श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe daśamaḥ sargaḥ ||2-10||
विदर्शिता यदा देवी कुब्जया पापया भृशम्।तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी॥ १॥(4)
vidarśitā yadā devī kubjayā pāpayā bhṛśam|tadā śete sma sā bhūmau digdhaviddheva kiṃnarī|| 1||(4)
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥ २॥
niścitya manasā kṛtyaṃ sā samyagiti bhāminī|mantharāyai śanaiḥ sarvamācacakṣe vicakṣaṇā|| 2||
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता।नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी॥ ३॥
sā dīnā niścayaṃ kṛtvā mantharāvākyamohitā|nāgakanyeva niḥśvasya dīrghamuṣṇaṃ ca bhāminī|| 3||
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्।सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम्॥ ४॥
muhūrtaṃ cintayāmāsa mārgamātmasukhāvaham|sā suhṛccārthakāmā ca taṃ niśamya viniścayam|| 4||
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा।अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम्॥ ५॥
babhūva paramaprītā siddhiṃ prāpyeva mantharā|atha sā ruṣitā devī samyak kṛtvā viniścayam|| 5||
संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च॥ ६॥
saṃviveśābalā bhūmau niveśya bhrukuṭiṃ mukhe|tataścitrāṇi mālyāni divyānyābharaṇāni ca|| 6||
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे।तया तान्य् अपविद्धानि माल्यान्य् आभरणानि च॥ ७॥
apaviddhāni kaikeyyā tāni bhūmiṃ prapedire|tayā tāny apaviddhāni mālyāny ābharaṇāni ca|| 7||
अशोभयन्त वसुधां नक्षत्राणि यथा नभः।क्रोधागारे च पतिता सा बभौ मलिनाम्बरा॥ ८॥
aśobhayanta vasudhāṃ nakṣatrāṇi yathā nabhaḥ|krodhāgāre ca patitā sā babhau malināmbarā|| 8||
एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किंनरी।आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्॥ ९॥
ekaveṇīṃ dṛḍhāṃ bada्dhvā gatasattveva kiṃnarī|ājñāpya tu mahārājo rāghavasyābhiṣecanam|| 9||
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्॥ १०॥
upasthānamanujñāpya praviveśa niveśanam|adya rāmābhiṣeko vai prasiddha iti jajñivān|| 10||
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः॥ ११॥
priyārhāṃ priyamākhyātuṃ viveśāntaḥpuraṃ vaśī|sa kaikeyyā gṛhaṃ śreṣṭhaṃ praviveśa mahāyaśāḥ|| 11||
पाण्डुराभ्रम् इवाकाशं राहुयुक्तं निशाकरः।शुक-बर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम्॥ १२॥
pāṇḍurābhram ivākāśaṃ rāhuyuktaṃ niśākaraḥ|śuka-barhisamāyuktaṃ krauñcahaṃsarutāyutam|| 12||
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः॥ १३॥
vāditraravasaṅghuṣṭaṃ kubjāvāmanikāyutam|latāgṛhaiścitragṛhaiścampakāśokaśobhitaiḥ|| 13||
दान्तराजतसौवर्णवेदिकाभिः समायुतम्।नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम्॥ १४॥
dāntarājatasauvarṇavedikābhiḥ samāyutam|nityapuṣpaphalairvṛkṣairvāpībhirupaśobhitam|| 14||
दान्तराजतसौवर्णैः संवृतं परमासनैः।विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि॥ १५॥
dāntarājatasauvarṇaiḥ saṃvṛtaṃ paramāsanaiḥ|vividhairannapānaiśca bhakṣyaiśca vividhairapi|| 15||
उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्।स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्॥ १६॥
upapannaṃ mahārhaiśca bhūṣaṇaistridivopamam|sa praviśya mahārājaḥ svamantaḥpuramṛddhimat|| 16||
न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे।स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः॥ १७॥
na dadarśa striyaṃ rājā kaikeyīṃ śayanottame|sa kāmabalasaṃyukto ratyarthī manujādhipaḥ|| 17||
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च।नहि तस्य पुरा देवी तां वेलामत्यवर्तत॥ १८॥
apaśyan dayitāṃ bhāryāṃ papraccha viṣasāda ca|nahi tasya purā devī tāṃ velāmatyavartata|| 18||
न च राजा गृहं शून्यं प्रविवेश कदाचन।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत॥ १९॥
na ca rājā gṛhaṃ śūnyaṃ praviveśa kadācana|tato gṛhagato rājā kaikeyīṃ paryapṛcchata|| 19||
यथापुरम् अविज्ञाय स्वार्थलिप्सुम् अपण्डिताम्।प्रतिहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः॥ २०॥
yathāpuram avijñāya svārthalipsum apaṇḍitām|pratihārī tvathovāca saṃtrastā tu kṛtāñjaliḥ|| 20||
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः॥ २१॥
deva devī bhṛśaṃ kruddhā krodhāgāramabhidrutā|pratīhāryā vacaḥ śrutvā rājā paramadurmanāḥ|| 21||
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः।तत्र तां पतितां भूमौ शयानामतथोचिताम्॥ २२॥
viṣasāda punarbhūyo lulitavyākulendriyaḥ|tatra tāṃ patitāṃ bhūmau śayānāmatathocitām|| 22||
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्॥ २३॥
pratapta iva duḥkhena so'paśyajjagatīpatiḥ|sa vṛddhastaruṇīṃ bhāryāṃ prāṇebhyo'pi garīyasīm|| 23||
अपापः पापसंकल्पां ददर्श धरणीतले।लतामिव विनिष्कृत्तां पतितां देवतामिव॥ २४॥
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale|latāmiva viniṣkṛttāṃ patitāṃ devatāmiva|| 24||
किन्नरीमिव निर्धूतां च्युताम् अप्सरसं यथा।मायाम् इव परिभ्रष्टां हरिणीम् इव संयताम्॥ २५॥
kinnarīmiva nirdhūtāṃ cyutām apsarasaṃ yathā|māyām iva paribhraṣṭāṃ hariṇīm iva saṃyatām|| 25||
करेणुम् इव दिग्धेन विद्धां मृगयुना वने।महागज इवारण्ये स्नेहात् परमदुःखिताम्॥ २६॥
kareṇum iva digdhena viddhāṃ mṛgayunā vane|mahāgaja ivāraṇye snehāt paramaduḥkhitām|| 26||
परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः।कामी कमलपत्राक्षीमुवाच वनितामिदम्॥ २७॥
parimṛjya ca pāṇibhyāmabhisaṃtrastacetanaḥ|kāmī kamalapatrākṣīmuvāca vanitāmidam|| 27||
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।देवि केनाभियुक्तासि केन वासि विमानिता॥ २८॥
na te'hamabhijānāmi krodhamātmani saṃśritam|devi kenābhiyuktāsi kena vāsi vimānitā|| 28||
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि॥ २९॥
yadidaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu|bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi|| 29||
भूतोपहतचित्तेव मम चित्तप्रमाथिनि।सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः॥ ३०॥
bhūtopahatacitteva mama cittapramāthini|santi me kuśalā vaidyāstvabhituṣṭāśca sarvaśaḥ|| 30||
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि।कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम्॥ ३१॥
sukhitāṃ tvāṃ kariṣyanti vyādhimācakṣva bhāmini|kasya vāpi priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam|| 31||
कः प्रियं लभतामद्य को वा सुमहदप्रियम्।मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्॥ ३२॥
kaḥ priyaṃ labhatāmadya ko vā sumahadapriyam|mā rautsīrmā ca kārṣīstvaṃ devi sampariśoṣaṇam|| 32||
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्।दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः॥ ३३॥
avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām|daridraḥ ko bhavedāḍhyo dravyavān vāpyakiṃcanaḥ|| 33||
अहं च हि मदीयाश्च सर्वे तव वशानुगाः।न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे॥ ३४॥
ahaṃ ca hi madīyāśca sarve tava vaśānugāḥ|na te kaṃcidabhiprāyaṃ vyāhantumahamutsahe|| 34||
आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि॥ ३५॥
ātmano jīvitenāpi brūhi yanmanasi sthitam|balamātmani jānantī na māṃ śaṅkitumarhasi|| 35||
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।यावदावर्तते चक्रं तावती मे वसुंधरा॥ ३६॥
kariṣyāmi tava prītiṃ sukṛtenāpi te śape|yāvadāvartate cakraṃ tāvatī me vasuṃdharā|| 36||
द्राविडाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३७॥
drāviḍāḥ sindhusauvīrāḥ saurāṣṭrā dakṣiṇāpathāḥ|vaṅgāṅgamagadhā matsyāḥ samṛddhāḥ kāśikosalāḥ|| 37||
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्।ततो वृणीष्व कैकेयि यद् यत् त्वं मनसेच्छसि॥ ३८॥
tatra jātaṃ bahu dravyaṃ dhanadhānyamajāvikam|tato vṛṇīṣva kaikeyi yad yat tvaṃ manasecchasi|| 38||
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्।तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्॥ ३९॥
kimāyāsena te bhīru uttiṣṭhottiṣṭha śobhane|tattvaṃ me brūhi kaikeyi yataste bhayamāgatam|tat te vyapanayiṣyāmi nīhāramiva raśmivān|| 39||
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।परिपीडयितुं भूयो भर्तारमुपचक्रमे॥ ४०॥
tathoktā sā samāśvastā vaktukāmā tadapriyam|paripīḍayituṃ bhūyo bhartāramupacakrame|| 40||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe daśamaḥ sargaḥ ||2-10||