This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टमः सर्गः ॥३-८॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe aṣṭamaḥ sargaḥ ..3-8..
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत॥ १॥
rāmastu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ . pariṇāmya niśāṃ tatra prabhāte pratyabudhyata.. 1..
उत्थाय च यथाकालं राघवः सह सीतया । उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना॥ २॥
utthāya ca yathākālaṃ rāghavaḥ saha sītayā . upaspṛśya suśītena toyenotpalagandhinā.. 2..
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥ ३॥
atha te'gniṃ surāṃścaiva vaidehī rāmalakṣmaṇau . kālyaṃ vidhivadabhyarcya tapasviśaraṇe vane.. 3..
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥ ४॥
udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ . sutīkṣṇamabhigamyedaṃ ślakṣṇaṃ vacanamabruvan.. 4..
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥ ५॥
sukhoṣitāḥ sma bhagavaṃstvayā pūjyena pūjitāḥ . āpṛcchāmaḥ prayāsyāmo munayastvarayanti naḥ.. 5..
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥ ६॥
tvarāmahe vayaṃ draṣṭuṃ kṛtsnamāśramamaṇḍalam . ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām.. 6..
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः । धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥ ७॥
abhyanujñātumicchāmaḥ sahaibhirmunipuṃgavaiḥ . dharmanityaistapodāntairviśikhairiva pāvakaiḥ.. 7..
अविषह्यातपो यावत् सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः॥ ८॥
aviṣahyātapo yāvat sūryo nātivirājate . amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ.. 8..
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिः सीतया सह राघवः॥ ९॥
tāvadicchāmahe gantumityuktvā caraṇau muneḥ . vavande sahasaumitriḥ sītayā saha rāghavaḥ.. 9..
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः । गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्॥ १०॥
tau saṃspṛśantau caraṇāvutthāpya munipuṃgavaḥ . gāḍhamāśliṣya sasnehamidaṃ vacanamabravīt.. 10..
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । सीतया चानया सार्धं छाययेवानुवृत्तया॥ ११॥
ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha . sītayā cānayā sārdhaṃ chāyayevānuvṛttayā.. 11..
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम्॥ १२॥
paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām . eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām.. 12..
सुप्राज्यफलमूलानि पुष्पितानि वनानि च । प्रशस्तमृगयूथानि शान्तपक्षिगणानि च॥ १३॥
suprājyaphalamūlāni puṣpitāni vanāni ca . praśastamṛgayūthāni śāntapakṣigaṇāni ca.. 13..
फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च॥ १४॥
phullapaṅkajakhaṇḍāni prasannasalilāni ca . kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca.. 14..
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च॥ १५॥
drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca . ramaṇīyānyaraṇyāni mayūrābhirutāni ca.. 15..
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु । आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति॥ १६॥
gamyatāṃ vatsa saumitre bhavānapi ca gacchatu . āgantavyaṃ ca te dṛṣṭvā punarevāśramaṃ prati.. 16..
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः । प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे॥ १७॥
evamuktastathetyuktvā kākutsthaḥ sahalakṣmaṇaḥ . pradakṣiṇaṃ muniṃ kṛtvā prasthātumupacakrame.. 17..
ततः शुभतरे तूणी धनुषी चायतेक्षणा । ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः॥ १८॥
tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā . dadau sītā tayorbhrātroḥ khaḍgau ca vimalau tataḥ.. 18..
आबध्य च शुभे तूणी चापे चादाय सस्वने । निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ॥ १९॥
ābadhya ca śubhe tūṇī cāpe cādāya sasvane . niṣkrāntāvāśramād gantumubhau tau rāmalakṣmaṇau.. 19..
शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा । प्रस्थितौ धृतचापासी सीतया सह राघवौ॥ २०॥
śīghraṃ tau rūpasampannāvanujñātau maharṣiṇā . prasthitau dhṛtacāpāsī sītayā saha rāghavau.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टम् सर्गः
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe aṣṭam sargaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In