This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 75

Rama Reaches Pampa

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcasaptatitamaḥ sargaḥ || 3-75 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   0

दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥
divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena tejasā | lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   1

चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २॥
cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām | hitakāriṇamekāgraṃ lakṣmaṇaṃ rāghavo'bravīt || 2 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   2

दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ ३॥
dṛṣṭo mayā''śramaḥ saumya bahvāścaryaḥ kṛtātmanām | viśvastamṛgaśārdūlo nānāvihagasevitaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   3

सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ ४॥
saptānāṃ ca samudrāṇāṃ teṣāṃ tīrtheṣu lakṣmaṇa | upaspṛṣṭaṃ ca vidhivat pitaraścāpi tarpitāḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   4

प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम् । तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ ५॥
praṇaṣṭamaśubhaṃ yannaḥ kalyāṇaṃ samupasthitam | tena tvetat prahṛṣṭaṃ me mano lakṣmaṇa samprati || 5 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   5

हृदये मे नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ६॥
hṛdaye me naravyāghra śubhamāvirbhaviṣyati | tadāgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām || 6 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   6

ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः॥ ७॥
ṛṣyamūko giriryatra nātidūre prakāśate | yasmin vasati dharmātmā sugrīvoṃ'śumataḥ sutaḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   7

नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः । अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ ८॥
nityaṃ vālibhayāt trastaścaturbhiḥ saha vānaraiḥ | ahaṃ tvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham || 8 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   8

तदधीनं हि मे कार्यं सीतायाः परिमार्गणम् । इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्॥ ९॥
tadadhīnaṃ hi me kāryaṃ sītāyāḥ parimārgaṇam | iti bruvāṇaṃ taṃ vīraṃ saumitriridamabravīt || 9 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   9

गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ १०॥
gacchāvastvaritaṃ tatra mamāpi tvarate manaḥ | āśramāttu tatastasmānniṣkramya sa viśāmpatiḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   10

आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः । समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥ ११॥
ājagāma tataḥ pampāṃ lakṣmaṇena saha prabhuḥ | samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam || 11 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   11

कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्॥ १२॥
koyaṣṭibhiścārjunakaiḥ śatapatraiśca kīrakaiḥ | etaiścānyaiśca bahubhirnāditaṃ tad vanaṃ mahat || 12 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   12

स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्॥ १३॥
sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca | paśyan kāmābhisaṃtapto jagāma paramaṃ hradam || 13 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   13

स तामासाद्य वै रामो दूरात् पानीयवाहिनीम् । मतङ्गसरसं नाम ह्रदं समवगाहत॥ १४॥
sa tāmāsādya vai rāmo dūrāt pānīyavāhinīm | mataṅgasarasaṃ nāma hradaṃ samavagāhata || 14 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   14

तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ । स तु शोकसमाविष्टो रामो दशरथात्मजः॥ १५॥
tatra jagmaturavyagrau rāghavau hi samāhitau | sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   15

विवेश नलिनीं रम्यां पंकजैश्च समावृताम् । तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्॥ १६॥
viveśa nalinīṃ ramyāṃ paṃkajaiśca samāvṛtām | tilakāśokapuṃnāgabakuloddālakāśinīm || 16 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   16

रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम् । स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ १७॥
ramyopavanasambādhāṃ padmasampīḍitodakām | sphaṭikopamatoyāṃ tāṃ ślakṣṇavālukasaṃtatām || 17 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   17

मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् । सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्॥ १८॥
matsyakacchapasambādhāṃ tīrasthadrumaśobhitām | sakhībhiriva saṃyuktāṃ latābhiranuveṣṭitām || 18 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   18

किंनरोरगगन्धर्वयक्षराक्षससेविताम् । नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्॥ १९॥
kiṃnaroragagandharvayakṣarākṣasasevitām | nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām || 19 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   19

पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः । नीलां कुवलयोद‍्घाटैर्बहुवर्णां कुथामिव॥ २०॥
padmasaugandhikaistāmrāṃ śuklāṃ kumudamaṇḍalaiḥ | nīlāṃ kuvalayoda‍्ghāṭairbahuvarṇāṃ kuthāmiva || 20 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   20

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतां बर्हिणोद‍्घुष्टनादिताम्॥ २१॥
aravindotpalavatīṃ padmasaugandhikāyutām | puṣpitāmravaṇopetāṃ barhiṇoda‍्ghuṣṭanāditām || 21 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   21

स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह । विललाप च तेजस्वी रामो दशरथात्मजः॥ २२॥
sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha | vilalāpa ca tejasvī rāmo daśarathātmajaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   22

तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा । पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः॥ २३॥
tilakairbījapūraiśca vaṭaiḥ śukladrumaistathā | puṣpitaiḥ karavīraiśca puṃnāgaiśca supuṣpitaiḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   23

मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः॥ २४॥
mālatīkundagulmaiśca bhaṇḍīrairniculaistathā | aśokaiḥ saptaparṇaiśca katakairatimuktakaiḥ || 24 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   24

अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम् । अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः॥ २५॥
anyaiśca vividhairvṛkṣaiḥ pramadāmiva śobhitām | asyāstīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   25

ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः । हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः॥ २६॥
ṛṣyamūka iti khyātaścitrapuṣpitapādapaḥ | harirṛkṣarajonāmnaḥ putrastasya mahātmanaḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   26

अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः । सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ॥ २७॥
adhyāste tu mahāvīryaḥ sugrīva iti viśrutaḥ | sugrīvamabhigaccha tvaṃ vānarendraṃ nararṣabha || 27 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   27

इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः । कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्॥ २८॥
ityuvāca punarvākyaṃ lakṣmaṇaṃ satyavikramaḥ | kathaṃ mayā vinā sītāṃ śakyaṃ lakṣmaṇa jīvitum || 28 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   28

इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः । विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः॥ २९॥
ityevamuktvā madanābhipīḍitaḥ sa lakṣmaṇaṃ vākyamananyacetanaḥ | viveśa pampāṃ nalinīmanoramāṃ tamuttamaṃ śokamudīrayāṇaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   29

क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम् । अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन॥ ३०॥
krameṇa gatvā pravilokayan vanaṃ dadarśa pampāṃ śubhadarśakānanām | anekanānāvidhapakṣisaṃkulāṃ viveśa rāmaḥ saha lakṣmaṇena || 30 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcasaptatitamaḥ sargaḥ || 3-75 ||

Kanda : Aranyaka Kanda

Sarga :   75

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In