This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvisaptatitamaḥ sargaḥ ..3-72..
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः॥ १॥
evamuktau tu tau vīrau kabandhena nareśvarau . giripradaramāsādya pāvakaṃ visasarjatuḥ.. 1..
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः॥ २॥
lakṣmaṇastu maholkābhirjvalitābhiḥ samantataḥ . citāmādīpayāmāsa sā prajajvāla sarvataḥ.. 2..
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहत पावकः॥ ३॥
taccharīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat . medasā pacyamānasya mandaṃ dahata pāvakaḥ.. 3..
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः । अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः॥ ४॥
savidhūya citāmāśu vidhūmo'gnirivotthitaḥ . araje vāsasī bibhranmālyaṃ divyaṃ mahābalaḥ.. 4..
ततश्चिताया वेगेन भास्वरो विरजाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥ ५॥
tataścitāyā vegena bhāsvaro virajāmbaraḥ . utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ.. 5..
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन्॥ ६॥
vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare . prabhayā ca mahātejā diśo daśa virājayan.. 6..
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि॥ ७॥
so'ntarikṣagato vākyaṃ kabandho rāmamabravīt . śṛṇu rāghava tattvena yathā sītāmavāpsyasi.. 7..
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते । परिमृष्टो दशान्तेन दशाभागेन सेव्यते॥ ८॥
rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate . parimṛṣṭo daśāntena daśābhāgena sevyate.. 8..
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्॥ ९॥
daśābhāgagato hīnastvaṃ hi rāma salakṣmaṇaḥ . yatkṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam.. 9..
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्॥ १०॥
tadavaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara . akṛtvā nahi te siddhimahaṃ paśyāmi cintayan.. 10..
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥ ११॥
śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ . bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā.. 11..
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते । निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः॥ १२॥
ṛṣyamūke girivare pampāparyantaśobhite . nivasatyātmavān vīraścaturbhiḥ saha vānaraiḥ.. 12..
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः । सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान्॥ १३॥
vānarendro mahāvīryastejovānamitaprabhaḥ . satyasaṃdho vinītaśca dhṛtimān matimān mahān.. 13..
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः । भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना॥ १४॥
dakṣaḥ pragalbho dyutimān mahābalaparākramaḥ . bhrātrā vivāsito vīra rājyahetormahātmanā.. 14..
स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः॥ १५॥
sa te sahāyo mitraṃ ca sītāyāḥ parimārgaṇe . bhaviṣyati hi te rāma mā ca śoke manaḥ kṛthāḥ.. 15..
भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥ १६॥
bhavitavyaṃ hi taccāpi na tacchakyamihānyathā . kartumikṣvākuśārdūla kālo hi duratikramaḥ.. 16..
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव॥ १७॥
gaccha śīghramito vīra sugrīvaṃ taṃ mahābalam . vayasyaṃ taṃ kuru kṣipramito gatvādya rāghava.. 17..
अद्रोहाय समागम्य दीप्यमाने विभावसौ । न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः॥ १८॥
adrohāya samāgamya dīpyamāne vibhāvasau . na ca te so'vamantavyaḥ sugrīvo vānarādhipaḥ.. 18..
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् । शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्॥ १९॥
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān . śaktau hyadya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam.. 19..
कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति । स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः॥ २०॥
kṛtārtho vākṛtārtho vā tava kṛtyaṃ kariṣyati . sa ṛkṣarajasaḥ putraḥ pampāmaṭati śaṅkitaḥ.. 20..
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः । संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्॥ २१॥
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ . saṃnidhāyāyudhaṃ kṣipramṛṣyamūkālayaṃ kapim.. 21..
कुरु राघव सत्येन वयस्यं वनचारिणम् । स हि स्थानानि कात्स्न्र्येन सर्वाणि कपिकुञ्जरः॥ २२॥
kuru rāghava satyena vayasyaṃ vanacāriṇam . sa hi sthānāni kātsnryena sarvāṇi kapikuñjaraḥ.. 22..
नरमांसाशिनां लोके नैपुण्यादधिगच्छति । न तस्याविदितं लोके किंचिदस्ति हि राघव॥ २३॥
naramāṃsāśināṃ loke naipuṇyādadhigacchati . na tasyāviditaṃ loke kiṃcidasti hi rāghava.. 23..
यावत् सूर्यः प्रतपति सहस्रांशुः परंतप । स नदीर्विपुलान् शैलान् गिरिदुर्गाणि कन्दरान्॥ २४॥
yāvat sūryaḥ pratapati sahasrāṃśuḥ paraṃtapa . sa nadīrvipulān śailān giridurgāṇi kandarān.. 24..
अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति । वानरांश्च महाकायान् प्रेषयिष्यति राघव॥ २५॥
anviṣya vānaraiḥ sārdhaṃ patnīṃ te'dhigamiṣyati . vānarāṃśca mahākāyān preṣayiṣyati rāghava.. 25..
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् । अन्वेष्यति वरारोहां मैथिलीं रावणालये॥ २६॥
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm . anveṣyati varārohāṃ maithilīṃ rāvaṇālaye.. 26..
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम् । प्लवङ्गमानामृषभस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति॥ २७॥
sa meruśṛṅgāgragatāmaninditāṃ praviśya pātālatale'pi vāśritām . plavaṅgamānāmṛṣabhastava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvisaptatitamaḥ sargaḥ ..3-72..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In