This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptatitamaḥ sargaḥ ..3-70..
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्॥ १॥
tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau . bāhupāśaparikṣiptau kabandho vākyamabravīt.. 1..
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ । आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ॥ २॥
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau . āhārārthaṃ tu saṃdiṣṭau daivena hatacetanau.. 2..
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः॥ ३॥
tacchrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā . uvācārtisamāpanno vikrame kṛtaniścayaḥ.. 3..
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू॥ ४॥
tvāṃ ca māṃ ca purā tūrṇamādatte rākṣasādhamaḥ . tasmādasibhyāmasyāśu bāhū chindāvahe gurū.. 4..
भीषणोऽयं महाकायो राक्षसा भुजविक्रमः । लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति॥ ५॥
bhīṣaṇo'yaṃ mahākāyo rākṣasā bhujavikramaḥ . lokaṃ hyatijitaṃ kṛtvā hyāvāṃ hantumihecchati.. 5..
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः । क्रतुमध्योपनीतानां पशूनामिव राघव॥ ६॥
niśceṣṭānāṃ vadho rājan kutsito jagatīpateḥ . kratumadhyopanītānāṃ paśūnāmiva rāghava.. 6..
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्॥ ७॥
etat saṃjalpitaṃ śrutvā tayoḥ kruddhastu rākṣasaḥ . vidāryāsyaṃ tato raudraṃ tau bhakṣayitumārabhat.. 7..
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः॥ ८॥
tatastau deśakālajñau khaḍgābhyāmeva rāghavau . acchindantāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśataḥ.. 8..
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः॥ ९॥
dakṣiṇo dakṣiṇaṃ bāhumasaktamasinā tataḥ . ciccheda rāmo vegena savyaṃ vīrastu lakṣmaṇaḥ.. 9..
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयञ्जलदो यथा॥ १०॥
sa papāta mahābāhuśchinnabāhurmahāsvanaḥ . khaṃ ca gāṃ ca diśaścaiva nādayañjalado yathā.. 10..
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः॥ ११॥
sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ . dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ.. 11..
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः॥ १२॥
iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ . śaśaṃsa tasya kākustthaṃ kabandhasya mahābalaḥ.. 12..
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः । तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्॥ १३॥
ayamikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ . tasyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam.. 13..
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम् । मया सह चरत्येष भार्यया च महद् वनम्॥ १४॥
mātrā pratihate rājye rāmaḥ pravrājito vanam . mayā saha caratyeṣa bhāryayā ca mahad vanam.. 14..
अस्य देवप्रभावस्य वसतो विजने वने । रक्षसापहृता भार्या यामिच्छन्ताविहागतौ॥ १५॥
asya devaprabhāvasya vasato vijane vane . rakṣasāpahṛtā bhāryā yāmicchantāvihāgatau.. 15..
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने । आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे॥ १६॥
tvaṃ tu ko vā kimarthaṃ vā kabandhasadṛśo vane . āsyenorasi dīptena bhagnajaṅgho viceṣṭase.. 16..
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्॥ १७॥
evamuktaḥ kabandhastu lakṣmaṇenottaraṃ vacaḥ . uvāca vacanaṃ prītastadindravacanaṃ smaran.. 17..
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ॥ १८॥
svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi vāmaham . diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau.. 18..
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा । तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव॥ १९॥
virūpaṃ yacca me rūpaṃ prāptaṃ hyavinayād yathā . tanme śṛṇu naravyāghra tattvataḥ śaṃsatastava.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptatitamaḥ sargaḥ ..3-70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In