat tat pretasya martyasya kathayanti dvijātayaḥ | tat svargagamanaṃ pitryaṃ tasya rāmo jajāpa ha || 34 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   34

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ । उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ॥ ३५॥
tato godāvarīṃ gatvā nadīṃ naravarātmajau | udakaṃ cakratustasmai gṛdhrarājāya tāvubhau || 35 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   35

शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा॥ ३६॥
śāstradṛṣṭena vidhinā jalaṃ gṛdhrāya rāghavau | snātvā tau gṛdhrarājāya udakaṃ cakratustadā || 36 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   36

स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्॥ ३७॥
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ | maharṣikalpena ca saṃskṛtastadā jagāma puṇyāṃ gatimātmanaḥ śubhām || 37 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   37

कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ॥ ३८॥
kṛtodakau tāvapi pakṣisattame sthirāṃ ca buddhiṃ praṇidhāya jagmatuḥ | praveśya sītādhigame tato mano vanaṃ surendrāviva viṣṇuvāsavau || 38 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ || 3-68 ||

Kanda : Aranyaka Kanda

Sarga :   68

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In