This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चोत्तरशततम: सर्गः ॥२-१०५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcottaraśatatama: sargaḥ ..2-105..
तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१ ॥
tata: puruṣasiṃhānāṃ vṛtānāṃ tai: suhṛdgaṇai: . śocatāmeva rajanī du:khena vyatyavarttata .. 2.105.1 ..
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२ ॥
rajanyāṃ suprabhātāyāṃ bhrātaraste suhṛdvṛtā: . mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmamupāgaman .. 2.105.2 ..
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३ ॥
tūṣṇīṃ te samupāsīnā na kaścitkiñcidabravīt . bharatastu suhṛnmadhye rāmaṃ vacanamabravīt .. 2.105.3 ..
सान्त्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४ ॥
sāntvitā māmikā mātā dattaṃ rājyamidaṃ mama . taddadāmi tavaivāhaṃ bhuṅkṣva rājyamakaṇṭakam .. 2.105.4 ..
महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५ ॥
mahatevāmbuvegena bhinna: seturjalāgame . durāvāraṃ tvadanyena rājyakhaṇḍamidaṃ mahat .. 2.105.5 ..
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६ ॥
gatiṃ khara ivāśvasya tārkṣyasyeva patat_öitraṇa: . anugantuṃ na śaktirme gatiṃ tava mahīpate .. 2.105.6 ..
सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते । राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७ ॥
sujīvaṃ nityaśastasya ya: parairupajīvyate . rāma tena tu durjīvaṃ ya: parānupajīvati .. 2.105.7 ..
यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८ ॥
yathā tu ropito vṛkṣa: puruṣeṇa vivarddhita: . hrasvakena durāroho rūḍhaskandho mahādruma: .. 2.105.8 ..
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९ ॥
sa yathā puṣpito bhūtvā phalāni na vidarśayet . sa tāṃ nānubhavetprītiṃ yasya heto: praropita: .. 2.105.9 ..
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१० ॥
eṣopamā mahābāho tamarthaṃ vettumarhasi . yadi tvamasmān vṛṣabho bharttā bhṛtyānna śādhi hi .. 2.105.10 ..
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: । प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११ ॥
śreṇayastvāṃ mahārāja paśyantvagryāśca sarvaśa: . pratapantamivādityaṃ rājye sthitamarindamam .. 2.105.11 ..
तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: । अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२ ॥
tavā 'nuyāne kākutstha mattā nardantu kuñjarā: . anta:puragatā nāryo nandantu susamāhitā: .. 2.105.12 ..
तस्य साध्वित्यमन्यन्त नागरा विविधा जना: । भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३ ॥
tasya sādhvityamanyanta nāgarā vividhā janā: . bharatasya vaca: śrutvā rāmaṃ pratyanuyācata: .. 2.105.13 ..
तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् । राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४ ॥
tamevaṃ du:khitaṃ prekṣya vilapantaṃ yaśasvinam . rāma: kṛtātmā bharataṃ samāśvāsaya dātmavān .. 2.105.14 ..
नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: । इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५ ॥
nātmana: kāmakāro 'sti puruṣo 'yamanīśvara: . itaścetarataścainaṃ kṛtānta: parikarṣati .. 2.105.15 ..
सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६ ॥
sarve kṣayāntā nicayā: patanāntā: samucchrayā: . saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam .. 2.105.16 ..
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७ ॥
yathā phalānāṃ pakvānāṃ nānyatra patanādbhayam . evaṃ narasya jātasya nānyatra maraṇādbhayam .. 2.105.17 ..
यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८ ॥
yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvā 'vasīdati . tathaiva sīdanti narā jarāmṛtyuvaśaṅgatā: .. 2.105.18 ..
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९ ॥
atyeti rajanī yā tu sā na pratinivarttate . yātyeva yamunā pūrṇā samudramudakākulam .. 2.105.19 ..
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२० ॥
ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha . āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśava: .. 2.105.20 ..
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१ ॥
ātmānamanuśoca tvaṃ kimanyamanuśocasi . āyuste hīyate yasya sthitasya ca gatasya ca .. 2.105.21 ..
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२ ॥
sahaiva mṛtyurvrajati saha mṛtyurniṣīdati . gatvā sudīrghamadhvānaṃ sahamṛtyurnivartate .. 2.105.22 ..
गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: । जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३ ॥
gātreṣu valaya: prāptā: śvetāścaiva śiroruhā: . jarayā puruṣo jīrṇa: kiṃ hi kṛtvā prabhāvayet .. 2.105.23 ..
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४ ॥
nandantyudita āditye nandantyastamite ravau . ātmano nāvabudhyante manuṣyā jīvitakṣayam .. 2.105.24 ..
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५ ॥
hṛṣyantyṛtumakhaṃ dṛṣṭvā navaṃ navamihāgatam . ṛtūnāṃ parivarttena prāṇināṃ prāṇasaṃkṣaya: .. 2.105.25 ..
यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६ ॥
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave . sametya ca vyapeyātāṃ kālamāsādya kañcana .. 2.105.26 ..
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७ ॥
evaṃ bhāryāśca putrāśca jñātayaśca ghanāni ca . sametya vyavadhāvanti dhruvo hyeṣāṃ vinābhava: .. 2.105.27 ..
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८ ॥
nātra kaścidyathābhāvaṃ prāṇī samabhivarttate . tena tasminna sāmarthyaṃ pretasyāstyanuśocata: .. 2.105.28 ..
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९ ॥
yathā hi sārthaṃ gacchantaṃ brūyāt kaścit pathi sthita: . ahamapyāgamiṣyāmi pṛṣṭhato bhavatāmiti .. 2.105.29 ..
एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: । तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३० ॥
evaṃ pūrvairgato mārga: pitṛpaitāmaho dhruva: . tamāpanna: kathaṃ śocedyas_öya nāsti vyatikrama: .. 2.105.30 ..
वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: । आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१ ॥
vayasa: patamānasya srotaso vā 'nivartina: . ātmā sukhe niyoktavya: sukhabhāja: prajā: smṛtā: .. 2.105.31 ..
धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२ ॥
dharmātmā sa śubhai: kṛtsnai: kratubhiścāptadakṣiṇaiḥ . dhūtapāpo gata: svargaṃ pitā na: pṛthivīpati: .. 2.105.32 ..
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३ ॥
bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt . arthādānācca dharmeṇa pitā nastridivaṃ gata: .. 2.105.33 ..
कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४ ॥
karmabhistu śubhairiṣṭai: kratubhiścāptadakṣiṇai: . svargaṃ daśaratha: prāpta: pitā na: pṛthivīpati: .. 2.105.34 ..
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५ ॥
iṣṭvā bahuvidhairyajñairbhogāṃścāvāpya puṣkalān . uttamaṃ cāyurāsādya svargata: pṛthivīpati: .. 2.105.35 ..
आयुरुत्तममासाद्य भोगानपि च राघव: । स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६ ॥
āyuruttamamāsādya bhogānapi ca rāghava: . sa na śocya: pitā tāta: svargata: satkṛta: satām .. 2.105.36 ..
स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७ ॥
sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi na: . daivīmṛddhimanuprāpto brahmalokavihāriṇīm .. 2.105.37 ..
तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८ ॥
taṃ tu naivaṃvidha: kaścit prājña: śocitumarhati . tadvidho yadvidhaścāpi śrutavān buddhimattara: .. 2.105.38 ..
एते बहुविधा: शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९ ॥
ete bahuvidhā: śokā vilāparudite tathā . varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā .. 2.105.39 ..
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४० ॥
sa svastho bhava māśocīryātvā cāvasa tāṃ purīm . tathā pitrā niyukto 'si vaśinā vadatāṃ vara .. 2.105.40 ..
यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१ ॥
yatrāhamapi tenaiva niyukta: puṇyakarmaṇā . tatraivāhaṃ kariṣyāmi piturāryyasya śāsanam .. 2.105.41 ..
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२ ॥
na mayā śāsanaṃ tasya tyaktuṃ nyāyyamarindama . tat tvayāpi sadā mānyaṃ sa vai bandhu: sa na: pitā .. 2.105.42 ..
तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: । कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३ ॥
tadvaca: piturevāhaṃ sammataṃ dharmacāriṇa: . karmaṇā pālayiṣyāmi vanavāsena rāghava .. 2.105.43 ..
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४ ॥
dhīrmikeṇānṛśaṃsena nareṇa guruvarttinā . bhavitavyaṃ naravyāghra paralokaṃ jigīṣatā .. 2.105.44 ..
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५ ॥
ātmānamanutiṣṭha tvaṃ svabhāvena nararṣabha . niśāmya tu śubhaṃ vṛttaṃ piturdaśarathasya na: .. 2.105.45 ..
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥
ityevamuktvā vacanaṃ mahātmā piturnideśapratipālanārtham . yavīyasaṃ bhrātaramarthavacca prabhurmuhūrtādvirarāma rāma: .. 2.105.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ॥ १०५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe pañcottaraśatatama: sarga: .. 105 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In