This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuḥsaptatitamaḥ sargaḥ ..3-74..
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ॥ १॥
tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane . ātasthaturdiśaṃ gṛhya pratīcīṃ nṛvarātmajau.. 1..
तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ॥ २॥
tau śaileṣvācitānekān kṣaudrapuṣpaphaladrumān . vīkṣantau jagmaturdraṣṭuṃ sugrīvaṃ rāmalakṣmaṇau.. 2..
कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः॥ ३॥
kṛtvā tu śailapṛṣṭhe tu tau vāsaṃ raghunandanau . pampāyāḥ paścimaṃ tīraṃ rāghavāvupatasthatuḥ.. 3..
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्॥ ४॥
tau puṣkariṇyāḥ pampāyāstīramāsādya paścimam . apaśyatāṃ tatastatra śabaryā ramyamāśramam.. 4..
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ ५॥
tau tamāśramamāsādya drumairbahubhirāvṛtam . suramyamabhivīkṣantau śabarīmabhyupeyatuḥ.. 5..
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः॥ ६॥
tau dṛṣṭvā tu tadā siddhā samutthāya kṛtāñjaliḥ . pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ.. 6..
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि । तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम्॥ ७॥
pādyamācamanīyaṃ ca sarvaṃ prādād yathāvidhi . tāmuvāca tato rāmaḥ śramaṇīṃ dharmasaṃsthitām.. 7..
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः । कच्चित्ते नियतः कोप आहारश्च तपोधने॥ ८॥
kaccitte nirjitā vighnāḥ kaccitte vardhate tapaḥ . kaccitte niyataḥ kopa āhāraśca tapodhane.. 8..
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि॥ ९॥
kaccitte niyamāḥ prāptāḥ kaccitte manasaḥ sukham . kaccitte guruśuśrūṣā saphalā cārubhāṣiṇi.. 9..
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता । शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ १०॥
rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasammatā . śaśaṃsa śabarī vṛddhā rāmāya pratyavasthitā.. 10..
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया । अद्य मे सफलं जन्म गुरवश्च सुपूजिताः॥ ११॥
adya prāptā tapaḥsiddhistava saṃdarśanānmayā . adya me saphalaṃ janma guravaśca supūjitāḥ.. 11..
अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ॥ १२॥
adya me saphalaṃ taptaṃ svargaścaiva bhaviṣyati . tvayi devavare rāma pūjite puruṣarṣabha.. 12..
तवाहं चक्षुषा सौम्य पूता सौम्येन मानद । गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम॥ १३॥
tavāhaṃ cakṣuṣā saumya pūtā saumyena mānada . gamiṣyāmyakṣayāṃllokāṃstvatprasādādariṃdama.. 13..
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम्॥ १४॥
citrakūṭaṃ tvayi prāpte vimānairatulaprabhaiḥ . itaste divamārūḍhā yānahaṃ paryacāriṣam.. 14..
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्॥ १५॥
taiścāhamuktā dharmajñairmahābhāgairmaharṣibhiḥ . āgamiṣyati te rāmaḥ supuṇyamimamāśramam.. 15..
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि॥ १६॥
sa te pratigrahītavyaḥ saumitrisahito'tithiḥ . taṃ ca dṛṣṭvā varāṃllokānakṣayāṃstvaṃ gamiṣyasi.. 16..
एवमुक्ता महाभागैस्तदाहं पुरुषर्षभ । मया तु संचितं वन्यं विविधं पुरुषर्षभ॥ १७॥
evamuktā mahābhāgaistadāhaṃ puruṣarṣabha . mayā tu saṃcitaṃ vanyaṃ vividhaṃ puruṣarṣabha.. 17..
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् । एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्॥ १८॥
tavārthe puruṣavyāghra pampāyāstīrasambhavam . evamuktaḥ sa dharmātmā śabaryā śabarīmidam.. 18..
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् । दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनाम्॥ १९॥
rāghavaḥ prāha vijñāne tāṃ nityamabahiṣkṛtām . danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanām.. 19..
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे । एतत्तु वचनं श्रुत्वा रामवक्त्रविनिःसृतम्॥ २०॥
śrutaṃ pratyakṣamicchāmi saṃdraṣṭuṃ yadi manyase . etattu vacanaṃ śrutvā rāmavaktraviniḥsṛtam.. 20..
शबरी दर्शयामास तावुभौ तद्वनं महत् । पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्॥ २१॥
śabarī darśayāmāsa tāvubhau tadvanaṃ mahat . paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam.. 21..
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । इह ते भावितात्मानो गुरवो मे महाद्युते । जुहवांचक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम्॥ २२॥
mataṅgavanamityeva viśrutaṃ raghunandana . iha te bhāvitātmāno guravo me mahādyute . juhavāṃcakrire nīḍaṃ mantravanmantrapūjitam.. 22..
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः॥ २३॥
iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ . puṣpopahāraṃ kurvanti śramādudvepibhiḥ karaiḥ.. 23..
तेषां तपःप्रभावेण पश्याद्यापि रघूत्तम । द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा॥ २४॥
teṣāṃ tapaḥprabhāveṇa paśyādyāpi raghūttama . dyotayantī diśaḥ sarvāḥ śriyā vedyatulaprabhā.. 24..
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः । चिन्तितेनागतान् पश्य समेतान् सप्त सागरान्॥ २५॥
aśaknuvadbhistairgantumupavāsaśramālasaiḥ . cintitenāgatān paśya sametān sapta sāgarān.. 25..
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह । अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन॥ २६॥
kṛtābhiṣekaistairnyastā valkalāḥ pādapeṣviha . adyāpi na viśuṣyanti pradeśe raghunandana.. 26..
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै॥ २७॥
devakāryāṇi kurvadbhiryānīmāni kṛtāni vai . puṣpaiḥ kuvalayaiḥ sārdhaṃ mlānatvaṃ na tu yānti vai.. 27..
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया । तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्ष्याम्य् एतत् कलेवरम्॥ २८॥
kṛtsnaṃ vanamidaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā . tad icchāmy abhyanujñātā tyakṣyāmy etat kalevaram.. 28..
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी॥ २९॥
teṣāmicchāmyahaṃ gantuṃ samīpaṃ bhāvitātmanām . munīnāmāśramo yeṣāmahaṃ ca paricāriṇī.. 29..
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत्॥ ३०॥
dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ . praharṣamatulaṃ lebhe āścaryamiti cābravīt.. 30..
तामुवाच ततो रामः शबरीं संशितव्रताम् । अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम्॥ ३१॥
tāmuvāca tato rāmaḥ śabarīṃ saṃśitavratām . arcito'haṃ tvayā bhadre gaccha kāmaṃ yathāsukham.. 31..
इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा । अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने॥ ३२॥
ityevamuktā jaṭilā cīrakṛṣṇājināmbarā . anujñātā tu rāmeṇa hutvā''tmānaṃ hutāśane.. 32..
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह । दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना॥ ३३॥
jvalatpāvakasaṃkāśā svargameva jagāma ha . divyābharaṇasaṃyuktā divyamālyānulepanā.. 33..
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत्सौदामनी यथा॥ ३४॥
divyāmbaradharā tatra babhūva priyadarśanā . virājayantī taṃ deśaṃ vidyutsaudāmanī yathā.. 34..
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना॥ ३५॥
yatra te sukṛtātmāno viharanti maharṣayaḥ . tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā.. 35..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe catuḥsaptatitamaḥ sargaḥ ..3-74..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In