This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonasaptatitamaḥ sargaḥ ..3-69..
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा । अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्॥ १॥
kṛtvaivamudakaṃ tasmai prasthitau rāghavau tadā . avekṣantau vane sītāṃ jagmatuḥ paścimāṃ diśam.. 1..
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः॥ २॥
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau . aviprahatamaikṣvākau panthānaṃ pratipedatuḥ.. 2..
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्॥ ३॥
gulmairvṛkṣaiśca bahubhirlatābhiśca praveṣṭitam . āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam.. 3..
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ॥ ४॥
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam . subhīmaṃ tanmahāraṇyaṃ vyatiyātau mahābalau.. 4..
ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ॥ ५॥
tataḥ paraṃ janasthānāt trikośaṃ gamya rāghavau . krauñcāraṇyaṃ viviśaturgahanaṃ tau mahaujasau.. 5..
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्॥ ६॥
nānāmeghaghanaprakhyaṃ prahṛṣṭamiva sarvataḥ . nānāvarṇaiḥ śubhaiḥ puṣpairmṛgapakṣigaṇairyutam.. 6..
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ॥ ७॥
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ . tatra tatrāvatiṣṭhantau sītāharaṇaduḥkhitau.. 7..
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे॥ ८॥
tataḥ pūrveṇa tau gatvā trikrośaṃ bhrātarau tadā . krauñcāraṇyamatikramya mataṅgāśramamantare.. 8..
दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम् । नानावृक्षसमाकीर्णं सर्वं गहनपादपम्॥ ९॥
dṛṣṭvā tu tad vanaṃ ghoraṃ bahubhīmamṛgadvijam . nānāvṛkṣasamākīrṇaṃ sarvaṃ gahanapādapam.. 9..
ददृशाते गिरौ तत्र दरीं दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम्॥ १०॥
dadṛśāte girau tatra darīṃ daśarathātmajau . pātālasamagambhīrāṃ tamasā nityasaṃvṛtām.. 10..
आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः । ददर्शतुर्महारूपां राक्षसीं विकृताननाम्॥ ११॥
āsādya ca naravyāghrau daryāstasyāvidūrataḥ . dadarśaturmahārūpāṃ rākṣasīṃ vikṛtānanām.. 11..
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् । लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्॥ १२॥
bhayadāmalpasattvānāṃ bībhatsāṃ raudradarśanām . lambodarīṃ tīkṣṇadaṃṣṭrāṃ karālīṃ paruṣatvacam.. 12..
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ॥ १३॥
bhakṣayantīṃ mṛgān bhīmān vikaṭāṃ muktamūrdhajām . avaikṣatāṃ tu tau tatra bhrātarau rāmalakṣmaṇau.. 13..
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम्॥ १४॥
sā samāsādya tau vīrau vrajantaṃ bhrāturagrataḥ . ehi raṃsyāvahetyuktvā samālambhata lakṣmaṇam.. 14..
उवाच चैनं वचनं सौमित्रिमुपगुह्य च । अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः॥ १५॥
uvāca cainaṃ vacanaṃ saumitrimupaguhya ca . ahaṃ tvayomukhī nāma lābhaste tvamasi priyaḥ.. 15..
नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च । आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे॥ १६॥
nātha parvatadurgeṣu nadīnāṃ pulineṣu ca . āyuściramidaṃ vīra tvaṃ mayā saha raṃsyase.. 16..
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः । कर्णनासस्तनं तस्या निचकर्तारिसूदनः॥ १७॥
evamuktastu kupitaḥ khaḍgamuddhṛtya lakṣmaṇaḥ . karṇanāsastanaṃ tasyā nicakartārisūdanaḥ.. 17..
कर्णनासे निकृत्ते तु विस्वरं विननाद सा । यथागतं प्रदुद्राव राक्षसी घोरदर्शना॥ १८॥
karṇanāse nikṛtte tu visvaraṃ vinanāda sā . yathāgataṃ pradudrāva rākṣasī ghoradarśanā.. 18..
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ॥ १९॥
tasyāṃ gatāyāṃ gahanaṃ vrajantau vanamojasā . āsedaturamitraghnau bhrātarau rāmalakṣmaṇau.. 19..
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः । अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्॥ २०॥
lakṣmaṇastu mahātejāḥ sattvavāñchīlavāñchuciḥ . abravīt prāñjalirvākyaṃ bhrātaraṃ dīptatejasam.. 20..
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये॥ २१॥
spandate me dṛḍhaṃ bāhurudvignamiva me manaḥ . prāyaśaścāpyaniṣṭāni nimittānyupalakṣaye.. 21..
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम । ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्॥ २२॥
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ mama . mamaiva hi nimittāni sadyaḥ śaṃsanti sambhramam.. 22..
एष वञ्जुलको नाम पक्षी परमदारुणः । आवयोर्विजयं युद्धे शंसन्निव विनर्दति॥ २३॥
eṣa vañjulako nāma pakṣī paramadāruṇaḥ . āvayorvijayaṃ yuddhe śaṃsanniva vinardati.. 23..
तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा । संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम्॥ २४॥
tayoranveṣatorevaṃ sarvaṃ tad vanamojasā . saṃjajñe vipulaḥ śabdaḥ prabhañjanniva tad vanam.. 24..
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना । वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव॥ २५॥
saṃveṣṭitamivātyarthaṃ gahanaṃ mātariśvanā . vanasya tasya śabdo'bhūd vanamāpūrayanniva.. 25..
तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः । ददर्श सुमहाकायं राक्षसं विपुलोरसम्॥ २६॥
taṃ śabdaṃ kāṃkṣamāṇastu rāmaḥ khaḍgī sahānujaḥ . dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam.. 26..
आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्॥ २७॥
āsedatuśca tadrakṣastāvubhau pramukhe sthitam . vivṛddhamaśirogrīvaṃ kabandhamudaremukham.. 27..
रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् । नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्॥ २८॥
romabhirniśitaistīkṣṇairmahāgirimivocchritam . nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam.. 28..
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्षेण पिङ्गेन विपुलेनायतेन च॥ २९॥
agnijvālānikāśena lalāṭasthena dīpyatā . mahāpakṣeṇa piṅgena vipulenāyatena ca.. 29..
एकेनोरसि घोरेण नयनेन सुदर्शिना । महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्॥ ३०॥
ekenorasi ghoreṇa nayanena sudarśinā . mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham.. 30..
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥ ३१॥
bhakṣayantaṃ mahāghorānṛkṣasiṃhamṛgadvijān . ghorau bhujau vikurvāṇamubhau yojanamāyatau.. 31..
कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् । आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्॥ ३२॥
karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān . ākarṣantaṃ vikarṣantamanekān mṛgayūthapān.. 32..
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः । अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः॥ ३३॥
sthitamāvṛtya panthānaṃ tayorbhrātroḥ prapannayoḥ . atha taṃ samatikramya krośamātraṃ dadarśatuḥ.. 33..
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् । कबन्धमिव संस्थानादतिघोरप्रदर्शनम्॥ ३४॥
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam . kabandhamiva saṃsthānādatighorapradarśanam.. 34..
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन् बलात्॥ ३५॥
sa mahābāhuratyarthaṃ prasārya vipulau bhujau . jagrāha sahitāveva rāghavau pīḍayan balāt.. 35..
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ । भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥ ३६॥
khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau . bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau.. 36..
तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे । बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे॥ ३७॥
tatra dhairyācca śūrastu rāghavo naiva vivyathe . bālyādanāśrayāccaiva lakṣmaṇastvabhivivyathe.. 37..
उवाच च विषण्णः सन् राघवं राघवानुजः । पश्य मां विवशं वीर राक्षसस्य वशंगतम्॥ ३८॥
uvāca ca viṣaṇṇaḥ san rāghavaṃ rāghavānujaḥ . paśya māṃ vivaśaṃ vīra rākṣasasya vaśaṃgatam.. 38..
मयैकेन तु निर्युक्तः परिमुच्यस्व राघव । मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम्॥ ३९॥
mayaikena tu niryuktaḥ parimucyasva rāghava . māṃ hi bhūtabaliṃ dattvā palāyasva yathāsukham.. 39..
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः । प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्॥ ४०॥
adhigantāsi vaidehīmacireṇeti me matiḥ . pratilabhya ca kākutstha pitṛpaitāmahīṃ mahīm.. 40..
तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा । लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्॥ ४१॥
tatra māṃ rāma rājyasthaḥ smartumarhasi sarvadā . lakṣmaṇenaivamuktastu rāmaḥ saumitrimabravīt.. 41..
मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति । एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ॥ ४२॥
mā sma trāsaṃ vṛthā vīra nahi tvādṛg viṣīdati . etasminnantare krūro bhrātarau rāmalakṣmaṇau.. 42..
तावुवाच महाबाहुः कबन्धो दानवोत्तमः । कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ॥ ४३॥
tāvuvāca mahābāhuḥ kabandho dānavottamaḥ . kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau.. 43..
घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ । वदतं कार्यमिह वां किमर्थं चागतौ युवाम्॥ ४४॥
ghoraṃ deśamimaṃ prāptau daivena mama cākṣuṣau . vadataṃ kāryamiha vāṃ kimarthaṃ cāgatau yuvām.. 44..
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः । सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ॥ ४५॥
imaṃ deśamanuprāptau kṣudhārtasyeha tiṣṭhataḥ . sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāvivarṣabhau.. 45..
मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम् । तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः॥ ४६॥
māṃ tūrṇamanusamprāptau durlabhaṃ jīvitaṃ hi vām . tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ.. 46..
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता । कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम॥ ४७॥
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā . kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama.. 47..
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् । कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण॥ ४८॥
vyasanaṃ jīvitāntāya prāptamaprāpya tāṃ priyām . kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa.. 48..
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ । नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण॥ ४९॥
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau . nahi bhāro'sti daivasya sarvabhūteṣu lakṣmaṇa.. 49..
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः॥ ५०॥
śūrāśca balavantaśca kṛtāstrāśca raṇājire . kālābhipannāḥ sīdanti yathā vālukasetavaḥ.. 50..
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाकरोत्॥ ५१॥
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān . avekṣya saumitrimudagravikramaḥ sthirāṃ tadā svāṃ matimātmanākarot.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonasaptatitamaḥ sargaḥ ..3-69..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In