This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe trisaptatitamaḥ sargaḥ ..3-73..
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्॥ १॥
darśayitvā tu rāmāya sītāyāḥ parimārgaṇe . vākyamanvarthamarthajñaḥ kabandhaḥ punarabravīt.. 1..
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ २॥
eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ . pratīcīṃ diśamāśritya prakāśante manoramāḥ.. 2..
जम्बूप्रियालपनसा न्यग्रोधप्लक्षतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥ ३॥
jambūpriyālapanasā nyagrodhaplakṣatindukāḥ . aśvatthāḥ karṇikārāśca cūtāścānye ca pādapāḥ.. 3..
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः॥ ४॥
dhanvanā nāgavṛkṣāśca tilakā naktamālakāḥ . nīlāśokāḥ kadambāśca karavīrāśca puṣpitāḥ.. 4..
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः । तानारुह्याथवा भूमौ पातयित्वा च तान् बलात्॥ ५॥
agnimukhyā aśokāśca suraktāḥ pāribhadrakāḥ . tānāruhyāthavā bhūmau pātayitvā ca tān balāt.. 5..
फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः । तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्॥ ६॥
phalānyamṛtakalpāni bhakṣayitvā gamiṣyathaḥ . tadatikramya kākutstha vanaṃ puṣpitapādapam.. 6..
नन्दनप्रतिमं चान्यत् कुरवस्तूत्तरा इव । सर्वकालफला यत्र पादपा मधुरस्रवाः॥ ७॥
nandanapratimaṃ cānyat kuravastūttarā iva . sarvakālaphalā yatra pādapā madhurasravāḥ.. 7..
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारनतास्तत्र महाविटपधारिणः॥ ८॥
sarve ca ṛtavastatra vane caitrarathe yathā . phalabhāranatāstatra mahāviṭapadhāriṇaḥ.. 8..
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः । तानारुह्याथवा भूमौ पातयित्वाथवा सुखम्॥ ९॥
śobhante sarvatastatra meghaparvatasaṃnibhāḥ . tānāruhyāthavā bhūmau pātayitvāthavā sukham.. 9..
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चङ्क्रमन्तौ वरान् शैलान् शैलाच्छैलं वनाद् वनम्॥ १०॥
phalānyamṛtakalpāni lakṣmaṇaste pradāsyati . caṅkramantau varān śailān śailācchailaṃ vanād vanam.. 10..
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः । अशर्करामविभ्रंशां समतीर्थामशैवलाम्॥ ११॥
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ . aśarkarāmavibhraṃśāṃ samatīrthāmaśaivalām.. 11..
राम संजातवालूकां कमलोत्पलशोभिताम् । तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव॥ १२॥
rāma saṃjātavālūkāṃ kamalotpalaśobhitām . tatra haṃsāḥ plavāḥ krauñcāḥ kurarāścaiva rāghava.. 12..
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः । नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः॥ १३॥
valgusvarā nikūjanti pampāsalilagocarāḥ . nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ.. 13..
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः । रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव॥ १४॥
ghṛtapiṇḍopamān sthūlāṃstān dvijān bhakṣayiṣyathaḥ . rohitān vakratuṇḍāṃśca nalamīnāṃśca rāghava.. 14..
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् । निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान्॥ १५॥
pampāyāmiṣubhirmatsyāṃstatra rāma varān hatān . nistvakpakṣānayastaptānakṛśānaikakaṇṭakān.. 15..
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति । भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये॥ १६॥
tava bhaktyā samāyukto lakṣmaṇaḥ sampradāsyati . bhṛśaṃ tān khādato matsyān pampāyāḥ puṣpasaṃcaye.. 16..
पद्मगन्धि शिवं वारि सुखशीतमनामयम् । उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्॥ १७॥
padmagandhi śivaṃ vāri sukhaśītamanāmayam . uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham.. 17..
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः॥ १८॥
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati . sthūlān giriguhāśayyān vānarān vanacāriṇaḥ.. 18..
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः । अपां लोभादुपावृत्तान् वृषभानिव नर्दतः॥ १९॥
sāyāhne vicaran rāma darśayiṣyati lakṣmaṇaḥ . apāṃ lobhādupāvṛttān vṛṣabhāniva nardataḥ.. 19..
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम । सायाह्ने विचरन् राम विटपी माल्यधारिणः॥ २०॥
sthūlān pītāṃśca pampāyāṃ drakṣyasi tvaṃ narottama . sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ.. 20..
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि । सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः॥ २१॥
śivodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi . sumanobhiścitāstatra tilakā naktamālakāḥ.. 21..
उत्पलानि च फुल्लानि पङ्कजानि च राघव । न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः॥ २२॥
utpalāni ca phullāni paṅkajāni ca rāghava . na tāni kaścinmālyāni tatrāropayitā naraḥ.. 22..
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव । मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः॥ २३॥
na ca vai mlānatāṃ yānti na ca śīryanti rāghava . mataṅgaśiṣyāstatrāsannṛṣayaḥ susamāhitāḥ.. 23..
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः । ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः॥ २४॥
teṣāṃ bhārābhitaptānāṃ vanyamāharatāṃ guroḥ . ye prapeturmahīṃ tūrṇaṃ śarīrāt svedabindavaḥ.. 24..
तानि माल्यानि जातानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव॥ २५॥
tāni mālyāni jātāni munīnāṃ tapasā tadā . svedabindusamutthāni na vinaśyanti rāghava.. 25..
तेषां गतानामद्यापि दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी॥ २६॥
teṣāṃ gatānāmadyāpi dṛśyate paricāriṇī . śramaṇī śabarī nāma kākutstha cirajīvinī.. 26..
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥ २७॥
tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam . dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati.. 27..
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥ २८॥
tatastadrāma pampāyāstīramāśritya paścimam . āśramasthānamatulaṃ guhyaṃ kākutstha paśyasi.. 28..
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे । ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम्॥ २९॥
na tatrākramituṃ nāgāḥ śaknuvanti tadāśrame . ṛṣestasya mataṅgasya vidhānāt tacca kānanam.. 29..
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । तस्मिन् नन्दनसंकाशे देवारण्योपमे वने॥ ३०॥
mataṅgavanamityeva viśrutaṃ raghunandana . tasmin nandanasaṃkāśe devāraṇyopame vane.. 30..
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः । ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः॥ ३१॥
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ . ṛṣyamūkastu pampāyāḥ purastāt puṣpitadrumaḥ.. 31..
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः । उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः॥ ३२॥
suduḥkhārohaṇaścaiva śiśunāgābhirakṣitaḥ . udāro brahmaṇā caiva pūrvakāle'bhinirmitaḥ.. 32..
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति॥ ३३॥
śayānaḥ puruṣo rāma tasya śailasya mūrdhani . yat svapnaṃ labhate vittaṃ tat prabuddho'dhigacchati.. 33..
यस्त्वेनं विषमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः॥ ३४॥
yastvenaṃ viṣamācāraḥ pāpakarmādhirohati . tatraiva praharantyenaṃ suptamādāya rākṣasāḥ.. 34..
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम्॥ ३५॥
tatrāpi śiśunāgānāmākrandaḥ śrūyate mahān . krīḍatāṃ rāma pampāyāṃ mataṅgāśramavāsinām.. 35..
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः । प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः॥ ३६॥
saktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ . pracaranti pṛthakkīrṇā meghavarṇāstarasvinaḥ.. 36..
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम् । अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम्॥ ३७॥
te tatra pītvā pānīyaṃ vimalaṃ cāru śobhanam . atyantasukhasaṃsparśaṃ sarvagandhasamanvitam.. 37..
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः । ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्॥ ३८॥
nirvṛttāḥ saṃvigāhante vanāni vanagocarāḥ . ṛkṣāṃśca dvīpinaścaiva nīlakomalakaprabhān.. 38..
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि । राम तस्य तु शैलस्य महती शोभते गुहा॥ ३९॥
rurūnapetānajayān dṛṣṭvā śokaṃ prahāsyasi . rāma tasya tu śailasya mahatī śobhate guhā.. 39..
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् । तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः॥४०॥
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam . tasyā guhāyāḥ prāgdvāre mahān śītodako hradaḥ..40..
बहुमूलफलो रम्यो नानानगसमाकुलः । तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः॥ ४१॥
bahumūlaphalo ramyo nānānagasamākulaḥ . tasyāṃ vasati dharmātmā sugrīvaḥ saha vānaraiḥ.. 41..
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति । कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ॥ ४२॥
kadācicchikhare tasya parvatasyāpi tiṣṭhati . kabandhastvanuśāsyaivaṃ tāvubhau rāmalakṣmaṇau.. 42..
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् । तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ॥ ४३॥
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān . taṃ tu khasthaṃ mahābhāgaṃ tāvubhau rāmalakṣmaṇau.. 43..
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके । गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत् स च॥ ४४॥
prasthitau tvaṃ vrajasveti vākyamūcaturantike . gamyatāṃ kāryasiddhyarthamiti tāvabravīt sa ca.. 44..
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥ ४५॥
suprītau tāvanujñāpya kabandhaḥ prasthitastadā.. 45..
स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्वरसर्वदेहः । निदर्शयन् राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच॥ ४६॥
sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāsvarasarvadehaḥ . nidarśayan rāmamavekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe trisaptatitamaḥ sargaḥ ..3-73..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In