This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 9

Sita Advises Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe navamaḥ sargaḥ || 3-9 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   0

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्॥ १॥
sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam | hṛdyayā snigdhayā vācā bhartāramidamabravīt || 1 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   1

अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह॥ २॥
adharmaṃ tu susūkṣmeṇa vidhinā prāpyate mahān | nivṛttena ca śakyo'yaṃ vyasanāt kāmajādiha || 2 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   2

त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ॥ ३॥
trīṇyeva vyasanānyatra kāmajāni bhavantyuta | mithyāvākyaṃ tu paramaṃ tasmād gurutarāvubhau || 3 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   3

परदाराभिगमनं विना वैरं च रौद्रता । मिथ्यावाक्यं न ते भूतं न भविष्यति राघव॥ ४॥
paradārābhigamanaṃ vinā vairaṃ ca raudratā | mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava || 4 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   4

कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् । तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन॥ ५॥
kuto'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam | tava nāsti manuṣyendra na cābhūt te kadācana || 5 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   5

मनस्यपि तथा राम न चैतद् विद्यते क्वचित् । स्वदारनिरतश्चैव नित्यमेव नृपात्मज॥ ६॥
manasyapi tathā rāma na caitad vidyate kvacit | svadāranirataścaiva nityameva nṛpātmaja || 6 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   6

धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः । त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्॥ ७॥
dharmiṣṭhaḥ satyasaṃdhaśca piturnirdeśakārakaḥ | tvayi dharmaśca satyaṃ ca tvayi sarvaṃ pratiṣṭhitam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   7

तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः । तव वश्येन्द्रियत्वं च जानामि शुभदर्शन॥ ८॥
tacca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ | tava vaśyendriyatvaṃ ca jānāmi śubhadarśana || 8 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   8

तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम्॥ ९॥
tṛtīyaṃ yadidaṃ raudraṃ paraprāṇābhihiṃsanam | nirvairaṃ kriyate mohāt tacca te samupasthitam || 9 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   9

प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्॥ १०॥
pratijñātastvayā vīra daṇḍakāraṇyavāsinām | ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām || 10 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   10

एतन्निमित्तं च वनं दण्डका इति विश्रुतम् । प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः॥ ११॥
etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam | prasthitastvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   11

ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्वद‍्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्॥ १२॥
tatastvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ | tvada‍्dhṛttaṃ cintayantyā vai bhavenniḥśreyasaṃ hitam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   12

नहि मे रोचते वीर गमनं दण्डकान् प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम॥ १३॥
nahi me rocate vīra gamanaṃ daṇḍakān prati | kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama || 13 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   13

त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः । दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्॥ १४॥
tvaṃ hi bāṇadhanuṣpāṇirbhrātrā saha vanaṃ gataḥ | dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   14

क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च । समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्॥ १५॥
kṣatriyāṇāmiha dhanurhutāśasyendhanāni ca | samīpataḥ sthitaṃ tejobalamucchrayate bhṛśam || 15 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   15

पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः । कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे॥ १६॥
purā kila mahābāho tapasvī satyavān śuciḥ | kasmiṃścidabhavat puṇye vane ratamṛgadvije || 16 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   16

तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृक्॥ १७॥
tasyaiva tapaso vighnaṃ kartumindraḥ śacīpatiḥ | khaḍgapāṇirathāgacchadāśramaṃ bhaṭarūpadhṛk || 17 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   17

तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः॥ १८॥
tasmiṃstadāśramapade nihitaḥ khaḍga uttamaḥ | sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   18

स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः । वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः॥ १९॥
sa tacchastramanuprāpya nyāsarakṣaṇatatparaḥ | vane tu vicaratyeva rakṣan pratyayamātmanaḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   19

यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खड्गं न्यासरक्षणतत्परः॥ २०॥
yatra gacchatyupādātuṃ mūlāni ca phalāni ca | na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   20

नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्॥ २१॥
nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ | cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam || 21 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   21

ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः । तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः॥ २२॥
tataḥ sa raudrābhirataḥ pramatto'dharmakarṣitaḥ | tasya śastrasya saṃvāsājjagāma narakaṃ muniḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   22

एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम् । अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते॥ २३॥
evametat purāvṛttaṃ śastrasaṃyogakāraṇam | agnisaṃyogavaddhetuḥ śastrasaṃyoga ucyate || 23 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   23

स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये । न कथंचन सा कार्या गृहीतधनुषा त्वया॥ २४॥
snehācca bahumānācca smāraye tvāṃ tu śikṣaye | na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā || 24 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   24

बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोको वीर न मंस्यते॥ २५॥
buddhirvairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān | aparādhaṃ vinā hantuṃ loko vīra na maṃsyate || 25 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   25

क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् । धनुषा कार्यमेतावदार्तानामभिरक्षणम्॥ २६॥
kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām | dhanuṣā kāryametāvadārtānāmabhirakṣaṇam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   26

क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्॥ २७॥
kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca | vyāviddhamidamasmābhirdeśadharmastu pūjyatām || 27 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   27

कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि॥ २८॥
kadaryakaluṣā buddhirjāyate śastrasevanāt | punargatvā tvayodhyāyāṃ kṣatradharmaṃ cariṣyasi || 28 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   28

अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः॥ २९॥
akṣayā tu bhavet prītiḥ śvaśrūśvaśurayormama | yadi rājyaṃ hi saṃnyasya bhavestvaṃ nirato muniḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   29

धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वं धर्मसारमिदं जगत्॥ ३०॥
dharmādarthaḥ prabhavati dharmāt prabhavate sukham | dharmeṇa labhate sarvaṃ dharmasāramidaṃ jagat || 30 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   30

आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः । प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम्॥ ३१॥
ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ | prāptaye nipuṇairdharmo na sukhāllabhate sukham || 31 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   31

नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने । सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः॥ ३२॥
nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane | sarvaṃ tu viditaṃ tubhyaṃ trailokyāmapi tattvataḥ || 32 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   32

स्त्रीचापलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः । विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण॥ ३३॥
strīcāpalādetadupāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ | vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa || 33 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे नवमः सर्गः ॥३-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe navamaḥ sargaḥ || 3-9 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   34

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥ १७॥
taruṇī rūpasampannā sarvābharaṇabhūṣitā | dṛṣṭā tatra mayā nārī tayormadhye sumadhyamā || 17 ||

Kanda : Aranyaka Kanda

Sarga :   9

Shloka :   17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In