This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 7

Rama Meets Sage Sutheeshna

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तमः सर्गः ॥३-७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptamaḥ sargaḥ || 3-7 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   0

रामस्तु सहितो भ्रात्रा सीतया च परंतपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ १॥
rāmastu sahito bhrātrā sītayā ca paraṃtapaḥ | sutīkṣṇasyāśramapadaṃ jagāma saha tairdvijaiḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   1

स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः । ददर्श विमलं शैलं महामेरुमिवोन्नतम्॥ २॥
sa gatvā dūramadhvānaṃ nadīstīrtvā bahūdakāḥ | dadarśa vimalaṃ śailaṃ mahāmerumivonnatam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   2

ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः । काननं तौ विविशतुः सीतया सह राघवौ॥ ३॥
tatastadikṣvākuvarau satataṃ vividhairdrumaiḥ | kānanaṃ tau viviśatuḥ sītayā saha rāghavau || 3 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   3

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् । ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥ ४॥
praviṣṭastu vanaṃ ghoraṃ bahupuṣpaphaladrumam | dadarśāśramamekānte cīramālāpariṣkṛtam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   4

तत्र तापसमासीनं मलपङ्कजधारिणम् । रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत॥ ५॥
tatra tāpasamāsīnaṃ malapaṅkajadhāriṇam | rāmaḥ sutīkṣṇaṃ vidhivat tapodhanamabhāṣata || 5 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   5

रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः । तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥ ६॥
rāmo'hamasmi bhagavan bhavantaṃ draṣṭumāgataḥ | tanmābhivada dharmajña maharṣe satyavikrama || 6 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   6

स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥ ७॥
sa nirīkṣya tato dhīro rāmaṃ dharmabhṛtāṃ varam | samāśliṣya ca bāhubhyāmidaṃ vacanamabravīt || 7 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   7

स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर । आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम्॥ ८॥
svāgataṃ te raghuśreṣṭha rāma satyabhṛtāṃ vara | āśramo'yaṃ tvayā''krāntaḥ sanātha iva sāmpratam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   8

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले॥ ९॥
pratīkṣamāṇastvāmeva nārohe'haṃ mahāyaśaḥ | devalokamito vīra dehaṃ tyaktvā mahītale || 9 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   9

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः । इहोपयातः काकुत्स्थ देवराजः शतक्रतुः॥ १०॥
citrakūṭamupādāya rājyabhraṣṭo'si me śrutaḥ | ihopayātaḥ kākutstha devarājaḥ śatakratuḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   10

उपागम्य च मे देवो महादेवः सुरेश्वरः । सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा॥ ११॥
upāgamya ca me devo mahādevaḥ sureśvaraḥ | sarvālँ lokāñjitānāha mama puṇyena karmaṇā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   11

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः॥ १२॥
teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā | matprasādāt sabhāryastvaṃ viharasva salakṣmaṇaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   12

तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् । प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः॥ १३॥
tamugratapasaṃ dīptaṃ maharṣiṃ satyavādinam | pratyuvācātmavān rāmo brahmāṇamiva vāsavaḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   13

अहमेवाहरिष्यामि स्वयं लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ १४॥
ahamevāhariṣyāmi svayaṃ lokān mahāmune | āvāsaṃ tvahamicchāmi pradiṣṭamiha kānane || 14 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   14

भवान् सर्वत्र कुशलः सर्वभूतहिते रतः । आख्यातं शरभङ्गेन गौतमेन महात्मना॥ १५॥
bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ | ākhyātaṃ śarabhaṅgena gautamena mahātmanā || 15 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   15

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः । अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः॥ १६॥
evamuktastu rāmeṇa maharṣirlokaviśrutaḥ | abravīnmadhuraṃ vākyaṃ harṣeṇa mahatā yutaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   16

अयमेवाश्रमो राम गुणवान् रम्यतामिति । ऋषिसंघानुचरितः सदा मूलफलैर्युतः॥ १७॥
ayamevāśramo rāma guṇavān ramyatāmiti | ṛṣisaṃghānucaritaḥ sadā mūlaphalairyutaḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   17

इममाश्रममागम्य मृगसंघा महीयसः । अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः॥ १८॥
imamāśramamāgamya mṛgasaṃghā mahīyasaḥ | ahatvā pratigacchanti lobhayitvākutobhayāḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   18

नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै । तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः॥ १९॥
nānyo doṣo bhavedatra mṛgebhyo'nyatra viddhi vai | tacchrutvā vacanaṃ tasya maharṣerlakṣmaṇāgrajaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   19

उवाच वचनं धीरो विगृह्य सशरं धनुः । तानहं सुमहाभाग मृगसंघान् समागतान्॥ २०॥
uvāca vacanaṃ dhīro vigṛhya saśaraṃ dhanuḥ | tānahaṃ sumahābhāga mṛgasaṃghān samāgatān || 20 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   20

हन्यां निशितधारेण शरेणानतपर्वणा । भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः॥ २१॥
hanyāṃ niśitadhāreṇa śareṇānataparvaṇā | bhavāṃstatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   21

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये । तमेवमुक्त्वोपरमं रामः संध्यामुपागमत्॥ २२॥
etasminnāśrame vāsaṃ ciraṃ tu na samarthaye | tamevamuktvoparamaṃ rāmaḥ saṃdhyāmupāgamat || 22 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   22

अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च॥ २३॥
anvāsya paścimāṃ saṃdhyāṃ tatra vāsamakalpayat | sutīkṣṇasyāśrame ramye sītayā lakṣmaṇena ca || 23 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   23

ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् । ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य॥ २४॥
tataḥ śubhaṃ tāpasayogyamannaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām | tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya || 24 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तमः सर्गः ॥३-७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptamaḥ sargaḥ || 3-7 ||

Kanda : Aranyaka Kanda

Sarga :   7

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In