स तत्र कांचिद् परिषस्वजे नरान् नराः च केचिद् तु तम् अभ्यवादयन् । चकार सर्वान् स वयस्य बान्धवान् यथार्हम् आसाद्य तदा नृप-आत्मजः ॥ २।१०२।४८ ॥
TRANSLITERATION
sa tatra kāṃcid pariṣasvaje narān narāḥ ca kecid tu tam abhyavādayan . cakāra sarvān sa vayasya bāndhavān yathārham āsādya tadā nṛpa-ātmajaḥ .. 2.102.48 ..
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥
PADACHEDA
स तत्र तेषाम् रुदताम् महात्मनाम् भुवम् च खम् च अनुनिनादयन् स्वनः । गुहाः गिरीणाम् च दिशः च सन्ततम् मृदङ्ग-घोष-प्रतिमः प्रशुश्रुवे ॥ २।१०२।४९ ॥
TRANSLITERATION
sa tatra teṣām rudatām mahātmanām bhuvam ca kham ca anuninādayan svanaḥ . guhāḥ girīṇām ca diśaḥ ca santatam mṛdaṅga-ghoṣa-pratimaḥ praśuśruve .. 2.102.49 ..