This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 72

Kabandha's Request to Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvisaptatitamaḥ sargaḥ || 3-72 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   0

एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः॥ १॥
evamuktau tu tau vīrau kabandhena nareśvarau | giripradaramāsādya pāvakaṃ visasarjatuḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   1

लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः॥ २॥
lakṣmaṇastu maholkābhirjvalitābhiḥ samantataḥ | citāmādīpayāmāsa sā prajajvāla sarvataḥ || 2 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   2

तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहत पावकः॥ ३॥
taccharīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat | medasā pacyamānasya mandaṃ dahata pāvakaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   3

सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः । अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः॥ ४॥
savidhūya citāmāśu vidhūmo'gnirivotthitaḥ | araje vāsasī bibhranmālyaṃ divyaṃ mahābalaḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   4

ततश्चिताया वेगेन भास्वरो विरजाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥ ५॥
tataścitāyā vegena bhāsvaro virajāmbaraḥ | utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   5

विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन्॥ ६॥
vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare | prabhayā ca mahātejā diśo daśa virājayan || 6 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   6

सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि॥ ७॥
so'ntarikṣagato vākyaṃ kabandho rāmamabravīt | śṛṇu rāghava tattvena yathā sītāmavāpsyasi || 7 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   7

राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते । परिमृष्टो दशान्तेन दशाभागेन सेव्यते॥ ८॥
rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate | parimṛṣṭo daśāntena daśābhāgena sevyate || 8 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   8

दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्॥ ९॥
daśābhāgagato hīnastvaṃ hi rāma salakṣmaṇaḥ | yatkṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   9

तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्॥ १०॥
tadavaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara | akṛtvā nahi te siddhimahaṃ paśyāmi cintayan || 10 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   10

श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥ ११॥
śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ | bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   11

ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते । निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः॥ १२॥
ṛṣyamūke girivare pampāparyantaśobhite | nivasatyātmavān vīraścaturbhiḥ saha vānaraiḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   12

वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः । सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान्॥ १३॥
vānarendro mahāvīryastejovānamitaprabhaḥ | satyasaṃdho vinītaśca dhṛtimān matimān mahān || 13 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   13

दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः । भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना॥ १४॥
dakṣaḥ pragalbho dyutimān mahābalaparākramaḥ | bhrātrā vivāsito vīra rājyahetormahātmanā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   14

स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः॥ १५॥
sa te sahāyo mitraṃ ca sītāyāḥ parimārgaṇe | bhaviṣyati hi te rāma mā ca śoke manaḥ kṛthāḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   15

भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥ १६॥
bhavitavyaṃ hi taccāpi na tacchakyamihānyathā | kartumikṣvākuśārdūla kālo hi duratikramaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   16

गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव॥ १७॥
gaccha śīghramito vīra sugrīvaṃ taṃ mahābalam | vayasyaṃ taṃ kuru kṣipramito gatvādya rāghava || 17 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   17

अद्रोहाय समागम्य दीप्यमाने विभावसौ । न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः॥ १८॥
adrohāya samāgamya dīpyamāne vibhāvasau | na ca te so'vamantavyaḥ sugrīvo vānarādhipaḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   18

कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् । शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्॥ १९॥
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān | śaktau hyadya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam || 19 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   19

कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति । स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः॥ २०॥
kṛtārtho vākṛtārtho vā tava kṛtyaṃ kariṣyati | sa ṛkṣarajasaḥ putraḥ pampāmaṭati śaṅkitaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   20

भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः । संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्॥ २१॥
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ | saṃnidhāyāyudhaṃ kṣipramṛṣyamūkālayaṃ kapim || 21 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   21

कुरु राघव सत्येन वयस्यं वनचारिणम् । स हि स्थानानि कात्स्‍न्‍‍र्येन सर्वाणि कपिकुञ्जरः॥ २२॥
kuru rāghava satyena vayasyaṃ vanacāriṇam | sa hi sthānāni kāts‍n‍‍ryena sarvāṇi kapikuñjaraḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   22

नरमांसाशिनां लोके नैपुण्यादधिगच्छति । न तस्याविदितं लोके किंचिदस्ति हि राघव॥ २३॥
naramāṃsāśināṃ loke naipuṇyādadhigacchati | na tasyāviditaṃ loke kiṃcidasti hi rāghava || 23 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   23

यावत् सूर्यः प्रतपति सहस्रांशुः परंतप । स नदीर्विपुलान् शैलान् गिरिदुर्गाणि कन्दरान्॥ २४॥
yāvat sūryaḥ pratapati sahasrāṃśuḥ paraṃtapa | sa nadīrvipulān śailān giridurgāṇi kandarān || 24 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   24

अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति । वानरांश्च महाकायान् प्रेषयिष्यति राघव॥ २५॥
anviṣya vānaraiḥ sārdhaṃ patnīṃ te'dhigamiṣyati | vānarāṃśca mahākāyān preṣayiṣyati rāghava || 25 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   25

दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् । अन्वेष्यति वरारोहां मैथिलीं रावणालये॥ २६॥
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm | anveṣyati varārohāṃ maithilīṃ rāvaṇālaye || 26 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   26

स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम् । प्लवङ्गमानामृषभस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति॥ २७॥
sa meruśṛṅgāgragatāmaninditāṃ praviśya pātālatale'pi vāśritām | plavaṅgamānāmṛṣabhastava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati || 27 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   27

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvisaptatitamaḥ sargaḥ || 3-72 ||

Kanda : Aranyaka Kanda

Sarga :   72

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In