This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcasaptatitamaḥ sargaḥ ..3-75..
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥
divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena tejasā . lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ.. 1..
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २॥
cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām . hitakāriṇamekāgraṃ lakṣmaṇaṃ rāghavo'bravīt.. 2..
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ ३॥
dṛṣṭo mayā''śramaḥ saumya bahvāścaryaḥ kṛtātmanām . viśvastamṛgaśārdūlo nānāvihagasevitaḥ.. 3..
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ ४॥
saptānāṃ ca samudrāṇāṃ teṣāṃ tīrtheṣu lakṣmaṇa . upaspṛṣṭaṃ ca vidhivat pitaraścāpi tarpitāḥ.. 4..
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम् । तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ ५॥
praṇaṣṭamaśubhaṃ yannaḥ kalyāṇaṃ samupasthitam . tena tvetat prahṛṣṭaṃ me mano lakṣmaṇa samprati.. 5..
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ६॥
hṛdaye me naravyāghra śubhamāvirbhaviṣyati . tadāgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām.. 6..
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः॥ ७॥
ṛṣyamūko giriryatra nātidūre prakāśate . yasmin vasati dharmātmā sugrīvoṃ'śumataḥ sutaḥ.. 7..
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः । अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ ८॥
nityaṃ vālibhayāt trastaścaturbhiḥ saha vānaraiḥ . ahaṃ tvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham.. 8..
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम् । इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्॥ ९॥
tadadhīnaṃ hi me kāryaṃ sītāyāḥ parimārgaṇam . iti bruvāṇaṃ taṃ vīraṃ saumitriridamabravīt.. 9..
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ १०॥
gacchāvastvaritaṃ tatra mamāpi tvarate manaḥ . āśramāttu tatastasmānniṣkramya sa viśāmpatiḥ.. 10..
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः । समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥ ११॥
ājagāma tataḥ pampāṃ lakṣmaṇena saha prabhuḥ . samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam.. 11..
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्॥ १२॥
koyaṣṭibhiścārjunakaiḥ śatapatraiśca kīrakaiḥ . etaiścānyaiśca bahubhirnāditaṃ tad vanaṃ mahat.. 12..
स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्॥ १३॥
sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca . paśyan kāmābhisaṃtapto jagāma paramaṃ hradam.. 13..
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम् । मतङ्गसरसं नाम ह्रदं समवगाहत॥ १४॥
sa tāmāsādya vai rāmo dūrāt pānīyavāhinīm . mataṅgasarasaṃ nāma hradaṃ samavagāhata.. 14..
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ । स तु शोकसमाविष्टो रामो दशरथात्मजः॥ १५॥
tatra jagmaturavyagrau rāghavau hi samāhitau . sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ.. 15..
विवेश नलिनीं रम्यां पंकजैश्च समावृताम् । तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्॥ १६॥
viveśa nalinīṃ ramyāṃ paṃkajaiśca samāvṛtām . tilakāśokapuṃnāgabakuloddālakāśinīm.. 16..
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम् । स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ १७॥
ramyopavanasambādhāṃ padmasampīḍitodakām . sphaṭikopamatoyāṃ tāṃ ślakṣṇavālukasaṃtatām.. 17..
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् । सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्॥ १८॥
matsyakacchapasambādhāṃ tīrasthadrumaśobhitām . sakhībhiriva saṃyuktāṃ latābhiranuveṣṭitām.. 18..
किंनरोरगगन्धर्वयक्षराक्षससेविताम् । नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्॥ १९॥
kiṃnaroragagandharvayakṣarākṣasasevitām . nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām.. 19..
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः । नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव॥ २०॥
padmasaugandhikaistāmrāṃ śuklāṃ kumudamaṇḍalaiḥ . nīlāṃ kuvalayodghāṭairbahuvarṇāṃ kuthāmiva.. 20..
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्॥ २१॥
aravindotpalavatīṃ padmasaugandhikāyutām . puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām.. 21..
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह । विललाप च तेजस्वी रामो दशरथात्मजः॥ २२॥
sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha . vilalāpa ca tejasvī rāmo daśarathātmajaḥ.. 22..
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा । पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः॥ २३॥
tilakairbījapūraiśca vaṭaiḥ śukladrumaistathā . puṣpitaiḥ karavīraiśca puṃnāgaiśca supuṣpitaiḥ.. 23..
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः॥ २४॥
mālatīkundagulmaiśca bhaṇḍīrairniculaistathā . aśokaiḥ saptaparṇaiśca katakairatimuktakaiḥ.. 24..
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम् । अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः॥ २५॥
anyaiśca vividhairvṛkṣaiḥ pramadāmiva śobhitām . asyāstīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ.. 25..
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः । हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः॥ २६॥
ṛṣyamūka iti khyātaścitrapuṣpitapādapaḥ . harirṛkṣarajonāmnaḥ putrastasya mahātmanaḥ.. 26..
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः । सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ॥ २७॥
adhyāste tu mahāvīryaḥ sugrīva iti viśrutaḥ . sugrīvamabhigaccha tvaṃ vānarendraṃ nararṣabha.. 27..
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः । कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्॥ २८॥
ityuvāca punarvākyaṃ lakṣmaṇaṃ satyavikramaḥ . kathaṃ mayā vinā sītāṃ śakyaṃ lakṣmaṇa jīvitum.. 28..
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः । विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः॥ २९॥
ityevamuktvā madanābhipīḍitaḥ sa lakṣmaṇaṃ vākyamananyacetanaḥ . viveśa pampāṃ nalinīmanoramāṃ tamuttamaṃ śokamudīrayāṇaḥ.. 29..
क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम् । अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन॥ ३०॥
krameṇa gatvā pravilokayan vanaṃ dadarśa pampāṃ śubhadarśakānanām . anekanānāvidhapakṣisaṃkulāṃ viveśa rāmaḥ saha lakṣmaṇena.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcasaptatitamaḥ sargaḥ ..3-75..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In