This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekasaptatitamaḥ sargaḥ ..3-71..
पुरा राम महाबाहो महाबलपराक्रमम् । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्॥ १॥
purā rāma mahābāho mahābalaparākramam . rūpamāsīnmamācintyaṃ triṣu lokeṣu viśrutam.. 1..
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्॥ २॥
yathā sūryasya somasya śakrasya ca yathā vapuḥ . so'haṃ rūpamidaṃ kṛtvā lokavitrāsanaṃ mahat.. 2..
ऋषीन् वनगतान् राम त्रासयामि ततस्ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया॥ ३॥
ṛṣīn vanagatān rāma trāsayāmi tatastataḥ . tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā.. 3..
स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः । तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना॥ ४॥
sa cinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ . tenāhamuktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā.. 4..
एतदेवं नृशंसं ते रूपमस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति॥ ५॥
etadevaṃ nṛśaṃsaṃ te rūpamastu vigarhitam . sa mayā yācitaḥ kruddhaḥ śāpasyānto bhavediti.. 5..
अभिशापकृतस्येति तेनेदं भाषितं वचः । यदा छित्त्वा भुजौ रामस्त्वां दहेद् विजने वने॥ ६॥
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ . yadā chittvā bhujau rāmastvāṃ dahed vijane vane.. 6..
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् । श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण॥ ७॥
tadā tvaṃ prāpsyase rūpaṃ svameva vipulaṃ śubham . śriyā virājitaṃ putraṃ danostvaṃ viddhi lakṣmaṇa.. 7..
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे । अहं हि तपसोग्रेण पितामहमतोषयम्॥ ८॥
indrakopādidaṃ rūpaṃ prāptamevaṃ raṇājire . ahaṃ hi tapasogreṇa pitāmahamatoṣayam.. 8..
दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत् । दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति॥ ९॥
dīrghamāyuḥ sa me prādāt tato māṃ vibhramo'spṛśat . dīrghamāyurmayā prāptaṃ kiṃ māṃ śakraḥ kariṣyati.. 9..
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् । तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा॥ १०॥
ityevaṃ buddhimāsthāya raṇe śakramadharṣayam . tasya bāhupramuktena vajreṇa śataparvaṇā.. 10..
सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम् । स मया याच्यमानः सन् नानयद् यमसादनम्॥ ११॥
sakthinī ca śiraścaiva śarīre sampraveśitam . sa mayā yācyamānaḥ san nānayad yamasādanam.. 11..
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् । अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः॥ १२॥
pitāmahavacaḥ satyaṃ tadastviti mamābravīt . anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ.. 12..
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् । स एवमुक्तः शक्रो मे बाहू योजनमायतौ॥ १३॥
vajreṇābhihataḥ kālaṃ sudīrghamapi jīvitum . sa evamuktaḥ śakro me bāhū yojanamāyatau.. 13..
तदा चास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् । सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान्॥ १४॥
tadā cāsyaṃ ca me kukṣau tīkṣṇadaṃṣṭramakalpayat . so'haṃ bhujābhyāṃ dīrghābhyāṃ saṃkṣipyāsmin vanecarān.. 14..
सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः । स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः॥ १५॥
siṃhadvīpimṛgavyāghrān bhakṣayāmi samantataḥ . sa tu māmabravīdindro yadā rāmaḥ salakṣmaṇaḥ.. 15..
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि । अनेन वपुषा तात वनेऽस्मिन् राजसत्तम॥ १६॥
chetsyate samare bāhū tadā svargaṃ gamiṣyasi . anena vapuṣā tāta vane'smin rājasattama.. 16..
यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये । अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति॥ १७॥
yad yat paśyāmi sarvasya grahaṇaṃ sādhu rocaye . avaśyaṃ grahaṇaṃ rāmo manye'haṃ samupaiṣyati.. 17..
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः । स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव॥ १८॥
imāṃ buddhiṃ puraskṛtya dehanyāsakṛtaśramaḥ . sa tvaṃ rāmo'si bhadraṃ te nāhamanyena rāghava.. 18..
शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा । अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ॥ १९॥
śakyo hantuṃ yathā tattvamevamuktaṃ maharṣiṇā . ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha.. 19..
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना । एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः॥ २०॥
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto'gninā . evamuktastu dharmātmā danunā tena rāghavaḥ.. 20..
इदं जगाद वचनं लक्ष्मणस्य च पश्यतः । रावणेन हृता भार्या सीता मम यशस्विनी॥ २१॥
idaṃ jagāda vacanaṃ lakṣmaṇasya ca paśyataḥ . rāvaṇena hṛtā bhāryā sītā mama yaśasvinī.. 21..
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् । नाममात्रं तु जानामि न रूपं तस्य रक्षसः॥ २२॥
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham . nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ.. 22..
निवासं वा प्रभावं वा वयं तस्य न विद्महे । शोकार्तानामनाथानामेवं विपरिधावताम्॥ २३॥
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe . śokārtānāmanāthānāmevaṃ viparidhāvatām.. 23..
कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम् । काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः॥ २४॥
kāruṇyaṃ sadṛśaṃ kartumupakāreṇa vartatām . kāṣṭhānyānīya bhagnāni kāle śuṣkāṇi kuñjaraiḥ.. 24..
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते । स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता॥ २५॥
dhakṣyāmastvāṃ vayaṃ vīra śvabhre mahati kalpite . sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā.. 25..
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः । एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्॥ २६॥
kuru kalyāṇamatyarthaṃ yadi jānāsi tattvataḥ . evamuktastu rāmeṇa vākyaṃ danuranuttamam.. 26..
प्रोवाच कुशलो वक्ता वक्तारमपि राघवम् । दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्॥ २७॥
provāca kuśalo vaktā vaktāramapi rāghavam . divyamasti na me jñānaṃ nābhijānāmi maithilīm.. 27..
यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः । योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम्॥ २८॥
yastāṃ vakṣyati taṃ vakṣye dagdhaḥ svaṃ rūpamāsthitaḥ . yo'bhijānāti tadrakṣastad vakṣye rāma tatparam.. 28..
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो । राक्षसं तु महावीर्यं सीता येन हृता तव॥ २९॥
adagdhasya hi vijñātuṃ śaktirasti na me prabho . rākṣasaṃ tu mahāvīryaṃ sītā yena hṛtā tava.. 29..
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव । स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्॥ ३०॥
vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava . svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam.. 30..
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः । तावन्मामवटे क्षिप्त्वा दह राम यथाविधि॥ ३१॥
kiṃ tu yāvanna yātyastaṃ savitā śrāntavāhanaḥ . tāvanmāmavaṭe kṣiptvā daha rāma yathāvidhi.. 31..
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम्॥ ३२॥
dagdhastvayāhamavaṭe nyāyena raghunandana . vakṣyāmi taṃ mahāvīra yastaṃ vetsyati rākṣasam.. 32..
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव । कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम॥ ३३॥
tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava . kalpayiṣyati te vīra sāhāyyaṃ laghuvikrama.. 33..
नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव । सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे॥ ३४॥
nahi tasyāstyavijñātaṃ triṣu lokeṣu rāghava . sarvān parivṛto lokān purā vai kāraṇāntare.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekasaptatitamaḥ sargaḥ ..3-71..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In