This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्युत्तरशततम:: सर्गः ॥२-१०३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tryuttaraśatatama:: sargaḥ ..2-103..
वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१ ॥
vasiṣṭha: purata: kṛtvā dārān daśarathasya ca . abhicakrāma taṃ deśaṃ rāmadarśanatarṣita: .. 2.103.1 ..
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२ ॥
rājapatnyaśca gacchantyo mandaṃ mandākinīṃ prati . dadṛśustatra tattīrthaṃ rāmalakṣmaṇasevitam .. 2.103.2 ..
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३ ॥
kausalyā bāṣpapūrṇena mukhena pariśuṣyatā . sumitrāmabravīddīnā yāś_öcānyā rājayoṣita: .. 2.103.3 ..
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४ ॥
idaṃ teṣāmanāthānāṃ kliṣṭamakliṣṭakarmaṇām . vane prākkevalaṃ tīrthaṃ ye te nirviṣayīkṛtā: .. 2.103.4 ..
इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५ ॥
ita: sumitre putraste sadā jalamatandrita: . svayaṃ harati saumitrirmama putrasya kāraṇāt .. 2.103.5 ..
जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: । भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६ ॥
jaghanyamapi te putra: kṛtavānna tu garhita: . bhrāturyadarthasahitaṃ sarvaṃ tadvihitaṃ guṇai: .. 2.103.6 ..
अद्यायमपि ते पुत्र: क्लेशानामतथोचित: । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७ ॥
adyāyamapi te putra: kleśānāmatathocita: . nīcānarthasamācāraṃ sajjaṃ karma pramuñcatu .. 2.103.7 ..
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८ ॥
dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale . pituriṅgudipiṇyākaṃ nyastamāyatalocanā .. 2.103.8 ..
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९ ॥
taṃ bhūmau piturārtena nyastaṃ rāmeṇa vīkṣya sā . uvāca devī kausalyā sarvā daśarathastriya: .. 2.103.9 ..
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१० ॥
idamikṣvākunāthasya rāghavasya mahātmana: . rāghaveṇa piturdattaṃ paśyataitadyathāvidhi .. 2.103.10 ..
तस्य देवसमानस्य पार्थिवस्य महात्मन: । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११ ॥
tasya devasamānasya pārthivasya mahātmana: . naitadaupayikaṃ manye bhuktabhogasya bhojanam .. 2.103.11 ..
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२ ॥
caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhu: . kathamiṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipa: .. 2.103.12 ..
अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा । यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३ ॥
ato du:khataraṃ loke na kiñcit pratibhāti mā . yatra rāma: piturdadyādiṅgudīkṣodamṛddhimān .. 2.103.13 ..
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४ ॥
rāmeṇeṅgudipiṇyākaṃ piturdattaṃ samīkṣya me . kathaṃ du:khena hṛdayaṃ na sphoṭati sahasradhā .. 2.103.14 ..
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५ ॥
śrutistu khalviyaṃ satyā laukikī pratibhāti mā . yadanna: puruṣo bhavati tadannāstasya devatā: .. 2.103.15 ..
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६ ॥
evamārttāṃ sapatnyastā jagmurāśvāsya tāṃ tadā . dadṛśuścāśrame rāmaṃ svargacyutamivāmaram .. 2.103.16 ..
सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: । आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७ ॥
sarvabhogai: parityaktaṃ rāmaṃ samprekṣya mātara: . ārttā mumucuraśrūṇi sasvaraṃ śokakarśitā: .. 2.103.17 ..
तासां राम: समुत्थाय जग्राह चरणान् शुभान् । मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८ ॥
tāsāṃ rāma: samutthāya jagrāha caraṇān śubhān . māta'ṇāṃ manujavyāghra: sarvāsāṃ satyasaṅgara: .. 2.103.18 ..
ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: । प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९ ॥
tā: pāṇibhi: sukhasparśairmṛdvaṅgulitalai: śubhai: . pramamārjū raja: pṛṣṭhādrāmasyāyatalocanā: .. 2.103.19 ..
सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: । अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२० ॥
saumitrirapi tā: sarvā: māta': samprekṣya du:khita: . abhyavādayatāsaktaṃ śanai rāmādanantaram .. 2.103.20 ..
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: । वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१ ॥
yathā rāme tathā tasmin sarvā vavṛtire striya: . vṛttiṃ daśarathājjāte lakṣmaṇe śubhalakṣaṇe .. 2.103.21 ..
सीतापि चरणांस्तासामुपसंगृह्य दु:खिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२ ॥
sītāpi caraṇāṃstāsāmupasaṃgṛhya du:khitā . śvaśrūṇāmaśrupūrṇākṣī sā babhūvāgrata: sthitā .. 2.103.22 ..
तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३ ॥
tāṃ pariṣvajya du:khārttāṃ mātā duhitaraṃ yathā . vanavāsakṛśāṃ dīnāṃ kausalyā vākyamabravīt .. 2.103.23 ..
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४ ॥
videharājasya sutā snuṣā daśarathasya ca . rāmapatnī kathaṃ du:khaṃ samprāptā nirjane vane .. 2.103.24 ..
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५ ॥
padmamātapasantaptaṃ parikliṣṭamivotpalam . kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candramivāmbudai: .. 2.103.25 ..
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६ ॥
mukhaṃ te prekṣya māṃ śoko dahatyagnirivāśrayam bhṛśaṃ manasi vaidehi vyasanāraṇisambhava: .. 2.103.26 ..
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: । पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७ ॥
bruvantyāmevamārttāyāṃ jananyāṃ bharatāgraja: . pādāvāsādya jagrāha vasiṣṭhasya ca rāghava: .. 2.103.27 ..
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: । प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८ ॥
purohitasyāgnisamasya vai tadā bṛhaspaterindra ivāmarādhipa: . pragṛhya pādau susamṛddhatejasa: sahaiva tenopaviveśa rāghava: .. 2.103.28 ..
ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९ ॥
tato jaghanyaṃ sahitai: samantribhi: purapradhānaiśca sahaiva sainikai: . janena dharmajñatamena dharmavānupopaviṣṭo bharatastadāgrajam .. 2.103.29 ..
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३० ॥
upopaviṣṭastu tathā sa vīryavāṃstapasviveṣeṇa samīkṣya rāghavam . śriyā jvalantaṃ bharata: kṛtāñjaliryathā mahendra: prayata: prajāpatim .. 2.103.30 ..
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१ ॥
kimeṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati . itīva tasyāryajanasya tattvato babhūva kautūhalamuttamaṃ tadā .. 2.103.31 ..
स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: । वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥
sa rāghava: satyadhṛtiśca lakṣmaṇo mahānubhavo bharataśca dhārmika: . vṛtā: suhṛdbhiśca virejuradhvare yathā sadasyai: sahitāstrayo 'gnaya: .. 2.103.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ॥ १०३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe tryuttaraśatatama: sarga: .. 103 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In