This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरधिकशततम: सर्गः ॥२-९१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturadhikaśatatama: sargaḥ ..2-91..
तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१ ॥
taṃ tu rāma: samājñāya bhrātaraṃ guruvatsalam . lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame .. 2.104.1 ..
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२ ॥
kimetadiccheyamahaṃ śrotuṃ pravyāhṛtaṃ tvayā . yasmāttvamāgato deśamimaṃ cīrajaṭājinī .. 2.104.2 ..
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३ ॥
kiṃ nimittamimaṃ deśaṃ kṛṣṇājinajaṭādhara: . hitvā rājyaṃ praviṣṭastvaṃ tatsarvaṃ vaktumarhasi .. 2.104.3 ..
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४ ॥
ityukta: kaikayīputra: kākutsthena mahātmanā . pragṛhya balavadbhūya: prāñjalirvākyamabravīt .. 2.104.4 ..
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५ ॥
āryyaṃ tāta: parityajya kṛtvā karma suduṣkaram . gata: svargaṃ mahābāhu: putraśokābhipīḍita: .. 2.104.5 ..
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६ ॥
striyā niyukta: kaikeyyā mama mātrā parantapa . cakāra sumahatpāpamidamātmayaśoharam .. 2.104.6 ..
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७ ॥
sā rājyaphalamaprāpya vidhavā śokakarśitā . patiṣyati mahāghore niraye jananī mama .. 2.104.7 ..
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि । अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८ ॥
tasya me dāsabhūtasya prasādaṃ karttumarhasi . abhiṣiñcasva cādyaiva rājyenapa maghavāniva .. 2.104.8 ..
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९ ॥
imā: prakṛtaya: sarvā vidhavā mātaraśca yā: . tvatsakāśamanuprāptā: prasādaṃ karttumarhasi .. 2.104.9 ..
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१० ॥
tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada . rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛda: kuru .. 2.104.10 ..
भवत्वविधवा भूमि: समग्रा पतिना त्वया । शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११ ॥
bhavatvavidhavā bhūmi: samagrā patinā tvayā . śaśinā vimaleneva śāradī rajanī yathā .. 2.104.11 ..
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया । भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२ ॥
ebhiśca sacivai: sārddhaṃ śirasā yācito mayā . bhrātu: śiṣyasya dāsasya prasādaṃ karttumarhasi .. 2.104.12 ..
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३ ॥
tadidaṃ śāśvataṃ pitryaṃ sarvaṃ prakṛtimaṇḍalam . pūjitaṃ puruṣavyāghra nātikramitumarhasi .. 2.104.13 ..
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: । रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४ ॥
evamuktvā mahābāhu: sabāṣpa: kaikayīsuta: . rāmasya śirasā pādau jagrāha vidhivatpuna: .. 2.104.14 ..
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: । भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५ ॥
taṃ mattamiva mātaṅgaṃ ni:śvasantaṃ puna:puna: . bhrātaraṃ bharataṃ rāma: pariṣvajyedamabravīt .. 2.104.15 ..
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: । राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६ ॥
kulīna: sattvasampannastejasvī caritavrata: . rājyaheto: kathaṃ pāpamācarettvadvidho jana: .. 2.104.16 ..
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७ ॥
na doṣaṃ tvayi paśyāmi sūkṣmamapyarisūdana . na cāpi jananīṃ bālyāttvaṃ vigarhitumarhasi .. 2.104.17 ..
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८ ॥
kāmakāro mahāprājña gurūṇāṃ sarvadā 'nagha . upapanneṣu dāreṣu putreṣu ca vidhīyate .. 2.104.18 ..
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: । भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९ ॥
vayamasya yathā loke saṅkhyātā: saumya sādhubhi: . bhāryyā: putrāśca śiṣyāśca tvamanu jñātumarhasi .. 2.104.19 ..
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२० ॥
vane vā cīravasanaṃ saumya kṛṣṇājināmbaram . rājye vāpi mahārājo māṃ vāsayitumīśvara: .. 2.104.20 ..
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१ ॥
yāvatpitari dharmajñe gauravaṃ lokasatkṛtam . tāvaddharmabhṛtāṃ śreṣṭha jananyāmapi gauravam .. 2.104.21 ..
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२ ॥
etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava . mātāpitṛbhyāmukto 'haṃ kathamanyat samācare .. 2.104.22 ..
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३ ॥
tvayā rājyamayodhyāyāṃ prāptavyaṃ lokasatkṛtam . vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā .. 2.104.23 ..
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४ ॥
evaṃ kṛtvā mahārājo vibhāgaṃ lokasannidhau . vyādiśya ca mahātejā divaṃ daśaratho gata: .. 2.104.24 ..
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५ ॥
sa ca pramāṇaṃ dharmātmā rājā lokagurustava . pitrā dattaṃ yathābhāgamupabhoktuṃ tvamarhasi .. 2.104.25 ..
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६ ॥
caturdaśasamā: saumya daṇḍakāraṇyamāśrita: . upabhokṣye tvahaṃ dattaṃ bhāgaṃ pitrā mahātmanā .. 2.104.26 ..
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥
yadabravīnmāṃ naralokasatkṛta: pitā mahātmā vibudhādhipopama: . tadeva manye paramātmano hitaṃ na sarvalokeśvarabhāvamapyaham .. 2.104.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: ॥ १०४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe caturadhikaśatatama: sarga: .. 104 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In