This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे शततम: सर्गः ॥२-१००॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe śatatama: sargaḥ ..2-100..
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१ ॥
jaṭilaṃ cīravasanaṃ prāñjaliṃ patitaṃ bhuvi . dadarśa rāmo durdarśaṃ yugānte bhāskaraṃ yathā .. 2.100.1 ..
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२ ॥
kathañcidabhivijñāya vivarṇavadanaṃ kṛśam . bhrātaraṃ bharataṃ rāma: parijagrāha bāhunā .. 2.100.2 ..
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३ ॥
āghrāya rāmastaṃ mūrdhni pariṣvajya ca rāghava: . aṅke bharatamāropya paryapṛcchat samāhitaḥ .. 2.100.3 ..
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४ ॥
kva nu te 'bhūt pitā tāta yadaraṇyaṃ tvamāgata: . na hi tvaṃ jīvatastasya vanamāgantumarhasi .. 2.100.4 ..
चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५ ॥
cirasya bata paśyāmi dūrādbharatamāgatam . duṣpratīkamaraṇye 'smin kiṃ tāta vanamāgata: .. 2.100.5 ..
कच्चिद्धारयते तात राजा यत्त्वमिहागत: । कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६ ॥
kacciddhārayate tāta rājā yattvamihāgata: . kaccinna dīna: sahasā rājā lokāntaraṃ gata: .. 2.100.6 ..
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७ ॥ कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८ ॥
kaccit saumya na te rājyaṃ bhraṣṭaṃ bālasya śāśvatam .. 2.100.7 .. kaccicchuśrūṣase tāta pitaraṃ satyavikramam .. 2.100.8 ..
कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: । राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९ ॥
kacciddaśaratho rājā kuśalī satyasaṅgara: . rājasūyāśvamedhānāmāharttā dharmaniścaya: .. 2.100.9 ..
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१० ॥
sa kaccid brāhmaṇo vidvān dharmanityo mahādyuti: . ikṣvākūṇāmupādhyāyo yathāvattāta pūjyate .. 2.100.10 ..
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११ ॥
sā tāta kaccitkausalyā sumitrā ca prajāvatī . sukhinī kaccidāryyā ca devī nandati kaikayī .. 2.100.11 ..
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२ ॥
kaccidvinayasampanna: kulaputro bahuśruta: . anasūyuranudraṣṭā satkṛtaste purohita: .. 2.100.12 ..
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: । हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३ ॥
kaccidagniṣu te yukto vidhijño matimānṛju: . hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā .. 2.100.13 ..
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४ ॥
kacciddevān pita'n māta'rgurūn pitṛsamānapi . vṛddhāṃśca tata vaidyāṃśca brāhmaṇāṃścābhimanyase .. 2.100.14 ..
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५ ॥
iṣvastravarasampannamarthaśāstraviśāradam . sudhanvānamupādhyāyaṃ kaccittvaṃ tāta manyase .. 2.100.15 ..
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६ ॥
kaccidātmasamā: śūrā: śrutavanto jitendriyā: . kulīnāśceṅgitajñāśca kṛtāste tāta mantriṇa: .. 2.100.16 ..
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७ ॥
mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava . susaṃvṛto mantradharairamātyai: śāstrakovidai: .. 2.100.17 ..
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८ ॥
kaccinnidrāvaśaṃ naiṣī: kaccitkāle prabudhyase . kacciccāpararātreṣu cintayasyarthanaipuṇam .. 2.100.18 ..
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९ ॥
kaccinmantrayase naika: kaccinna bahubhi: saha . kaccitte mantrito mantro rāṣṭraṃ na paridhāvati .. 2.100.19 ..
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२० ॥
kaccidarthaṃ viniścitya laghumūlaṃ mahodayam . kṣipramārabhase karttuṃ na dīrghayasi rāghava .. 2.100.20 ..
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: । विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१ ॥
kaccitte sukṛtānyeva kṛtarūpāṇi vā puna: . viduste sarvakāryāṇi na karttavyāni pārthivā: .. 2.100.21 ..
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: । त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२ ॥
kaccinna tarkairyuktyā vā ye cāpyaparikīrtitā: . tvayā vā vā 'mātyairbudhyate tāta mantritam .. 2.100.22 ..
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३ ॥
kaccit sahasrān mūrkhāṇāmekamicchasi paṇḍitam . paṇḍito hyarthakṛcchreṣu kuryyānni:śreyasaṃ mahat .. 2.100.23 ..
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: । अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४ ॥
sahasrāṇyapi mūrkhāṇāṃ yadyupāste mahīpati: . athavāpyayutānyeva nāsti teṣu sahāyatā .. 2.100.24 ..
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: । राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५ ॥
ekopyamātyo medhāvī śūro dakṣo vicakṣaṇa: . rājānaṃ rājamātraṃ vā prāpayenmahatīṃ śriyam .. 2.100.25 ..
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: । जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६ ॥
kaccinmukhyā mahatsveva madhyameṣu ca madhyamā: . jaghanyāstu jaghanyeṣu bhṛtyā: karmasu yojitā: .. 2.100.26 ..
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७ ॥
amātyānupadhātītān pitṛpaitāmahāñchucīn . śreṣṭhān śreṣṭheṣu kaccittvaṃ niyojayasi karmasu .. 2.100.27 ..
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८ ॥
kaccinnogreṇa daṇḍena bhṛśamudvejitaprajam . rāṣṭraṃ tavānujānanti mantriṇa: kaikayīsuta .. 2.100.28 ..
कच्चित्त्वां नावजानन्ति याजका: पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९ ॥
kaccittvāṃ nāvajānanti yājakā: patitaṃ yathā . ugrapratigrahītāraṃ kāmayānamiva striya: .. 2.100.29 ..
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३० ॥
upāyakuśalaṃ vaidyaṃ bhṛtyasandūṣaṇe ratam . śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate .. 2.100.30 ..
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: । कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१ ॥
kacciddhṛṣṭaśca śūraśca matimān dhṛtimāñchuci: . kulīnaścānuraktaśca dakṣa: senāpati: kṛta: .. 2.100.31 ..
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२ ॥
balavantaśca kaccitte mukhyā yuddhaviśāradā: . dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitā: .. 2.100.32 ..
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३ ॥
kaccidbalasya bhaktaṃ ca vetanaṃ ca yathocitam . samprāptakālaṃ dātavyaṃ dadāsi na vilambase .. 2.100.33 ..
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: । भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४ ॥
kālātikramaṇāccaiva bhaktavetanayorbhṛtā: . bharttu: kupyanti duṣyanti so 'nartha: sumahān smṛta: .. 2.100.34 ..
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५ ॥
kaccit sarve 'nuraktāstvāṃ kulaputrā: pradhānata: . kaccitprāṇāṃstavārtheṣu santyajanti samāhitā: .. 2.100.35 ..
कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६ ॥
kaccijjānapado vidvān dakṣiṇa: pratibhānavān . yathoktavādī dūtaste kṛto bharata paṇḍita: .. 2.100.36 ..
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७ ॥
kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca . tribhistribhiravijñātairvetsi tīrthāni cārakai: .. 2.100.37 ..
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८ ॥
kaccidvyapāstānahitān pratiyātāṃśca sarvadā . durbalānanavajñāya varttase ripusūdana .. 2.100.38 ..
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९ ॥
kaccinna lokāyatikān brāhmaṇāṃstāta sevase . anarthakuśalā hyete bālā: paṇḍitamānina: .. 2.100.39 ..
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४० ॥
dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhā: . buddhimānvīkṣikīṃ prāpya nirarthaṃ pravadanti te .. 2.100.40 ..
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: । सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१ ॥
vīrairadhyuṣitāṃ pūrvamasmākaṃ tāta pūrvakai: . satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṅkulām .. 2.100.41 ..
ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२ ॥
brāhmaṇai: kṣat_öitrayairvaiśyai: svakarmaniratai: sadā . jitendriyairmahotsāhairvṛtāmāryai: sahasraśa: .. 2.100.42 ..
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३ ॥
prāsādairvividhākārairvṛtāṃ vaidyajanākulām . kaccitsumuditāṃ sphītāmayodhyāṃ parirakṣasi .. 2.100.43 ..
कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: । देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४ ॥
kacciccityaśatairjuṣṭa: suniviṣṭajanākula: . devasthānai: prapābhiśca taṭākaiścopaśobhita: .. 2.100.44 ..
प्रहृष्टनरनारीक: समाजोत्सवशोभित: । सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५ ॥
prahṛṣṭanaranārīka: samājotsavaśobhita: . sukṛṣṭasīmā paśumān hiṃsābhi: parivarjita: .. 2.100.45 ..
अदेवमातृको रम्य: श्वापदै: परिवर्जित: । परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६ ॥
adevamātṛko ramya: śvāpadai: parivarjita: . parityakto bhayai: sarvai: khanibhiścopaśobhita: .. 2.100.46 ..
विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: । कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७ ॥
vivarjito narai: pāpairmama pūrvai: surakṣita: . kaccijjanapada: sphīta: sukhaṃ vasati rāghava .. 2.100.47 ..
कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: । वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८ ॥
kaccitte dayitā: sarve kṛṣigorakṣajīvina: . vārttāyāṃ saṃśritastāta loko hi sukhamedhate .. 2.100.48 ..
तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९ ॥
teṣāṃ guptiparīhārai: kaccitte bharaṇaṃ kṛtam . rakṣyā hi rājñā dharmeṇa sarve viṣayavāsina: .. 2.100.49 ..
कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: । कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५० ॥
kaccit striya: sāntvayasi kaccittāśca surakṣitā: . kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase .. 2.100.50 ..
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१ ॥
kaccinnāgavanaṃ guptaṃ kaccitte santi dhenukā: . kaccinna gaṇikāśvānāṃ kuñjarāṇāṃ ca tṛpyasi .. 2.100.51 ..
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२ ॥
kacciddarśayase nityaṃ manuṣyāṇāṃ vibhūṣitam . utthāyotthāya pūrvāhṇe rājaputra mahāpathe .. 2.100.52 ..
कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३ ॥
kaccinna sarve karmāntā: pratyakṣāste 'viśaṅkayā . sarve vā punarutsṛṣṭā madhyamevātra kāraṇam .. 2.100.53 ..
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४ ॥
kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakai: . yantraiśca paripūrṇāni tathā śilpidhanurddharai .. 2.100.54 ..
आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५ ॥
āyaste vipula: kaccit kaccidalpataro vyaya: . apātreṣu na te kaccitkośo gacchati rāghava .. 2.100.55 ..
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६ ॥
devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca . yodheṣu mitravargeṣu kaccidgacchati te vyaya: .. 2.100.56 ..
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७ ॥
kaccidāryyo viśuddhātmā ' 'kṣāritaścorakarmaṇā . apṛṣṭa: śāstrakuśalairna lobhādvadhyate śuci: .. 2.100.57 ..
गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८ ॥
gṛhītaścaiva pṛṣṭaśca kāle dṛṣṭa: sakāraṇa: . kaccinna mucyate coro dhanalobhānnararṣabha .. 2.100.58 ..
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९ ॥
vyasane kaccidāḍhyasya durgatasya ca rāghava . arthaṃ virāgā: paśyanti tavāmātyā bahuśrutā: .. 2.100.59 ..
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६० ॥
yāni mithyābhiśastānāṃ patantyasrāṇi rāghava . tāni putrapaśūn ghnanti prītyarthamanuśāsata: .. 2.100.60 ..
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१ ॥
kaccid vṛddhāṃśca bālāṃśca vaidyamukhyāṃśca rāghava . dānena manasā vācā tribhiretairbubhūṣase .. 2.100.61 ..
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२ ॥
kaccidgurūṃśca vṛddhāṃśca tāpasān devatātithīn . caityāṃśca sarvān siddhārthān brāhmaṇāṃśca namasyasi .. 2.100.62 ..
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३ ॥
kaccidarthena vā dharmamarthaṃ dharmeṇa vā puna: . ubhau vā prītilobhena kāmena ca na bādhase .. 2.100.63 ..
कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४ ॥
kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara . vibhajya kāle kālajña sarvān varada sevase .. 2.100.64 ..
कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: । आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५ ॥
kaccitte brāhmaṇā: śarma sarvaśāstrārthakovidā: . āśaṃsante mahāprājña paurajānapadai: saha .. 2.100.65 ..
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६ ॥
nāstikyamanṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām . adarśanaṃ jñānavatāmālasyaṃ pañcavṛttitām .. 2.100.66 ..
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७ ॥
ekacintanamarthānāmanarthajñaiśca mantraṇam . niścitānāmanārambhaṃ mantrasyāparirakṣaṇam .. 2.100.67 ..
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: । कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८ ॥
maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvata: . kaccittvaṃ varjayasyetān rājadoṣāṃścaturdaśa .. 2.100.68 ..
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: । अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९ ॥
daśa pañca caturvargān saptavargaṃ ca tattvata: . aṣṭavargaṃ trivargaṃ ca vidyāstisraśca rāghava .. 2.100.69 ..
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७० ॥
indriyāṇāṃ jayaṃ buddhvā ṣāṅguṇyaṃ daivamānuṣam . kṛtyaṃ viṃśativargañca tathā prakṛtimaṇḍalam .. 2.100.70 ..
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१ ॥
yātrādaṇḍavidhānañca dviyonī sandhivigrahau . kaccidetān mahāprājña yathāvadanumanyase .. 2.100.71 ..
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२ ॥
mantribhistvaṃ yathoddiṣṭaiścaturbhistribhireva vā . kaccit samastairvyastaiśca mantra mantrayase mitha: .. 2.100.72 ..
कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: । कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३ ॥
kaccitte saphalā vedā: kaccitte saphalā: kriyā: . kaccitte saphalā dārā: kaccitte saphalaṃ śrutam .. 2.100.73 ..
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४ ॥
kaccideṣaiva te buddhiryathoktā mama rāghava . āyuṣyā ca yaśasyā ca dharmakāmārthasaṃhitā .. 2.100.74 ..
यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५ ॥
yāṃ vṛttiṃ varttate tāto yāṃ ca na: prapitāmahā: . tāṃ vṛttiṃ varttase kaccidyā ca satpathagā śubhā .. 2.100.75 ..
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६ ॥
kaccit svādu kṛtaṃ bhojyameko nāśnāsi rāghava . kaccidāśaṃsamānebhyo mitrebhya: samprayacchasi .. 2.100.76 ..
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् । अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥
rājā tu dharmeṇa hi pālayitvā mahāmatirdaṇḍadhara: prajānām . avāpya kṛtsnāṃ vasudhāṃ yathāvaditaścyuta: svargamupaiti vidvān .. 2.100.77 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग: ॥ १०० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe śatatama: sarga: .. 100 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In