This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 1

Dasaratha's Yuvaraja Proposal

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
गच्छता मातुलकुलं भरतेन तदानघः।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ १॥
gacchatā mātulakulaṃ bharatena tadānaghaḥ|śatrughno nityaśatrughno nītaḥ prītipuraskṛtaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   1

स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ २॥
sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ|mātulenāśvapatinā putrasnehena lālitaḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   2

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ ३॥
tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ|bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam|| 3||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   3

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ ४॥
rājāpi tau mahātejāḥ sasmāra proṣitau sutau|ubhau bharataśatrughnau mahendravaruṇopamau|| 4||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   4

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ ५॥
sarva eva tu tasyeṣṭāścatvāraḥ puruṣarṣabhāḥ|svaśarīrād vinirvṛttāścatvāra iva bāhavaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   5

तेषामपि महातेजा रामो रतिकरः पितुः।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ ६॥
teṣāmapi mahātejā rāmo ratikaraḥ pituḥ|svayambhūriva bhūtānāṃ babhūva guṇavattaraḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   6

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥
sa hi devairudīrṇasya rāvaṇasya vadhārthibhiḥ|arthito mānuṣe loke jajñe viṣṇuḥ sanātanaḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   7

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।यथा वरेण देवानामदितिर्वज्रपाणिना॥ ८॥
kausalyā śuśubhe tena putreṇāmitatejasā|yathā vareṇa devānāmaditirvajrapāṇinā|| 8||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   8

स हि रूपोपपन्नश्च वीर्यवाननसूयकः।भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ ९॥
sa hi rūpopapannaśca vīryavānanasūyakaḥ|bhūmāvanupamaḥ sūnurguṇairdaśarathopamaḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   9

स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ १०॥
sa ca nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate|ucyamāno'pi paruṣaṃ nottaraṃ pratipadyate|| 10||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   10

कदाचिदुपकारेण कृतेनैकेन तुष्यति।न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ ११॥
kadācidupakāreṇa kṛtenaikena tuṣyati|na smaratyapakārāṇāṃ śatamapyātmavattayā|| 11||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   11

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि॥ १२॥
śīlavṛddhairjñānavṛddhairvayovṛddhaiśca sajjanaiḥ|kathayannāsta vai nityamastrayogyāntareṣvapi|| 12||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   12

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३॥
buddhimān madhurābhāṣī pūrvabhāṣī priyaṃvadaḥ|vīryavānna ca vīryeṇa mahatā svena vismitaḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   13

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते॥ १४॥
na cānṛtakatho vidvān vṛddhānāṃ pratipūjakaḥ|anuraktaḥ prajābhiśca prajāścāpyanurajyate|| 14||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   14

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः॥ १५॥
sānukrośo jitakrodho brāhmaṇapratipūjakaḥ|dīnānukampī dharmajño nityaṃ pragrahavān śuciḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   15

कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते।मन्यते परया प्रीत्या महत् स्वर्गफलं ततः॥ १६॥
kulocitamatiḥ kṣātraṃ svadharmaṃ bahu manyate|manyate parayā prītyā mahat svargaphalaṃ tataḥ|| 16||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   16

नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः।उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ १७॥
nāśreyasi rato yaśca na viruddhakathāruciḥ|uttarottarayuktīnāṃ vaktā vācaspatiryathā|| 17||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   17

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ १८॥
arogastaruṇo vāgmī vapuṣmān deśakālavit|loke puruṣasārajñaḥ sādhureko vinirmitaḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   18

स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ १९॥
sa tu śreṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ|bahiścara iva prāṇo babhūva guṇataḥ priyaḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   19

सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः॥ २०॥
sarvavidyāvratasnāto yathāvat sāṅgavedavit|iṣvastre ca pituḥ śreṣṭho babhūva bharatāgrajaḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   20

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः॥ २१॥
kalyāṇābhijanaḥ sādhuradīnaḥ satyavāgṛjuḥ|vṛddhairabhivinītaśca dvijairdharmārthadarśibhiḥ|| 21||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   21

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।लौकिके समयाचारे कृतकल्पो विशारदः॥ २२॥
dharmakāmārthatattvajñaḥ smṛtimān pratibhānavān|laukike samayācāre kṛtakalpo viśāradaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   22

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्।अमोघक्रोधहर्षश्च त्यागसंयमकालवित्॥ २३॥
nibhṛtaḥ saṃvṛtākāro guptamantraḥ sahāyavān|amoghakrodhaharṣaśca tyāgasaṃyamakālavit|| 23||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   23

दृढभक्तिः स्थिरप्रज्ञो नासद्‍ग्राही न दुर्वचः।निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित्॥ २४॥
dṛḍhabhaktiḥ sthiraprajño nāsad‍grāhī na durvacaḥ|nistandrīrapramattaśca svadoṣaparadoṣavit|| 24||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   24

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः॥ २५॥
śāstrajñaśca kṛtajñaśca puruṣāntarakovidaḥ|yaḥ pragrahānugrahayoryathānyāyaṃ vicakṣaṇaḥ|| 25||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   25

सत्संग्रहानुग्रहणे स्थानविन्निग्रहस्य च।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्॥ २६॥
satsaṃgrahānugrahaṇe sthānavinnigrahasya ca|āyakarmaṇyupāyajñaḥ saṃdṛṣṭavyayakarmavit|| 26||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   26

श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः॥ २७॥
śraiṣṭhyaṃ cāstrasamūheṣu prāpto vyāmiśrakeṣu ca|arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   27

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्।आरोहे विनये चैव युक्तो वारणवाजिनाम्॥ २८॥
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit|ārohe vinaye caiva yukto vāraṇavājinām|| 28||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   28

धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः।अभियाता प्रहर्ता च सेनानयविशारदः॥ २९॥
dhanurvedavidāṃ śreṣṭho loke'tirathasammataḥ|abhiyātā prahartā ca senānayaviśāradaḥ|| 29||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   29

अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी॥ ३०॥
apradhṛṣyaśca saṃgrāme kruddhairapi surāsuraiḥ|anasūyo jitakrodho na dṛpto na ca matsarī|| 30||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   30

नावज्ञेयश्च भूतानां न च कालवशानुगः।एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः॥ ३१॥
nāvajñeyaśca bhūtānāṃ na ca kālavaśānugaḥ|evaṃ śreṣṭhairguṇairyuktaḥ prajānāṃ pārthivātmajaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   31

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः॥ ३२॥
sammatastriṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ|buddhyā bṛhaspatestulyo vīrye cāpi śacīpateḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   32

तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ३३॥
tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ|guṇairviruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ|| 33||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   33

तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्।लोकनाथोपमं नाथमकामयत मेदिनी॥ ३४॥
tamevaṃvṛttasampannamapradhṛṣyaparākramam|lokanāthopamaṃ nāthamakāmayata medinī|| 34||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   34

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्।दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः॥ ३५॥
etaistu bahubhiryuktaṃ guṇairanupamaiḥ sutam|dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   35

अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः।प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति॥ ३६॥
atha rājño babhūvaiva vṛddhasya cirajīvinaḥ|prītireṣā kathaṃ rāmo rājā syānmayi jīvati|| 36||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   36

एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते।कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्॥ ३७॥
eṣā hyasya parā prītirhṛdi samparivartate|kadā nāma sutaṃ drakṣyāmyabhiṣiktamahaṃ priyam|| 37||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   37

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः।मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्॥ ३८॥
vṛddhikāmo hi lokasya sarvabhūtānukampakaḥ|mattaḥ priyataro loke parjanya iva vṛṣṭimān|| 38||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   38

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ ३९॥
yamaśakrasamo vīrye bṛhaspatisamo matau|mahīdharasamo dhṛtyāṃ mattaśca guṇavattaraḥ|| 39||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   39

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्॥ ४०॥
mahīmahamimāṃ kṛtsnāmadhitiṣṭhantamātmajam|anena vayasā dṛṣṭvā yathā svargamavāpnuyām|| 40||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   40

इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः॥ ४१॥
ityevaṃ vividhaistaistairanyapārthivadurlabhaiḥ|śiṣṭairaparimeyaiśca loke lokottarairguṇaiḥ|| 41||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   41

तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः।निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत॥ ४२॥
taṃ samīkṣya tadā rājā yuktaṃ samuditairguṇaiḥ|niścitya sacivaiḥ sārdhaṃ yauvarājyamamanyata|| 42||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   42

दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्॥ ४३॥
divyantarikṣe bhūmau ca ghoramutpātajaṃ bhayam|saṃcacakṣe'tha medhāvī śarīre cātmano jarām|| 43||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   43

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः॥ ४४॥
pūrṇacandrānanasyātha śokāpanudamātmanaḥ|loke rāmasya bubudhe sampriyatvaṃ mahātmanaḥ|| 44||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   44

आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः॥ ४५॥
ātmanaśca prajānāṃ ca śreyase ca priyeṇa ca|prāpte kāle sa dharmātmā bhaktyā tvaritavān nṛpaḥ|| 45||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   45

नानानगरवास्तव्यान् पृथग्जानपदानपि।समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः॥ ४६॥
nānānagaravāstavyān pṛthagjānapadānapi|samānināya medinyāṃ pradhānān pṛthivīpatiḥ|| 46||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   46

तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्।ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः॥ ४७॥
tān veśmanānābharaṇairyathārhaṃ pratipūjitān|dadarśālaṃkṛto rājā prajāpatiriva prajāḥ|| 47||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   47

न तु केकयराजानं जनकं वा नराधिपः।त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्॥ ४८॥
na tu kekayarājānaṃ janakaṃ vā narādhipaḥ|tvarayā cānayāmāsa paścāttau śroṣyataḥ priyam|| 48||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   48

अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने।ततः प्रविविशुः शेषा राजानो लोकसम्मताः॥ ४९॥
athopaviṣṭe nṛpatau tasmin parapurārdane|tataḥ praviviśuḥ śeṣā rājāno lokasammatāḥ|| 49||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   49

अथ राजवितीर्णेषु विविधेष्वासनेषु च।राजानमेवाभिमुखा निषेदुर्नियता नृपाः॥ ५०॥
atha rājavitīrṇeṣu vividheṣvāsaneṣu ca|rājānamevābhimukhā niṣedurniyatā nṛpāḥ|| 50||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   50

स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः।उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः॥ ५१॥
sa labdhamānairvinayānvitairnṛpaiḥ purālayairjānapadaiśca mānavaiḥ|upopaviṣṭairnṛpatirvṛto babhau sahasracakṣurbhagavānivāmaraiḥ|| 51||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   51

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe prathamaḥ sargaḥ ||2-1||

Kanda : Ayodhya Kanda

Sarga :   1

Shloka :   52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In