This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकशततम सर्गः ॥२-१०१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekaśatatama sargaḥ ..2-101..
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥ २.१०१.१ ॥
rāmasya vacanaṃ śrutvā bharata: pratyuvāca ha . kiṃ me dharmādvihīnasya rājadharma: kariṣyati .. 2.101.1 ..
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२ ॥
śāśvato 'yaṃ sadā dharmma: sthito 'smāsu nararṣabha . jyeṣṭhaputre sthite rājanna kanīyān nṛpo bhavet .. 2.101.2 ..
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥ २.१०१.३ ॥
sa samṛddhāṃ mayā sārddhamayodhyāṃ gaccha rāghava . abhiṣecaya cātmānaṃ kulasyāsya bhavāya na: .. 2.101.3 ..
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४ ॥
rājānaṃ mānuṣaṃ prāhurdevatve sa mato mama . yasya dharmārthasahitaṃ vṛttamāhuramānuṣam .. 2.101.4 ..
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ॥ २.१०१.५ ॥
kekayasthe ca mayi tu tvayi cāraṇyamāśrite . divamāryo gato rājā yāyajūka: satāṃ mata: .. 2.101.5 ..
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६ ॥
niṣkrāntamātre bhavati sahasīte salakṣmaṇe . du:khaśokābhibhūtastu rājā tridivamabhyagāt .. 2.101.6 ..
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥ २.१०१.७ ॥
uttiṣṭha puruṣavyāghra kriyatāmudakaṃ pitu: . öahaṃ cāyaṃ ca śatrughna: pūrvameva kṛtodakau .. 2.101.7 ..
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥ २.१०१.८ ॥
priyeṇa khalu dattaṃ hi pitṛlokeṣu rāghava . akṣayyaṃ bhavatītyāhurbhavāṃścaiva pitu: priya: .. 2.101.8 ..
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥ २.१०१.९ ॥
tvāmeva śocaṃstava darśanepsustvayyeva saktāmanivartya buddhim . tvayā vihīnastava śokarugṇastvāṃ saṃsmarannastamita: pitā te .. 2.101.9 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ॥ १०१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekottaraśatatama:sarga: .. 101 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In