This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe daśamaḥ sargaḥ ..2-10..
विदर्शिता यदा देवी कुब्जया पापया भृशम्।तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी॥ १॥(4)
vidarśitā yadā devī kubjayā pāpayā bhṛśam.tadā śete sma sā bhūmau digdhaviddheva kiṃnarī.. 1..(4)
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥ २॥
niścitya manasā kṛtyaṃ sā samyagiti bhāminī.mantharāyai śanaiḥ sarvamācacakṣe vicakṣaṇā.. 2..
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता।नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी॥ ३॥
sā dīnā niścayaṃ kṛtvā mantharāvākyamohitā.nāgakanyeva niḥśvasya dīrghamuṣṇaṃ ca bhāminī.. 3..
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्।सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम्॥ ४॥
muhūrtaṃ cintayāmāsa mārgamātmasukhāvaham.sā suhṛccārthakāmā ca taṃ niśamya viniścayam.. 4..
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा।अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम्॥ ५॥
babhūva paramaprītā siddhiṃ prāpyeva mantharā.atha sā ruṣitā devī samyak kṛtvā viniścayam.. 5..
संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च॥ ६॥
saṃviveśābalā bhūmau niveśya bhrukuṭiṃ mukhe.tataścitrāṇi mālyāni divyānyābharaṇāni ca.. 6..
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे।तया तान्य् अपविद्धानि माल्यान्य् आभरणानि च॥ ७॥
apaviddhāni kaikeyyā tāni bhūmiṃ prapedire.tayā tāny apaviddhāni mālyāny ābharaṇāni ca.. 7..
अशोभयन्त वसुधां नक्षत्राणि यथा नभः।क्रोधागारे च पतिता सा बभौ मलिनाम्बरा॥ ८॥
aśobhayanta vasudhāṃ nakṣatrāṇi yathā nabhaḥ.krodhāgāre ca patitā sā babhau malināmbarā.. 8..
एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किंनरी।आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्॥ ९॥
ekaveṇīṃ dṛḍhāṃ baddhvā gatasattveva kiṃnarī.ājñāpya tu mahārājo rāghavasyābhiṣecanam.. 9..
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्॥ १०॥
upasthānamanujñāpya praviveśa niveśanam.adya rāmābhiṣeko vai prasiddha iti jajñivān.. 10..
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः॥ ११॥
priyārhāṃ priyamākhyātuṃ viveśāntaḥpuraṃ vaśī.sa kaikeyyā gṛhaṃ śreṣṭhaṃ praviveśa mahāyaśāḥ.. 11..
पाण्डुराभ्रम् इवाकाशं राहुयुक्तं निशाकरः।शुक-बर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम्॥ १२॥
pāṇḍurābhram ivākāśaṃ rāhuyuktaṃ niśākaraḥ.śuka-barhisamāyuktaṃ krauñcahaṃsarutāyutam.. 12..
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः॥ १३॥
vāditraravasaṅghuṣṭaṃ kubjāvāmanikāyutam.latāgṛhaiścitragṛhaiścampakāśokaśobhitaiḥ.. 13..
दान्तराजतसौवर्णवेदिकाभिः समायुतम्।नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम्॥ १४॥
dāntarājatasauvarṇavedikābhiḥ samāyutam.nityapuṣpaphalairvṛkṣairvāpībhirupaśobhitam.. 14..
दान्तराजतसौवर्णैः संवृतं परमासनैः।विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि॥ १५॥
dāntarājatasauvarṇaiḥ saṃvṛtaṃ paramāsanaiḥ.vividhairannapānaiśca bhakṣyaiśca vividhairapi.. 15..
उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्।स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्॥ १६॥
upapannaṃ mahārhaiśca bhūṣaṇaistridivopamam.sa praviśya mahārājaḥ svamantaḥpuramṛddhimat.. 16..
न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे।स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः॥ १७॥
na dadarśa striyaṃ rājā kaikeyīṃ śayanottame.sa kāmabalasaṃyukto ratyarthī manujādhipaḥ.. 17..
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च।नहि तस्य पुरा देवी तां वेलामत्यवर्तत॥ १८॥
apaśyan dayitāṃ bhāryāṃ papraccha viṣasāda ca.nahi tasya purā devī tāṃ velāmatyavartata.. 18..
न च राजा गृहं शून्यं प्रविवेश कदाचन।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत॥ १९॥
na ca rājā gṛhaṃ śūnyaṃ praviveśa kadācana.tato gṛhagato rājā kaikeyīṃ paryapṛcchata.. 19..
यथापुरम् अविज्ञाय स्वार्थलिप्सुम् अपण्डिताम्।प्रतिहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः॥ २०॥
yathāpuram avijñāya svārthalipsum apaṇḍitām.pratihārī tvathovāca saṃtrastā tu kṛtāñjaliḥ.. 20..
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः॥ २१॥
deva devī bhṛśaṃ kruddhā krodhāgāramabhidrutā.pratīhāryā vacaḥ śrutvā rājā paramadurmanāḥ.. 21..
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः।तत्र तां पतितां भूमौ शयानामतथोचिताम्॥ २२॥
viṣasāda punarbhūyo lulitavyākulendriyaḥ.tatra tāṃ patitāṃ bhūmau śayānāmatathocitām.. 22..
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्॥ २३॥
pratapta iva duḥkhena so'paśyajjagatīpatiḥ.sa vṛddhastaruṇīṃ bhāryāṃ prāṇebhyo'pi garīyasīm.. 23..
अपापः पापसंकल्पां ददर्श धरणीतले।लतामिव विनिष्कृत्तां पतितां देवतामिव॥ २४॥
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale.latāmiva viniṣkṛttāṃ patitāṃ devatāmiva.. 24..
किन्नरीमिव निर्धूतां च्युताम् अप्सरसं यथा।मायाम् इव परिभ्रष्टां हरिणीम् इव संयताम्॥ २५॥
kinnarīmiva nirdhūtāṃ cyutām apsarasaṃ yathā.māyām iva paribhraṣṭāṃ hariṇīm iva saṃyatām.. 25..
करेणुम् इव दिग्धेन विद्धां मृगयुना वने।महागज इवारण्ये स्नेहात् परमदुःखिताम्॥ २६॥
kareṇum iva digdhena viddhāṃ mṛgayunā vane.mahāgaja ivāraṇye snehāt paramaduḥkhitām.. 26..
परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः।कामी कमलपत्राक्षीमुवाच वनितामिदम्॥ २७॥
parimṛjya ca pāṇibhyāmabhisaṃtrastacetanaḥ.kāmī kamalapatrākṣīmuvāca vanitāmidam.. 27..
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।देवि केनाभियुक्तासि केन वासि विमानिता॥ २८॥
na te'hamabhijānāmi krodhamātmani saṃśritam.devi kenābhiyuktāsi kena vāsi vimānitā.. 28..
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि॥ २९॥
yadidaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu.bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi.. 29..
भूतोपहतचित्तेव मम चित्तप्रमाथिनि।सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः॥ ३०॥
bhūtopahatacitteva mama cittapramāthini.santi me kuśalā vaidyāstvabhituṣṭāśca sarvaśaḥ.. 30..
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि।कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम्॥ ३१॥
sukhitāṃ tvāṃ kariṣyanti vyādhimācakṣva bhāmini.kasya vāpi priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam.. 31..
कः प्रियं लभतामद्य को वा सुमहदप्रियम्।मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्॥ ३२॥
kaḥ priyaṃ labhatāmadya ko vā sumahadapriyam.mā rautsīrmā ca kārṣīstvaṃ devi sampariśoṣaṇam.. 32..
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्।दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः॥ ३३॥
avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām.daridraḥ ko bhavedāḍhyo dravyavān vāpyakiṃcanaḥ.. 33..
अहं च हि मदीयाश्च सर्वे तव वशानुगाः।न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे॥ ३४॥
ahaṃ ca hi madīyāśca sarve tava vaśānugāḥ.na te kaṃcidabhiprāyaṃ vyāhantumahamutsahe.. 34..
आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि॥ ३५॥
ātmano jīvitenāpi brūhi yanmanasi sthitam.balamātmani jānantī na māṃ śaṅkitumarhasi.. 35..
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।यावदावर्तते चक्रं तावती मे वसुंधरा॥ ३६॥
kariṣyāmi tava prītiṃ sukṛtenāpi te śape.yāvadāvartate cakraṃ tāvatī me vasuṃdharā.. 36..
द्राविडाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३७॥
drāviḍāḥ sindhusauvīrāḥ saurāṣṭrā dakṣiṇāpathāḥ.vaṅgāṅgamagadhā matsyāḥ samṛddhāḥ kāśikosalāḥ.. 37..
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्।ततो वृणीष्व कैकेयि यद् यत् त्वं मनसेच्छसि॥ ३८॥
tatra jātaṃ bahu dravyaṃ dhanadhānyamajāvikam.tato vṛṇīṣva kaikeyi yad yat tvaṃ manasecchasi.. 38..
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्।तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्॥ ३९॥
kimāyāsena te bhīru uttiṣṭhottiṣṭha śobhane.tattvaṃ me brūhi kaikeyi yataste bhayamāgatam.tat te vyapanayiṣyāmi nīhāramiva raśmivān.. 39..
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।परिपीडयितुं भूयो भर्तारमुपचक्रमे॥ ४०॥
tathoktā sā samāśvastā vaktukāmā tadapriyam.paripīḍayituṃ bhūyo bhartāramupacakrame.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe daśamaḥ sargaḥ ..2-10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In