This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe navamaḥ sargaḥ ..3-9..
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्॥ १॥
sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam . hṛdyayā snigdhayā vācā bhartāramidamabravīt.. 1..
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह॥ २॥
adharmaṃ tu susūkṣmeṇa vidhinā prāpyate mahān . nivṛttena ca śakyo'yaṃ vyasanāt kāmajādiha.. 2..
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ॥ ३॥
trīṇyeva vyasanānyatra kāmajāni bhavantyuta . mithyāvākyaṃ tu paramaṃ tasmād gurutarāvubhau.. 3..
परदाराभिगमनं विना वैरं च रौद्रता । मिथ्यावाक्यं न ते भूतं न भविष्यति राघव॥ ४॥
paradārābhigamanaṃ vinā vairaṃ ca raudratā . mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava.. 4..
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् । तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन॥ ५॥
kuto'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam . tava nāsti manuṣyendra na cābhūt te kadācana.. 5..
मनस्यपि तथा राम न चैतद् विद्यते क्वचित् । स्वदारनिरतश्चैव नित्यमेव नृपात्मज॥ ६॥
manasyapi tathā rāma na caitad vidyate kvacit . svadāranirataścaiva nityameva nṛpātmaja.. 6..
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः । त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्॥ ७॥
dharmiṣṭhaḥ satyasaṃdhaśca piturnirdeśakārakaḥ . tvayi dharmaśca satyaṃ ca tvayi sarvaṃ pratiṣṭhitam.. 7..
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः । तव वश्येन्द्रियत्वं च जानामि शुभदर्शन॥ ८॥
tacca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ . tava vaśyendriyatvaṃ ca jānāmi śubhadarśana.. 8..
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम्॥ ९॥
tṛtīyaṃ yadidaṃ raudraṃ paraprāṇābhihiṃsanam . nirvairaṃ kriyate mohāt tacca te samupasthitam.. 9..
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्॥ १०॥
pratijñātastvayā vīra daṇḍakāraṇyavāsinām . ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām.. 10..
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् । प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः॥ ११॥
etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam . prasthitastvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ.. 11..
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्वद्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्॥ १२॥
tatastvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ . tvaddhṛttaṃ cintayantyā vai bhavenniḥśreyasaṃ hitam.. 12..
नहि मे रोचते वीर गमनं दण्डकान् प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम॥ १३॥
nahi me rocate vīra gamanaṃ daṇḍakān prati . kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama.. 13..
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः । दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्॥ १४॥
tvaṃ hi bāṇadhanuṣpāṇirbhrātrā saha vanaṃ gataḥ . dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam.. 14..
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च । समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्॥ १५॥
kṣatriyāṇāmiha dhanurhutāśasyendhanāni ca . samīpataḥ sthitaṃ tejobalamucchrayate bhṛśam.. 15..
पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः । कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे॥ १६॥
purā kila mahābāho tapasvī satyavān śuciḥ . kasmiṃścidabhavat puṇye vane ratamṛgadvije.. 16..
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृक्॥ १७॥
tasyaiva tapaso vighnaṃ kartumindraḥ śacīpatiḥ . khaḍgapāṇirathāgacchadāśramaṃ bhaṭarūpadhṛk.. 17..
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः॥ १८॥
tasmiṃstadāśramapade nihitaḥ khaḍga uttamaḥ . sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ.. 18..
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः । वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः॥ १९॥
sa tacchastramanuprāpya nyāsarakṣaṇatatparaḥ . vane tu vicaratyeva rakṣan pratyayamātmanaḥ.. 19..
यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खड्गं न्यासरक्षणतत्परः॥ २०॥
yatra gacchatyupādātuṃ mūlāni ca phalāni ca . na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ.. 20..
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्॥ २१॥
nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ . cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam.. 21..
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः । तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः॥ २२॥
tataḥ sa raudrābhirataḥ pramatto'dharmakarṣitaḥ . tasya śastrasya saṃvāsājjagāma narakaṃ muniḥ.. 22..
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम् । अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते॥ २३॥
evametat purāvṛttaṃ śastrasaṃyogakāraṇam . agnisaṃyogavaddhetuḥ śastrasaṃyoga ucyate.. 23..
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये । न कथंचन सा कार्या गृहीतधनुषा त्वया॥ २४॥
snehācca bahumānācca smāraye tvāṃ tu śikṣaye . na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā.. 24..
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोको वीर न मंस्यते॥ २५॥
buddhirvairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān . aparādhaṃ vinā hantuṃ loko vīra na maṃsyate.. 25..
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् । धनुषा कार्यमेतावदार्तानामभिरक्षणम्॥ २६॥
kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām . dhanuṣā kāryametāvadārtānāmabhirakṣaṇam.. 26..
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्॥ २७॥
kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca . vyāviddhamidamasmābhirdeśadharmastu pūjyatām.. 27..
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि॥ २८॥
kadaryakaluṣā buddhirjāyate śastrasevanāt . punargatvā tvayodhyāyāṃ kṣatradharmaṃ cariṣyasi.. 28..
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः॥ २९॥
akṣayā tu bhavet prītiḥ śvaśrūśvaśurayormama . yadi rājyaṃ hi saṃnyasya bhavestvaṃ nirato muniḥ.. 29..
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वं धर्मसारमिदं जगत्॥ ३०॥
dharmādarthaḥ prabhavati dharmāt prabhavate sukham . dharmeṇa labhate sarvaṃ dharmasāramidaṃ jagat.. 30..
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः । प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम्॥ ३१॥
ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ . prāptaye nipuṇairdharmo na sukhāllabhate sukham.. 31..
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने । सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः॥ ३२॥
nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane . sarvaṃ tu viditaṃ tubhyaṃ trailokyāmapi tattvataḥ.. 32..
स्त्रीचापलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः । विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण॥ ३३॥
strīcāpalādetadupāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ . vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे नवमः सर्गः ॥३-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe navamaḥ sargaḥ ..3-9..
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा॥ १७॥
taruṇī rūpasampannā sarvābharaṇabhūṣitā . dṛṣṭā tatra mayā nārī tayormadhye sumadhyamā.. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In