This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 69

Rama Meets Ayomukhi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonasaptatitamaḥ sargaḥ || 3-69 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   0

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा । अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्॥ १॥
kṛtvaivamudakaṃ tasmai prasthitau rāghavau tadā | avekṣantau vane sītāṃ jagmatuḥ paścimāṃ diśam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   1

तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः॥ २॥
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau | aviprahatamaikṣvākau panthānaṃ pratipedatuḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   2

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्॥ ३॥
gulmairvṛkṣaiśca bahubhirlatābhiśca praveṣṭitam | āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam || 3 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   3

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ॥ ४॥
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam | subhīmaṃ tanmahāraṇyaṃ vyatiyātau mahābalau || 4 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   4

ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ॥ ५॥
tataḥ paraṃ janasthānāt trikośaṃ gamya rāghavau | krauñcāraṇyaṃ viviśaturgahanaṃ tau mahaujasau || 5 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   5

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्॥ ६॥
nānāmeghaghanaprakhyaṃ prahṛṣṭamiva sarvataḥ | nānāvarṇaiḥ śubhaiḥ puṣpairmṛgapakṣigaṇairyutam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   6

दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ॥ ७॥
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ | tatra tatrāvatiṣṭhantau sītāharaṇaduḥkhitau || 7 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   7

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे॥ ८॥
tataḥ pūrveṇa tau gatvā trikrośaṃ bhrātarau tadā | krauñcāraṇyamatikramya mataṅgāśramamantare || 8 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   8

दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम् । नानावृक्षसमाकीर्णं सर्वं गहनपादपम्॥ ९॥
dṛṣṭvā tu tad vanaṃ ghoraṃ bahubhīmamṛgadvijam | nānāvṛkṣasamākīrṇaṃ sarvaṃ gahanapādapam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   9

ददृशाते गिरौ तत्र दरीं दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम्॥ १०॥
dadṛśāte girau tatra darīṃ daśarathātmajau | pātālasamagambhīrāṃ tamasā nityasaṃvṛtām || 10 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   10

आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः । ददर्शतुर्महारूपां राक्षसीं विकृताननाम्॥ ११॥
āsādya ca naravyāghrau daryāstasyāvidūrataḥ | dadarśaturmahārūpāṃ rākṣasīṃ vikṛtānanām || 11 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   11

भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् । लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्॥ १२॥
bhayadāmalpasattvānāṃ bībhatsāṃ raudradarśanām | lambodarīṃ tīkṣṇadaṃṣṭrāṃ karālīṃ paruṣatvacam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   12

भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ॥ १३॥
bhakṣayantīṃ mṛgān bhīmān vikaṭāṃ muktamūrdhajām | avaikṣatāṃ tu tau tatra bhrātarau rāmalakṣmaṇau || 13 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   13

सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम्॥ १४॥
sā samāsādya tau vīrau vrajantaṃ bhrāturagrataḥ | ehi raṃsyāvahetyuktvā samālambhata lakṣmaṇam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   14

उवाच चैनं वचनं सौमित्रिमुपगुह्य च । अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः॥ १५॥
uvāca cainaṃ vacanaṃ saumitrimupaguhya ca | ahaṃ tvayomukhī nāma lābhaste tvamasi priyaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   15

नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च । आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे॥ १६॥
nātha parvatadurgeṣu nadīnāṃ pulineṣu ca | āyuściramidaṃ vīra tvaṃ mayā saha raṃsyase || 16 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   16

एवमुक्तस्तु कुपितः खड्गमुद‍्धृत्य लक्ष्मणः । कर्णनासस्तनं तस्या निचकर्तारिसूदनः॥ १७॥
evamuktastu kupitaḥ khaḍgamuda‍्dhṛtya lakṣmaṇaḥ | karṇanāsastanaṃ tasyā nicakartārisūdanaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   17

कर्णनासे निकृत्ते तु विस्वरं विननाद सा । यथागतं प्रदुद्राव राक्षसी घोरदर्शना॥ १८॥
karṇanāse nikṛtte tu visvaraṃ vinanāda sā | yathāgataṃ pradudrāva rākṣasī ghoradarśanā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   18

तस्यां गतायां गहनं व्रजन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ॥ १९॥
tasyāṃ gatāyāṃ gahanaṃ vrajantau vanamojasā | āsedaturamitraghnau bhrātarau rāmalakṣmaṇau || 19 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   19

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः । अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्॥ २०॥
lakṣmaṇastu mahātejāḥ sattvavāñchīlavāñchuciḥ | abravīt prāñjalirvākyaṃ bhrātaraṃ dīptatejasam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   20

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये॥ २१॥
spandate me dṛḍhaṃ bāhurudvignamiva me manaḥ | prāyaśaścāpyaniṣṭāni nimittānyupalakṣaye || 21 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   21

तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम । ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्॥ २२॥
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ mama | mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam || 22 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   22

एष वञ्जुलको नाम पक्षी परमदारुणः । आवयोर्विजयं युद्धे शंसन्निव विनर्दति॥ २३॥
eṣa vañjulako nāma pakṣī paramadāruṇaḥ | āvayorvijayaṃ yuddhe śaṃsanniva vinardati || 23 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   23

तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा । संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम्॥ २४॥
tayoranveṣatorevaṃ sarvaṃ tad vanamojasā | saṃjajñe vipulaḥ śabdaḥ prabhañjanniva tad vanam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   24

संवेष्टितमिवात्यर्थं गहनं मातरिश्वना । वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव॥ २५॥
saṃveṣṭitamivātyarthaṃ gahanaṃ mātariśvanā | vanasya tasya śabdo'bhūd vanamāpūrayanniva || 25 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   25

तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः । ददर्श सुमहाकायं राक्षसं विपुलोरसम्॥ २६॥
taṃ śabdaṃ kāṃkṣamāṇastu rāmaḥ khaḍgī sahānujaḥ | dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   26

आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्॥ २७॥
āsedatuśca tadrakṣastāvubhau pramukhe sthitam | vivṛddhamaśirogrīvaṃ kabandhamudaremukham || 27 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   27

रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् । नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्॥ २८॥
romabhirniśitaistīkṣṇairmahāgirimivocchritam | nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam || 28 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   28

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्षेण पिङ्गेन विपुलेनायतेन च॥ २९॥
agnijvālānikāśena lalāṭasthena dīpyatā | mahāpakṣeṇa piṅgena vipulenāyatena ca || 29 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   29

एकेनोरसि घोरेण नयनेन सुदर्शिना । महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्॥ ३०॥
ekenorasi ghoreṇa nayanena sudarśinā | mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham || 30 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   30

भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥ ३१॥
bhakṣayantaṃ mahāghorānṛkṣasiṃhamṛgadvijān | ghorau bhujau vikurvāṇamubhau yojanamāyatau || 31 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   31

कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् । आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्॥ ३२॥
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān | ākarṣantaṃ vikarṣantamanekān mṛgayūthapān || 32 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   32

स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः । अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः॥ ३३॥
sthitamāvṛtya panthānaṃ tayorbhrātroḥ prapannayoḥ | atha taṃ samatikramya krośamātraṃ dadarśatuḥ || 33 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   33

महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् । कबन्धमिव संस्थानादतिघोरप्रदर्शनम्॥ ३४॥
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam | kabandhamiva saṃsthānādatighorapradarśanam || 34 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   34

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन् बलात्॥ ३५॥
sa mahābāhuratyarthaṃ prasārya vipulau bhujau | jagrāha sahitāveva rāghavau pīḍayan balāt || 35 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   35

खड‍‍्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ । भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥ ३६॥
khaḍa‍‍्ginau dṛḍhadhanvānau tigmatejau mahābhujau | bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau || 36 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   36

तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे । बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे॥ ३७॥
tatra dhairyācca śūrastu rāghavo naiva vivyathe | bālyādanāśrayāccaiva lakṣmaṇastvabhivivyathe || 37 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   37

उवाच च विषण्णः सन् राघवं राघवानुजः । पश्य मां विवशं वीर राक्षसस्य वशंगतम्॥ ३८॥
uvāca ca viṣaṇṇaḥ san rāghavaṃ rāghavānujaḥ | paśya māṃ vivaśaṃ vīra rākṣasasya vaśaṃgatam || 38 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   38

मयैकेन तु निर्युक्तः परिमुच्यस्व राघव । मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम्॥ ३९॥
mayaikena tu niryuktaḥ parimucyasva rāghava | māṃ hi bhūtabaliṃ dattvā palāyasva yathāsukham || 39 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   39

अधिगन्तासि वैदेहीमचिरेणेति मे मतिः । प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्॥ ४०॥
adhigantāsi vaidehīmacireṇeti me matiḥ | pratilabhya ca kākutstha pitṛpaitāmahīṃ mahīm || 40 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   40

तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा । लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्॥ ४१॥
tatra māṃ rāma rājyasthaḥ smartumarhasi sarvadā | lakṣmaṇenaivamuktastu rāmaḥ saumitrimabravīt || 41 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   41

मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति । एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ॥ ४२॥
mā sma trāsaṃ vṛthā vīra nahi tvādṛg viṣīdati | etasminnantare krūro bhrātarau rāmalakṣmaṇau || 42 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   42

तावुवाच महाबाहुः कबन्धो दानवोत्तमः । कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ॥ ४३॥
tāvuvāca mahābāhuḥ kabandho dānavottamaḥ | kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau || 43 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   43

घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ । वदतं कार्यमिह वां किमर्थं चागतौ युवाम्॥ ४४॥
ghoraṃ deśamimaṃ prāptau daivena mama cākṣuṣau | vadataṃ kāryamiha vāṃ kimarthaṃ cāgatau yuvām || 44 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   44

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः । सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ॥ ४५॥
imaṃ deśamanuprāptau kṣudhārtasyeha tiṣṭhataḥ | sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāvivarṣabhau || 45 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   45

मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम् । तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः॥ ४६॥
māṃ tūrṇamanusamprāptau durlabhaṃ jīvitaṃ hi vām | tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ || 46 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   46

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता । कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम॥ ४७॥
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā | kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama || 47 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   47

व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् । कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण॥ ४८॥
vyasanaṃ jīvitāntāya prāptamaprāpya tāṃ priyām | kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa || 48 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   48

त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ । नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण॥ ४९॥
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau | nahi bhāro'sti daivasya sarvabhūteṣu lakṣmaṇa || 49 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   49

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः॥ ५०॥
śūrāśca balavantaśca kṛtāstrāśca raṇājire | kālābhipannāḥ sīdanti yathā vālukasetavaḥ || 50 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   50

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाकरोत्॥ ५१॥
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān | avekṣya saumitrimudagravikramaḥ sthirāṃ tadā svāṃ matimātmanākarot || 51 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   51

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonasaptatitamaḥ sargaḥ || 3-69 ||

Kanda : Aranyaka Kanda

Sarga :   69

Shloka :   52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In