This overlay will guide you through the buttons:

| |
|
गच्छता मातुलकुलं भरतेन तदानघः।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ १॥
gacchatā mātulakulaṃ bharatena tadānaghaḥ.śatrughno nityaśatrughno nītaḥ prītipuraskṛtaḥ.. 1..
स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ २॥
sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ.mātulenāśvapatinā putrasnehena lālitaḥ.. 2..
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ ३॥
tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ.bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam.. 3..
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ ४॥
rājāpi tau mahātejāḥ sasmāra proṣitau sutau.ubhau bharataśatrughnau mahendravaruṇopamau.. 4..
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ ५॥
sarva eva tu tasyeṣṭāścatvāraḥ puruṣarṣabhāḥ.svaśarīrād vinirvṛttāścatvāra iva bāhavaḥ.. 5..
तेषामपि महातेजा रामो रतिकरः पितुः।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ ६॥
teṣāmapi mahātejā rāmo ratikaraḥ pituḥ.svayambhūriva bhūtānāṃ babhūva guṇavattaraḥ.. 6..
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥
sa hi devairudīrṇasya rāvaṇasya vadhārthibhiḥ.arthito mānuṣe loke jajñe viṣṇuḥ sanātanaḥ.. 7..
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।यथा वरेण देवानामदितिर्वज्रपाणिना॥ ८॥
kausalyā śuśubhe tena putreṇāmitatejasā.yathā vareṇa devānāmaditirvajrapāṇinā.. 8..
स हि रूपोपपन्नश्च वीर्यवाननसूयकः।भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ ९॥
sa hi rūpopapannaśca vīryavānanasūyakaḥ.bhūmāvanupamaḥ sūnurguṇairdaśarathopamaḥ.. 9..
स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ १०॥
sa ca nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate.ucyamāno'pi paruṣaṃ nottaraṃ pratipadyate.. 10..
कदाचिदुपकारेण कृतेनैकेन तुष्यति।न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ ११॥
kadācidupakāreṇa kṛtenaikena tuṣyati.na smaratyapakārāṇāṃ śatamapyātmavattayā.. 11..
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि॥ १२॥
śīlavṛddhairjñānavṛddhairvayovṛddhaiśca sajjanaiḥ.kathayannāsta vai nityamastrayogyāntareṣvapi.. 12..
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३॥
buddhimān madhurābhāṣī pūrvabhāṣī priyaṃvadaḥ.vīryavānna ca vīryeṇa mahatā svena vismitaḥ.. 13..
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते॥ १४॥
na cānṛtakatho vidvān vṛddhānāṃ pratipūjakaḥ.anuraktaḥ prajābhiśca prajāścāpyanurajyate.. 14..
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः॥ १५॥
sānukrośo jitakrodho brāhmaṇapratipūjakaḥ.dīnānukampī dharmajño nityaṃ pragrahavān śuciḥ.. 15..
कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते।मन्यते परया प्रीत्या महत् स्वर्गफलं ततः॥ १६॥
kulocitamatiḥ kṣātraṃ svadharmaṃ bahu manyate.manyate parayā prītyā mahat svargaphalaṃ tataḥ.. 16..
नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः।उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ १७॥
nāśreyasi rato yaśca na viruddhakathāruciḥ.uttarottarayuktīnāṃ vaktā vācaspatiryathā.. 17..
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ १८॥
arogastaruṇo vāgmī vapuṣmān deśakālavit.loke puruṣasārajñaḥ sādhureko vinirmitaḥ.. 18..
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ १९॥
sa tu śreṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ.bahiścara iva prāṇo babhūva guṇataḥ priyaḥ.. 19..
सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः॥ २०॥
sarvavidyāvratasnāto yathāvat sāṅgavedavit.iṣvastre ca pituḥ śreṣṭho babhūva bharatāgrajaḥ.. 20..
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः॥ २१॥
kalyāṇābhijanaḥ sādhuradīnaḥ satyavāgṛjuḥ.vṛddhairabhivinītaśca dvijairdharmārthadarśibhiḥ.. 21..
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।लौकिके समयाचारे कृतकल्पो विशारदः॥ २२॥
dharmakāmārthatattvajñaḥ smṛtimān pratibhānavān.laukike samayācāre kṛtakalpo viśāradaḥ.. 22..
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्।अमोघक्रोधहर्षश्च त्यागसंयमकालवित्॥ २३॥
nibhṛtaḥ saṃvṛtākāro guptamantraḥ sahāyavān.amoghakrodhaharṣaśca tyāgasaṃyamakālavit.. 23..
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः।निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित्॥ २४॥
dṛḍhabhaktiḥ sthiraprajño nāsadgrāhī na durvacaḥ.nistandrīrapramattaśca svadoṣaparadoṣavit.. 24..
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः॥ २५॥
śāstrajñaśca kṛtajñaśca puruṣāntarakovidaḥ.yaḥ pragrahānugrahayoryathānyāyaṃ vicakṣaṇaḥ.. 25..
सत्संग्रहानुग्रहणे स्थानविन्निग्रहस्य च।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्॥ २६॥
satsaṃgrahānugrahaṇe sthānavinnigrahasya ca.āyakarmaṇyupāyajñaḥ saṃdṛṣṭavyayakarmavit.. 26..
श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः॥ २७॥
śraiṣṭhyaṃ cāstrasamūheṣu prāpto vyāmiśrakeṣu ca.arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ.. 27..
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्।आरोहे विनये चैव युक्तो वारणवाजिनाम्॥ २८॥
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit.ārohe vinaye caiva yukto vāraṇavājinām.. 28..
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः।अभियाता प्रहर्ता च सेनानयविशारदः॥ २९॥
dhanurvedavidāṃ śreṣṭho loke'tirathasammataḥ.abhiyātā prahartā ca senānayaviśāradaḥ.. 29..
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी॥ ३०॥
apradhṛṣyaśca saṃgrāme kruddhairapi surāsuraiḥ.anasūyo jitakrodho na dṛpto na ca matsarī.. 30..
नावज्ञेयश्च भूतानां न च कालवशानुगः।एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः॥ ३१॥
nāvajñeyaśca bhūtānāṃ na ca kālavaśānugaḥ.evaṃ śreṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ.. 31..
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः॥ ३२॥
sammatastriṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ.buddhyā bṛhaspatestulyo vīrye cāpi śacīpateḥ.. 32..
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ३३॥
tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ.guṇairviruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ.. 33..
तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्।लोकनाथोपमं नाथमकामयत मेदिनी॥ ३४॥
tamevaṃvṛttasampannamapradhṛṣyaparākramam.lokanāthopamaṃ nāthamakāmayata medinī.. 34..
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्।दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः॥ ३५॥
etaistu bahubhiryuktaṃ guṇairanupamaiḥ sutam.dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ.. 35..
अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः।प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति॥ ३६॥
atha rājño babhūvaiva vṛddhasya cirajīvinaḥ.prītireṣā kathaṃ rāmo rājā syānmayi jīvati.. 36..
एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते।कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्॥ ३७॥
eṣā hyasya parā prītirhṛdi samparivartate.kadā nāma sutaṃ drakṣyāmyabhiṣiktamahaṃ priyam.. 37..
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः।मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्॥ ३८॥
vṛddhikāmo hi lokasya sarvabhūtānukampakaḥ.mattaḥ priyataro loke parjanya iva vṛṣṭimān.. 38..
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ ३९॥
yamaśakrasamo vīrye bṛhaspatisamo matau.mahīdharasamo dhṛtyāṃ mattaśca guṇavattaraḥ.. 39..
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्॥ ४०॥
mahīmahamimāṃ kṛtsnāmadhitiṣṭhantamātmajam.anena vayasā dṛṣṭvā yathā svargamavāpnuyām.. 40..
इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः॥ ४१॥
ityevaṃ vividhaistaistairanyapārthivadurlabhaiḥ.śiṣṭairaparimeyaiśca loke lokottarairguṇaiḥ.. 41..
तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः।निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत॥ ४२॥
taṃ samīkṣya tadā rājā yuktaṃ samuditairguṇaiḥ.niścitya sacivaiḥ sārdhaṃ yauvarājyamamanyata.. 42..
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्॥ ४३॥
divyantarikṣe bhūmau ca ghoramutpātajaṃ bhayam.saṃcacakṣe'tha medhāvī śarīre cātmano jarām.. 43..
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः॥ ४४॥
pūrṇacandrānanasyātha śokāpanudamātmanaḥ.loke rāmasya bubudhe sampriyatvaṃ mahātmanaḥ.. 44..
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः॥ ४५॥
ātmanaśca prajānāṃ ca śreyase ca priyeṇa ca.prāpte kāle sa dharmātmā bhaktyā tvaritavān nṛpaḥ.. 45..
नानानगरवास्तव्यान् पृथग्जानपदानपि।समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः॥ ४६॥
nānānagaravāstavyān pṛthagjānapadānapi.samānināya medinyāṃ pradhānān pṛthivīpatiḥ.. 46..
तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्।ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः॥ ४७॥
tān veśmanānābharaṇairyathārhaṃ pratipūjitān.dadarśālaṃkṛto rājā prajāpatiriva prajāḥ.. 47..
न तु केकयराजानं जनकं वा नराधिपः।त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्॥ ४८॥
na tu kekayarājānaṃ janakaṃ vā narādhipaḥ.tvarayā cānayāmāsa paścāttau śroṣyataḥ priyam.. 48..
अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने।ततः प्रविविशुः शेषा राजानो लोकसम्मताः॥ ४९॥
athopaviṣṭe nṛpatau tasmin parapurārdane.tataḥ praviviśuḥ śeṣā rājāno lokasammatāḥ.. 49..
अथ राजवितीर्णेषु विविधेष्वासनेषु च।राजानमेवाभिमुखा निषेदुर्नियता नृपाः॥ ५०॥
atha rājavitīrṇeṣu vividheṣvāsaneṣu ca.rājānamevābhimukhā niṣedurniyatā nṛpāḥ.. 50..
स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः।उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः॥ ५१॥
sa labdhamānairvinayānvitairnṛpaiḥ purālayairjānapadaiśca mānavaiḥ.upopaviṣṭairnṛpatirvṛto babhau sahasracakṣurbhagavānivāmaraiḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe prathamaḥ sargaḥ ..2-1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In